Stotramanjari1.iPad

July 17, 2017 | Author: castaneda1 | Category: N/A
Share Embed Donate


Short Description

Compilation of Devotional Hymns on Gods in Sanskrit....

Description

स्तोत्रमञ्जरी -१

ॐ शिवाय नमः

1

गणपशत स्तोत्रम् श्री गणेि द्वादिनामस्तोत्रम् महागणेि पञ्चरत्नम् गुरुस्तोत्रम् गुवष्ट व कम् श्री शिव पञ्चाक्षर स्तोत्रम् शिवापराधक्षमापण स्तोत्रम् शिवमानसपूजा श्रीरुद्राष्टकम् दाररद्र्य दहन शिवस्तोत्रम् शिङ्गाष्टकम् शिल्वाष्टकम् चन्द्द्रिेखराष्टकम् शिवताण्डवस्तोत्रम् शिव भुजङ्गम् श्री साम्िसदाशिव अक्षरमािा शिवाष्टकम् १

2

शिवाष्टकम् २ शिवाष्टकम् ३ श्री शवश्वनाथाष्टकम् श्री कािभैरवाष्टकम् वेदसारशिवस्तोत्रम् शिव षडक्षर स्तोत्रम् श्री अधवनारीश्वरस्तोत्रम् श्री उमामहेश्वर स्तोत्रम् द्वादि ज्योशतर्लिङ्ग स्मरणम् कािीपञ्चकम् महामृत्युञ्जयस्तोत्रम् शिव मशहम्ना स्तोत्रम् शिव आरशत श्री सुब्रह्मण्य भुजङ्गम् श्री सुब्रह्मण्य हृदयस्तोत्रम् प्रज्ञाशववधवन कार्लतके यस्तोत्रम् श्री सुब्रह्मण्य पञ्चरत्नम्

3

श्री रामरक्षा स्तोत्रम् नारायणस्तोत्रम् श्री कृ ष्णाष्टकम् मधुराष्टकम् मदनमोहनाष्टकम् अच्युताष्टकम् आददत्यहृदयम् नवग्रहस्तोत्रम् दिरथोक्त िशनस्तोत्रम् िशनवज्रपञ्जरकवचम् नवग्रहदेवता प्राथवना श्री वेङ्कटेि सुप्रभातम् श्री वेङ्कटेि स्तोत्रम् श्री वेङ्कटेि प्रपशि श्री वेङ्कटेि मङ्गिािासनम् श्री वेङ्कटेि गद्यम् श्री हनुमान चािीसा

4

शनवावण षट्कम् भज गोशवन्द्दम् साधन पञ्चकम् स्वरूपानुसन्द्धानम् श्रीशवष्णुसहस्रनामस्तोत्रम्

2

गणपशत स्तोत्रम् श्रीगणेिाय नमः ॥ िुक्िाम्िरधरं शवष्णुं िशिवणं चतुभज ुव म् । प्रसन्नवदनं ध्यायेत् सवव शवघ्नोपिान्द्तये ॥ १ ॥ अगजानन पद्माकं गजाननमहर्लनिम् । अनेकदं तं भक्तानामेकदन्द्तमुपास्महे ॥ २ ॥ वक्रतुण्ड महाकाय कोरटसूयव समप्रभ । शनर्लवघ्नं कु रु मे देव सवव कायेषु सववदा ॥ ३ ॥ गजाननं भूतगणाशध सेशवतं कशपत्थ जम्िू फिसार भक्षकम् । उमासुतं िोकशवनाि कारणं नमाशम शवघ्नेश्वर पादपङ्कजम् ॥ ४ ॥

*

3

श्री गणेि द्वादिनामस्तोत्रम् िुक्िाम्िरधरं शवष्णुं िशिवणं चतुभज ुव म् । प्रसन्नवदनं ध्यायेत्सववशवघ्नोपिान्द्तयेः ॥ १ ॥ अभीशससताथवशसद्धध्यथं पूशजतो यः सुरासुरैः । सववशवघ्नहरस्तस्मै गणाशधपतये नमः ॥ २ ॥ गणानामशधपश्चण्डो गजवक्त्रशििोचनः । प्रसन्नो भव मे शनत्यं वरदातर्लवनायक ॥ ३ ॥ सुमुखश्चैकदन्द्तश्च कशपिो गजकणवकः । िम्िोदरश्च शवकटो शवघ्ननािो शवनायकः ॥ ४ ॥ धूम्रके तुगवणाध्यक्षो फािचन्द्द्रो गजाननः । द्वादिैताशन नामाशन गणेिस्य तु यः पठे त् ॥ ५ ॥ शवद्याथी िभते शवद्यां धनाथी शवपुिं धनम् । इष्टकामं तु कामाथी धमावथी मोक्षमक्षयम् ॥ ६ ॥ शवद्यारम्भे शववाहे च प्रवेिे शनगवमे तथा । सङ्ग्रामे सङ्कटे चैव शवघ्नस्तस्य न जायते ॥ ७ ॥

इशत मुद्गिपुराणोक्तं श्रीगणेिद्वादिनामस्तोत्रं संपूणवम् ।

4

महागणेि पञ्चरत्नम् मुदाकरािमोदकं सदाशवमुशक्तसाधकं किाधरावसन्द्तकं शविाशसिोकरक्षकम् । अनायकै कनायकं शवनाशितेभदैत्यकं नतािुभािुनािकं नमाशम तं शवनायकम् ॥ १ ॥ नतेतराशतभीकरं नवोददताकव भास्वरं नमत्सुराररशनजवरं नताशधकापदुद्धरम् । सुरेश्वरं शनधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं शनरन्द्तरम् ॥ २ ॥ समस्तिोकिङ्करं शनरस्तदैत्यकु ञ्जरं दरे तरोदरं वरं वरे भवक्त्रमक्षरम् । कृ पाकरं क्षमाकरं मुदाकरं यिस्करं मनस्करं नमस्कृ तां नमस्करोशम भास्वरम् ॥ ३ ॥ अदकञ्चनार्लतमाजवनं शचरन्द्तनोशक्त भाजनं पुराररपूववनन्द्दनं सुराररगववचववणम् । प्रपञ्चनािभीषणं धनञ्जयाददभूषणं कपोिदानवारणं भजे पुराणवारणम् ॥ ४ ॥ शनतान्द्तकान्द्तदन्द्तकाशन्द्तमन्द्तकान्द्तकात्मजं अशचन्द्त्यरूपमन्द्तहीनमन्द्तरायकृ न्द्तनम् । हृदन्द्तरे शनरन्द्तरं वसन्द्तमेव योशगनां तमेकदन्द्तमेव तं शवशचन्द्तयाशम सन्द्ततम् ॥ ५ ॥ महागणेि पञ्चरत्नमादरे णयोन्द्वहं प्रजल्पशत प्रभातके हृददस्मरन् गणेश्वरम् । अरोगतामदोितां सुसाशहतीं सुपुत्रतां समाशहतायुरष्टभूशतमभ्युपैशत सोशचरात् ॥ ६ ॥ *

5

श्री दशक्षणामूर्लत स्तोत्रम् ॥ िाशन्द्तपाठः ॥ ॐ यो ब्रह्माणं शवदधाशत पूवं यो वै वेदांश्च प्रशहणोशत तस्मैः । तं ह देवमात्मिुशद्धप्रकािं मुमुक्षुवै िरणमहं प्रपद्ये ॥ ॐ िाशन्द्तः िाशन्द्तः िाशन्द्तः ॥ ॥ ध्यानम् ॥ ॐ मौनव्याख्या प्रकरटत परब्रह्मतत्त्वं युवानं वर्लषष्ठान्द्ते वसदृशष गणैरावृतं ब्रह्मशनष्ठैः । आचायेन्द्द्रं करकशित शचन्द्मुद्रमानन्द्द रूपं स्वात्मारामं मुददतवदनं दशक्षणामूर्लतमीडे ॥ १ ॥ वटशवटशप समीपे भूशम भागे शनषण्णं सकिमुशनजनानां ज्ञानदातारमारात् । शत्रभुवनगुरुमीिं दशक्षणामूर्लत देवं जननमरण दुःखच्छेददक्षं नमाशम ॥ २ ॥ शचत्रं वट तरोमूविे वृद्धाः शिष्या गुरुयुव व ा। गुरोस्तु मौनं व्याख्यानं शिष्यास्तु शछन्नसंियाः ॥ ३ ॥ शनधये सवव शवद्यानां शभषजे भवरोशगणाम् । गुरवे सवव िोकानां दशक्षणामूतवये नमः ॥ ४ ॥

6

ॐ नमः प्रणवाथावय िुद्ध ज्ञानैक मूतवये । शनमविाय प्रिान्द्ताय दशक्षणामूतवये नमः ॥ ५ ॥ शचद्घनाय महेिाय वटमूि शनवाशसने सशिदानन्द्द रूपाय दशक्षणामूतवये नमः ॥ ६ ॥ ईश्वरो गुरुरात्मेशत मूर्लत भेद शवभाशगने व्योमवद्व्याप्त देहाय दशक्षणामूतवये नमः ॥ ७ ॥ ॥ श्लोकम् ॥ शवश्वं दपवणदृश्यमाननगरीतुल्यं शनजान्द्तगवतं पश्यन्नात्मशन मायया िशहररवोद्धभूतं यथा शनद्रया । यः साक्षात्कु रुते प्रिोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ १ ॥ िीजस्यान्द्तररवाङ्कु रो जगदददं प्राशङ्नर्लवकल्पं पुनः मायाकशल्पतदेिकािकिना वैशचत्र्यशचत्रीकृ तम् । मायावीव शवजृम्भयत्यशप महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ २ ॥ यस्यैव स्फु रणं सदात्मकमसत्कल्पाथवकं भासते साक्षाित्त्वमसीशत वेदवचसा यो िोधयत्याशश्रतान् । यः साक्षात्करणाद्भवेन्न पुनरावृशिभववाम्भोशनधौ तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ ३ ॥ नानाशच्छद्रघटोदरशस्थत महादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुराददकरणद्वारा िशहः स्पन्द्दते ।

7

जानामीशत तमेव भान्द्तमनुभात्येतत्समस्तं जगत् तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ ४ ॥ देहं प्राणमपीशन्द्द्रयाण्यशप चिां िुद्धद्ध च िून्द्यं शवदुः िीिािान्द्धजडोपमास्त्वहशमशत भ्रान्द्ता भृिं वाददनः । मायािशक्तशविासकशल्पत महाव्यामोहसंहाररणे तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ ५ ॥ राहुग्रस्तददवाकरे न्द्दस ु दृिो मायासमाच्छादनात् सन्द्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाससशमशत प्रिोधसमये यः प्रत्यशभज्ञायते तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ ६ ॥ िाल्याददष्वशप जाग्रदाददषु तथा सवावस्ववस्थास्वशप व्यावृिास्वनुवतवमानमहशमत्यन्द्तः स्फु रन्द्तं सदा । स्वात्मानं प्रकटीकरोशत भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ ७ ॥ शवश्वं पश्यशत कायवकारणतया स्वस्वाशमसम्िन्द्धतः शिष्याचायवतया तथैव शपतृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रशत वा य एष पुरुषो मायापररभ्राशमतः तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ ८ ॥ भूरम्भांस्यनिोऽशनिोऽम्िरमहनावथो शहमांिुः पुमान् इत्याभाशत चराचरात्मकशमदं यस्यैव मूत्यवष्टकम् । नान्द्यशत्कञ्चन शवद्यते शवमृितां यस्मात्परस्माशद्वभोः तस्मै श्रीगुरुमूतवये नम इदं श्रीदशक्षणामूतवये ॥ ९ ॥

8

सवावत्मत्वशमशत स्फु टीकृ तशमदं यस्मादमुद्धष्मस्तवे तेनास्य श्रवणािदथवमननाद्धध्यानाि सङ्कीतवनात् । सवावत्मत्वमहाशवभूशतसशहतं स्यादीश्वरत्वं स्वतः शसद्धध्येित्पुनरष्टधा पररणतं चैश्वयवमव्याहतम् ॥ १० ॥

* वटशवटशपसमीपे भूशमभागे शनषण्णं सकिमुशनजनानां ज्ञानदातारमारात् । शत्रभुवनगुरुमीिं दशक्षणामूर्लतदेवं जननमरणदुःखच्छेददक्षं नमाशम ॥

*

9

गुरुस्तोत्रम् ब्रह्मानन्द्दं परम सुखदं के विं ज्ञानमूर्लतम् । द्वन्द्द्वातीतं गगनसदृिं तत्त्वमस्याददिक्ष्यम् । एकं शनत्यं शवमिमचिं सवावदद साक्षीभूतम् । भावातीतं शत्रगुणरशहतं सद्धगुरुं तम्नमाशम ॥ अखण्डमण्डिाकारं व्याप्तं येन चराचरम् । तत्पदं दर्लितं येन तस्मै श्रीगुरवे नमः ॥ १ ॥ अज्ञानशतशमरान्द्धस्य ज्ञानाञ्जनििाकया । चक्षुरुन्द्मीशितं येन तस्मै श्रीगुरवे नमः ॥ २ ॥ गुरुब्रवह्मा गुरुर्लवष्णुः गुरुदेवो महेश्वरः । गुरु रे व परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३ ॥ स्थावरं जङ्गमं व्याप्तं यशत्कशञ्चत् सचराचरम् । तत्पदं दर्लितं येन तस्मै श्रीगुरवे नमः ॥ ४ ॥ शचन्द्मयं व्याशप यत्सवं त्रैिोक्यं सचराचरम् । तत्पदं दर्लितं येन तस्मै श्रीगुरवे नमः ॥ ५ ॥ सववश्रुशतशिरोरत्नशवराशजतपदाम्िुजः । वेदान्द्ताम्िुजसूयो यः तस्मै श्रीगुरवे नमः ॥ ६ ॥ चैतन्द्यं िाश्वतं िान्द्तं व्योमातीतं शनरञ्जनम् । नाद शिन्द्द ु किाशततं तस्मै श्रीगुरवे नमः ॥ ७ ॥ ज्ञानिशक्तसमारूढः तत्त्वमािाशवभूशषतः । भुशक्तमुशक्तप्रदाता च तस्मै श्रीगुरवे नमः ॥ ८ ॥

10

अनेकजन्द्मसम्प्राप्तकमविन्द्धशवदाशहने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ९ ॥ िोषणं भवशसन्द्धोश्च ज्ञापनं सारसम्पदः । गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १० ॥ न गुरोरशधकं तत्त्वं न गुरोरशधकं तपः । तत्त्वज्ञानात् परं नाशस्त तस्मै श्रीगुरवे नमः ॥ ११ ॥ मन्नाथः श्रीजगन्नाथः मद्धगुरुः श्रीजगद्धगुरुः । मदात्मा सववभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२ ॥ गुरुराददरनाददश्च गुरुः परमदैवतम् । गुरोः परतरं नाशस्त तस्मै श्रीगुरवे नमः ॥ १३ ॥ ध्यानमूिं गुरुमूर्लतः पूजामूिं गुरुः पदम् । मन्द्त्रमूिं गुरुवावक्यं मोक्षमूिं गुरुकृव पा ॥ १४ ॥ त्वमेव माता च शपता त्वमेव । त्वमेव िन्द्धुश्च सखा त्वमेव । त्वमेव शवद्या द्रशवणं त्वमेव । त्वमेव सवं मम देवदेव ॥ ॥ इशत श्रीगुरुस्तोत्रम् ॥ ( शवश्वसारतन्द्त्रम् )

* सवव-वेदान्द्त-शसद्धान्द्त-गोचरं तमगोचरम् । गोशवन्द्दं परमानन्द्दं सद्धगुरुं प्रणतोस्म्यहम् ॥

11

गुववष्टकम् जन्द्मानेकितैः सदादरयुजा भक्त्या समाराशधतो भक्तै वैददकिक्षणेन शवशधना सन्द्तुष्ट ईिः स्वयम् । साक्षात् श्रीगुरुरूपमेत्य कृ पया दृग्गोचरः संप्रभुः तत्त्वं साधु शविोध्य तारयशत तान् संसारदुःखाणववात् ॥ िरीरं सुरूपं तथा वा कित्रं यिश्चारु शचत्रं धनं मेरुतुल्यम् । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ १ ॥ कित्रं धनं पुत्रपौत्रादद सवं गृहं िान्द्धवाः सववमेतशद्ध जातम् । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ २ ॥ षडङ्गाददवेदो मुखे िािशवद्या कशवत्वादद गद्यं सुपद्यं करोशत । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ ३ ॥ शवदेिेषु मान्द्यः स्वदेिेषु धन्द्यः सदाचारवृिेषु मिो न चान्द्यः । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ ४ ॥

12

क्षमामण्डिे भूपभूपाििृन्द्दःै सदा सेशवतं यस्य पादारशवन्द्दम् । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ ५ ॥ यिो मे गतं ददक्षु दानप्रतापाज्जगद्वस्तु सवं करे यत्प्रसादात् । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ ६ ॥ न भोगे न योगे न वा वाशजराजौ न कान्द्तामुखे नैव शविेषु शचिम् । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ ७ ॥ अरण्ये न वा स्वस्य गेहे न काये न देहे मनो वतवते मे त्वनर्घ्ये । मनश्चेन्न िग्नं गुरोरशङ्िपद्मे ततः कक ततः कक ततः कक ततः दकम् ॥ ८ ॥ गुरोरष्टकं यः पठे त्पुण्यदेही यशतभूवपशतब्रवह्मचारी च गेही । िभेद्वाशछछताथं पदं ब्रह्मसछज्ञं गुरोरुक्तवाक्ये मनो यस्य िग्नम् ॥ ९ ॥

*

13

श्री शिव पञ्चाक्षर स्तोत्रम् नागेन्द्द्रहाराय शत्रिोचनाय भस्माङ्गरागाय महेश्वराय । शनत्याय िुद्धाय ददगम्िराय तस्मै नकाराय नमः शिवाय ॥ १ ॥ मन्द्दादकनी सशिि चन्द्दन चर्लचताय नन्द्दीश्वर प्रमथनाथ महेश्वराय । मन्द्दारपुष्प िहुपुष्प सुपूशजताय तस्मै मकाराय नमः शिवाय ॥ २ ॥ शिवाय गौरी वदनाब्ज वृन्द्द सूयावय दक्षाध्वर नािकाय । श्री नीि कण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३ ॥ वशसष्ठ कु म्भोद्भव गौतमायव मुनीन्द्द्र देवार्लचत िेखराय । चन्द्द्राकव वैश्वानरिोचनाय तस्मै वकाराय नमः शिवाय ॥ ४ ॥ यक्षस्वरूपाय जटाधराय शपनाकहस्ताय सनातनाय । ददव्याय देवाय ददगम्िराय तस्मै यकाराय नमः शिवाय ॥ ५ ॥ पञ्चाक्षरशमदं पुण्यं यः पठे त् शिवसशन्नधौ शिविोकमवाप्नोशत शिवेन सह मोदते ॥

*

14

शिवापराधक्षमापण स्तोत्रम् आदौ कमवप्रसङ्गात्कियशत किुषं मातृकुक्षौ शस्थतं मां शवण्मूत्रामेध्यमध्ये कथयशत शनतरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयशत शनतरां िक्यते के न वक्तुं क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥१ िाल्ये दुःखाशतरे को मििुशितवपुः स्तन्द्यपाने शपपासा नो िक्तश्चेशन्द्द्रयेभ्यो भवगुणजशनताः जन्द्तवो मां तुदशन्द्त । नानारोगादददुःखाद्रुदनपरविः िङ्करं न स्मराशम क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥२ प्रौढोऽहं यौवनस्थो शवषयशवषधरै ः पञ्चशभमवमवसन्द्धौ दष्टो नष्टोऽशववेकः सुतधनयुवशतस्वादुसौख्ये शनषण्णः । िैवीशचन्द्ताशवहीनं मम हृदयमहो मानगवावशधरूढं क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥३ वाधवक्ये चेशन्द्द्रयाणां शवगतगशतमशतश्चाशधदैवाददतापैः पापै रोगैर्लवयोगैस्त्वनवशसतवपुः प्रौढहीनं च दीनम् । शमथ्यामोहाशभिाषैभ्रवमशत मम मनो धूजवटेध्यावनिून्द्यं क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥४ नो िक्यं स्मातवकमव प्रशतपदगहनप्रत्यवायाकु िाख्यं श्रौते वाताव कथं मे शद्वजकु िशवशहते ब्रह्ममागेऽसुसारे । ज्ञातो धमो शवचारै ः श्रवणमननयोः कक शनददध्याशसतव्यं क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥५

15

स्नात्वा प्रत्यूषकािे स्नपनशवशधशवधौ नाहृतं गाङ्गतोयं पूजाथं वा कदाशचद्बहुतरगहनात्खण्डशिल्वीदिाशन । नानीता पद्ममािा सरशस शवकशसता गन्द्धधूपैः त्वदथं क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥६ दुग्धैमवध्वाज्युतैदशव धशसतसशहतैः स्नाशपतं नैव शिङ्गं नो शिप्तं चन्द्दनाद्यैः कनकशवरशचतैः पूशजतं न प्रसूनैः । धूपैः कपूवरदीपैर्लवशवधरसयुतैनैव भक्ष्योपहारै ः क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥७ ध्यात्वा शचिे शिवाख्यं प्रचुरतरधनं नैव दिं शद्वजेभ्यो हव्यं ते िक्षसङ्ख्यैहुत व वहवदने नार्लपतं िीजमन्द्त्रैः । नो तप्तं गाङ्गातीरे व्रतजनशनयमैः रुद्रजासयैनव वेदःै क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥८ शस्थत्वा स्थाने सरोजे प्रणवमयमरुत्कु म्भके कु ण्डिे सूक्ष्ममागे िान्द्ते स्वान्द्ते प्रिीने प्रकरटतशवभवे ज्योशतरूपेऽपराख्ये । शिङ्गज्ञे ब्रह्मवाक्ये सकितनुगतं िङ्करं न स्मराशम क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥९ नग्नो शनःसङ्गिुद्धशिगुणशवरशहतो ध्वस्तमोहान्द्धकारो नासाग्रे न्द्यस्तदृशष्टर्लवददतभवगुणो नैव दृष्टः कदाशचत् । उन्द्मन्द्याऽवस्थया त्वां शवगतकशिमिं िङ्करं न स्मराशम क्षन्द्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव िम्भो ॥१० चन्द्द्रोद्भाशसतिेखरे स्मरहरे गङ्गाधरे िङ्करे सपैभूवशषतकण्ठकणवयुगिे शववरे नेत्रोत्थवैश्वानरे ।

16

दशन्द्तत्वक्कृ तसुन्द्दराम्िरधरे त्रैिोक्यसारे हरे मोक्षाथं कु रु शचिवृशिमचिामन्द्यैस्तु कक कमवशभः ॥११ कक वाऽनेन धनेन वाशजकररशभः प्राप्तेन राज्येन कक कक वा पुत्रकित्रशमत्रपिुशभदेहन े गेहन े दकम् । ज्ञात्वैतत्क्षणभङ्गुरं सपदद रे त्याज्यं मनो दूरतः स्वात्माथं गुरुवाक्यतो भज मन श्रीपाववतीवल्िभम् ॥१२ आयुनवश्यशत पश्यतां प्रशतददनं याशत क्षयं यौवनं प्रत्यायाशन्द्त गताः पुननव ददवसाः कािो जगद्भक्षकः । िक्ष्मीस्तोयतरङ्गभङ्गचपिा शवद्युििं जीशवतं तस्मात्त्वां िरणागतं िरणद त्वं रक्ष रक्षाधुना ॥१३ वन्द्दे देवमुमापद्धत सुरगुरुं वन्द्दे जगत्कारणं वन्द्दे पन्नगभूषणं मृगधरं वन्द्दे पिूनां पशतम् । वन्द्दे सूयवििाङ्कवशनननयनं वन्द्दे मुकुन्द्दशप्रयं वन्द्दे भक्तजनाश्रयं च वरदं वन्द्दे शिवं िङ्करम् ॥१४ गात्रं भस्मशसतं च हशसतं हस्ते कपािं शसतं खट्वाङ्गं च शसतं शसतश्च वृषभः कणे शसते कु ण्डिे । गङ्गाफे नशसता जटा पिुपतेश्चन्द्द्रः शसतो मूधवशन सोऽयं सववशसतो ददातु शवभवं पापक्षयं सववदा ॥१५ करचरणकृ तं वाक्कायजं कमवजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । शवशहतमशवशहतं वा सववमेतत्क्ष्मस्व शिव शिव करुणाब्धे श्री महादेव िम्भो ॥१६ इशत श्रीमद् िङ्कराचायवकृत शिवापराधक्षमापण स्तोत्रं सम्पूणवम् ॥

17

शिवमानसपूजा रत्नैः कशल्पतमासनं शहमजिैः स्नानं च ददव्याम्िरं नानारत्नशवभूशषतं मृगमदामोदाशङ्कतं चन्द्दनम् । जातीचम्पकशिल्वपत्ररशचतं पुष्पं च धूपं तथा दीपं देव दयाशनधे पिुपते हृत्कशल्पतं गृह्यताम् ॥ १ सौवणे नवरत्नखण्डरशचते पात्रे घृतं पायसं भक्ष्यं पञ्चशवधं पयोदशधयुतं रम्भाफिं पानकम् । िाकानामयुतं जिं रुशचकरं कपूवरखण्डोज्ज्विं ताम्िूिं मनसा मया शवरशचतं भक्त्या प्रभो स्वीकु रु ॥ २ छत्रं चामरयोयुवगं व्यजनकं चादिवकं शनमविम् वीणाभेररमृदङ्गकाहिकिा गीतं च नृत्यं तथा । साष्टाङ्गं प्रणशतः स्तुशतिवहुशवधा ह्येतत्समस्तं मया सङ्कल्पेन समर्लपतं तव शवभो पूजां गृहाण प्रभो ॥ ३ आत्मा त्वं शगररजा मशतः सहचराः प्राणाः िरीरं गृहं पूजा ते शवषयोपभोगरचना शनद्रा समाशधशस्थशतः । सञ्चारः पदयोः प्रदशक्षणशवशधः स्तोत्राशण सवाव शगरो यद्यत्कमव करोशम तिदशखिं िम्भो तवाराधनम् ॥ ४ करचरण कृ तं वाक्कायजं कमवजं वा । श्रवणनयनजं वा मानसं वापराधम् । शवशहतमशवशहतं वा सववमेतत् क्षमस्व । जय जय करुणाब्धे श्रीमहादेविम्भो ॥ ५

*

18

श्रीरुद्राष्टकम् नमामीिमीिान शनवावणरूपं शवभुं व्यापकं ब्रह्मवेदस्वरूपम् । शनजं शनगुवणं शनर्लवकल्पं शनरीहं शचदाकािमाकािवासं भजेऽहम् ॥ १ ॥ शनराकारमोङ्कारमूिं तुरीयं शगरा ज्ञान गोतीतमीिं शगरीिम् । करािं महाकाि कािं कृ पािं गुणागार संसारपारं नतोऽहम् ॥ २ ॥ तुषारादद्र सङ्काि गौरं गभीरं मनोभूत कोरटप्रभा श्री िरीरम् । स्फु रन्द्मौशि कल्िोशिनी चारु गङ्गा िसद्भाििािेन्द्द ु कण्ठे भुजङ्गा ॥ ३ ॥ चित्कु ण्डिं भ्रू सुनेत्रं शविािं प्रसन्नाननं नीिकण्ठं दयािम् । मृगाधीिचमावम्िरं मुण्डमािं शप्रयं िङ्करं सववनाथं भजाशम ॥ ४ ॥ प्रचण्डं प्रकृ ष्टं प्रगल्भं परे िं अखण्डं अजं भानुकोरटप्रकािम् । त्रयः िूि शनमूविनं िूिपाद्धण भजेऽहं भवानीपद्धत भावगम्यम् ॥ ५ ॥ किातीत कल्याण कल्पान्द्तकारी सदा सज्जनानन्द्ददाता पुरारी ।

19

शचदानन्द्द सन्द्दोह मोहापहारी प्रसीद प्रसीद प्रभो मन्द्मथारी ॥ ६ ॥ न यावत् उमानाथ पादारशवन्द्दं भजन्द्तीह िोके परे वा नराणाम् । न तावत् सुखं िाशन्द्त सन्द्तापनािं प्रसीद प्रभो सववभूताशधवासम् ॥ ७ ॥ न जानाशम योगं जपं नैव पूजां नतोऽहं सदा सववदा िम्भु तुभ्यम् । जरा जन्द्म दुःखौघ तातसयमानं प्रभो पाशह आपन्नमामीि िम्भो ॥ ८ ॥ रुद्राष्टकशमदं प्रोक्तं शवप्रेण हरतोषये । ये पठशन्द्त नरा भक्त्या तेषां िम्भुः प्रसीदशत ॥

॥ इशत श्रीगोस्वाशमतुिसीदासकृ तं श्रीरुद्राष्टकं सम्पूणवम् ॥

*

20

दाररद्र्य दहन शिवस्तोत्रम् शवश्वेश्वराय नरकाणवव तारणाय कणावमृताय िशििेखरधारणाय । कपूवरकाशन्द्तधविाय जटाधराय दाररद्र्य दुःखदहनाय नमः शिवाय ॥१॥ गौरीशप्रयाय रजनीिकिाधराय कािान्द्तकाय भुजगाशधपकङ्कणाय । गङ्गाधराय गजराजशवमदवनाय दाररद्र्य दुःखदहनाय नमः शिवाय ॥२॥ भशक्तशप्रयाय भवरोगभयापहाय उग्राय दुगवभवसागरतारणाय । ज्योशतमवयाय गुणनामसुनृत्यकाय दाररद्र्य दुःखदहनाय नमः शिवाय ॥३॥ चमावम्िराय िवभस्मशविेपनाय भािेक्षणाय मशणकु ण्डिमशण्डताय । मञ्जीरपादयुगिाय जटाधराय दाररद्र्य दुःखदहनाय नमः शिवाय ॥४॥ पञ्चाननाय फशणराजशवभूषणाय हेमांिुकाय भुवनत्रय-मशण्डताय । आनन्द्दभूशमवरदाय तमोमयाय दाररद्र्य दुःखदहनाय नमः शिवाय ॥५॥ भानुशप्रयाय भवसागरतारणाय कािान्द्तकाय कमिासनपूशजताय ।

21

नेत्रत्रयाय िुभिक्षण िशक्षताय दाररद्र्य दुःखदहनाय नमः शिवाय ॥६॥ रामशप्रयाय रघुनाथवरप्रदाय नागशप्रयाय नरकाणववतारणाय । पुण्येषु पुण्यभररताय सुरार्लचताय दाररद्र्य दुःखदहनाय नमः शिवाय ॥७॥ मुक्तेश्वराय फिदाय गणेश्वराय गीतशप्रयाय वृषभेश्वर-वाहनाय । मातङ्गचमववसनाय महेश्वराय दाररद्र्य दुःखदहनाय नमः शिवाय ॥८॥ गौरीशविास भुवनाय महोदयाय पञ्चाननाय िरणागत रक्षकाय । िवावय सववजगतामशधपाय तस्मै दाररद्र्य दुःखदहनाय नमः शिवाय ॥९॥ वशसष्ठेन कृ तं स्तोत्रं सववरोगशनवारणं । सववसम्पत्करं िीिं पुत्रपौत्राददवधवनम् । शत्रसन्द्ध्यं यः पठे शन्नत्यं स शह स्वगवमवाप्नुयात् ॥

इशत श्रीवशसष्ठशवरशचतं दाररद्र्यदहनशिवस्तोत्रं सम्पूणवम् ॥

*

22

शिङ्गाष्टकम् ब्रह्ममुराररसुरार्लचत शिङ्गं शनमविभाशसतिोशभत शिङ्गम् । जन्द्मजदुःखशवनािक शिङ्गं तत्प्रणमाशम सदाशिवशिङ्गम् ॥१ देवमुशनप्रवरार्लचत शिङ्गं कामदहन करुणाकर शिङ्गम् । रावणदपवशवनािन शिङ्गं तत्प्रणमाशम सदाशिव शिङ्गम् ॥२ सववसुगन्द्धसुिेशपत शिङ्गं िुशद्धशववधवनकारण शिङ्गम् । शसद्धसुरासुरवशन्द्दत शिङ्गं तत्प्रणमाशम सदाशिव शिङ्गम् ॥३ कनकमहामशणभूशषत शिङ्गं फशणपशतवेशष्टत िोशभत शिङ्गम् । दक्षसुयज्ञ शवनािन शिङ्गं तत्प्रणमाशम सदाशिव शिङ्गम् ॥४ कु ङ्कु मचन्द्दनिेशपत शिङ्गं पङ्कजहारसुिोशभत शिङ्गम् । सशञ्चतपापशवनािनशिङ्गं तत्प्रणमाशम सदाशिव शिङ्गम् ॥५ देवगणार्लचत सेशवत शिङ्गं भावैभवशक्तशभरे व च शिङ्गम् । ददनकरकोरटप्रभाकर शिङ्गं तत्प्रणमाशम सदाशिव शिङ्गम् ॥६ अष्टदिोपररवेशष्टत शिङ्गं सववसमुद्भवकारण शिङ्गम् । अष्टदररद्रशवनािक शिङ्गं तत्प्रणमाशम सदाशिव शिङ्गम् ॥७ सुरगुरुसुरवरपूशजत शिङ्गं सुरवनपुष्प सदार्लचत शिङ्गम् । परात्परं परमात्मक शिङ्गं तत्प्रणमाशम सदाशिव शिङ्गम् ॥८ शिङ्गाष्टकशमदं पुण्यं यः पठे त् शिवसशन्नधौ । शिविोकमवाप्नोशत शिवेन सह मोदते ॥

*

23

शिल्वाष्टकम् शत्रदिं शत्रगुणाकारं शत्रनेत्रं च शत्रयायुधम् । शत्रजन्द्मपापसंहारं एकशिल्वं शिवापवणम् ॥ १ ॥ शत्रिाखैः शिल्वपत्रैश्च ह्यशच्छद्रैः कोमिैः िुभैः । शिवपूजां कररष्याशम ह्येकशिल्वं शिवापवणम् ॥ २ ॥ अखण्ड शिल्व पत्रेण पूशजते नशन्द्दके श्वरे । िुद्धध्यशन्द्त सववपापेभ्यो ह्येकशिल्वं शिवापवणम् ॥ ३ ॥ िाशिग्राम शििामेकां शवप्राणां जातु चापवयेत् । सोमयज्ञ महापुण्यं एकशिल्वं शिवापवणम् ॥ ४ ॥ दशन्द्तकोरट सहस्राशण वाजपेय िताशन च । कोरटकन्द्या महादानं एकशिल्वं शिवापवणम् ॥ ५ ॥ िक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च शप्रयम् । शिल्ववृक्षं प्रयच्छाशम ह्येकशिल्वं शिवापवणम् ॥ ६ ॥ दिवनं शिल्ववृक्षस्य स्पिवनं पापनािनम् । अघोरपापसंहारं एकशिल्वं शिवापवणम् ॥ ७ ॥ कािीक्षेत्रशनवासं च कािभैरवदिवनम् । प्रयागमाधवं दृष्ट्वा ह्येकशिल्वं शिवापवणम् ॥ ८ ॥ मूितो ब्रह्मरूपाय मध्यतो शवष्णुरूशपणे । अग्रतः शिवरूपाय ह्येकशिल्वं शिवापवणम् ॥ ९ ॥ शिल्वाष्टकशमदं पुण्यं यः पठे त् शिवसशन्नधौ । सववपाप शवशनमुवक्तः शिविोकमवाप्नुयात् ॥

*

24

चन्द्द्रिेखराष्टकम् चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर पाशहमाम् । चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर रक्षमाम् ॥ १ ॥ रत्नसानु-िरासनं रजतादद-िृङ्गशनके तनं शसशञ्जनीकृ त-पन्नगेश्वर-मच्युताननसायकम् । शक्षप्रदग्ध-पुरत्रयं शत्रददवाियै-रशभवशन्द्दतं चन्द्द्रिेखरमाश्रये मम कक कररष्यशत वै यमः ॥ २ ॥ पञ्चपादपपुष्पगन्द्ध-पदाम्िुजद्वयिोशभतं भाििोचनजातपावक-दग्धमन्द्मथशवग्रहम् । भस्मददग्धकिेवरं भवनािनं भवमव्ययं चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर रक्षमाम् ॥ ३ ॥ मिवारणमुख्यचमव-कृ तोिरीयमनोहरं पङ्कजासनपद्मिोचन-पूशजताशङ्िसरोरुहम् । देवशसन्द्धुतरङ्गसीकर शसक्तिुभ्रजटाधरं चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर रक्षमाम् ॥ ४ ॥ यक्षराजसखं भगाक्षहरं भुजङ्गशवभूषणं िैिराजसुता पररष्कृ त चारुवामकिेवरम् । क्ष्वेळनीिगिं परश्वधधाररणं मृगधाररणं चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर रक्षमाम् ॥ ५ ॥ कु ण्डिीकृ तकु ण्डिेश्वरकु ण्डिं वृषवाहनं नारदाददमुनीश्वरस्तुतवैभवं भुवनेश्वरम् । अन्द्धकान्द्तकमाशश्रता मरपादपं िमनान्द्तकं चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर रक्षमाम् ॥ ६ ॥

25

भेषजं भवरोशगणामशखिापदामपहाररणं दक्षयज्ञशवनािनं शत्रगुणात्मकं शत्रशविोचनम् । भशक्तमुशक्तफिप्रदं सकिाघसङ्घशनिहवणं चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर रक्षमाम् ॥ ७ ॥ भक्त वत्सिमशचन्द्तं शनशधमक्षयं हररदम्वरं सववभूतपद्धत परात्पर मप्रमेयमनुिमम् । सोमवारण भूहुतािन सोमपाशनिखाकृ द्धत चन्द्द्रिेखर चन्द्द्रिेखर चन्द्द्रिेखर रक्षमाम् ॥ ८ ॥ शवश्वसृशष्टशवधाशिनं पुनरे व पािनतत्परं संहरन्द्तमशप प्रपञ्चम िेषिोकशनवाशसनम् । क्रीडयन्द्तमहर्लनिं गणनाथयूथ समशन्द्वतं चन्द्द्रिेखर चन्द्द्रिेकर चन्द्द्रिेकर रक्षमाम् ॥ ९ ॥ मृत्युभीशतमृखण्डसूनुकृतस्तवं शिव सशन्नधौ यत्र कु त्र च यः पठे न्नशह तस्य मृत्युभयं भवेत् । पूणवमायुररोगतामशखिाथव सम्पदमादरं चन्द्द्रिेखर एव तस्य ददाशत मुशक्तमयत्रतः ॥ १० ॥

इशत चन्द्द्रिेखराष्टकम् ॥

*

26

शिवताण्डवस्तोत्रम् जटाटवीगिज्जि प्रवाहपाशवतस्थिे गिेऽविम्ब्य िशम्ितां भुजङ्गतुङ्गमाशिकाम् । डमड्डमड्डमड्डमशन्ननादवड्डमववयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ १ ॥ जटाकटाहसम्भ्रम भ्रमशन्नशिम्पशनर्वरी शविोिवीशचवल्िरी शवराजमानमूधवशन । धगद्धगद्धगज्ज्विल्ििाटपट्टपावके दकिोरचन्द्द्रिेखरे रशतः प्रशतक्षणं मम ॥ २ ॥ धराधरे न्द्द्रनशन्द्दनी शविासिन्द्धुिन्द्धुरस्फु रदिगन्द्तसन्द्तशत प्रमोदमानमानसे । कृ पाकटाक्षधोरणी शनरुद्धदुधवरापदद क्वशचदिगम्िरे मनो शवनोदमेतु वस्तुशन ॥ ३ ॥ जटाभुजङ्गशपङ्गि स्फु रत्फणामशणप्रभा कदम्िकु ङ्कु मद्रव प्रशिप्तददग्वधूमुखे । मदान्द्धशसन्द्धुरस्फु रत्त्वगुिरीयमेदरु े मनो शवनोदमद्धभुतं शिभतुव भूतभतवरर ॥ ४ ॥ सहस्रिोचनप्रभृत्य िेषिेखिेखर प्रसूनधूशिधोरणी शवधूसराशङ्िपीठभूः । भुजङ्गराजमािया शनिद्धजाटजूटक शश्रयै शचराय जायतां चकोरिन्द्धुिेखरः ॥ ५ ॥ ििाटचत्वरज्विद्धनञ्जयस्फु शिङ्गभा शनपीतपञ्ज्चसायकं नमशन्नशिम्पनायकम् ।

27

सुधामयूखिेखया शवराजमानिेखरं महाकपाशिसम्पदे शिरोजटािमस्तु नः ॥ ६ ॥ करािभािपरट्टका धगद्धगद्धगज्ज्विद्धनछज्जयाहुतीकृ त प्रचण्डपञ्चसायके । धराधरे न्द्द्रनशन्द्दनी कु चाग्रशचत्रपत्रक प्रकल्पनैकशिशल्पशन शत्रिोचने रशतमवम ॥ ७ ॥ नवीनमेघमण्डिी शनरुद्धदुधवरस्फु रत् कु हूशनिीशथनीतमः प्रिन्द्धिद्धकन्द्धरः । शनशिम्पशनर्वरीधरस्तनोतु कृ शिशसन्द्धुरः किाशनधानिन्द्धुरः शश्रयं जगद्धधुरन्द्धरः ॥ ८ ॥ प्रफु ल्िनीिपङ्कज प्रपञ्ज्चकाशिमप्रभाविशम्िकण्ठकन्द्दिी रुशचप्रिद्धकन्द्धरम् । स्मरशच्छदं पुरशच्छदं भवशच्छदं मखशच्छदं गजशच्छदान्द्धकशच्छदं तमन्द्तकशच्छदं भजे ॥ ९ ॥ अखववसववमङ्गिा किाकदम्िमञ्जरी रसप्रवाहमाधुरी शवजृम्भणामधुव्रतम् । स्मरान्द्तकं पुरान्द्तकं भवान्द्तकं मखान्द्तकं गजान्द्तकान्द्धकान्द्तकं तमन्द्तकान्द्तकं भजे ॥ १० ॥ जयत्वदभ्रशवभ्रम भ्रमद्धभुजङ्गमश्वसशद्वशनगवमत्क्रमस्फु रत्करािभािहव्यवाट् । शधशमशद्धशमशद्धशमध्वनन्द्मृदङ्गतुङ्गमङ्गिध्वशनक्रमप्रवर्लतत प्रचण्डताण्डवः शिवः ॥ ११ ॥ दृषशद्वशचत्रतल्पयोभुवजङ्गमौशक्तकस्रजोगवररष्ठरत्निोष्ठयोः सुहृशद्वपक्षपक्षयोः ।

28

तृणारशवन्द्दचक्षुषोः प्रजामहीमहेन्द्द्रयोः समप्रवृशिकः कदा सदाशिवं भजाम्यहम् ॥१२॥ कदा शनशिम्पशनर्वरी शनकु ञ्जकोटरे वसन् शवमुक्तदुमवशतः सदा शिरः स्थमछज्जद्धि वहन् । शवमुक्तिोििोचनो ििामभाििग्नकः शिवेशत मन्द्त्रमुिरन् कदा सुखी भवाम्यहम् ॥ १३ ॥ शनशिम्प नाथनागरी कदम्ि मौिमशल्िकाशनगुम्फशनभवरक्षरन्द्मधूशष्णकामनोहरः । तनोतु नो मनोमुदं शवनोददनीमहर्लनिं पररश्रयं परं पदं तदङ्गजशत्वषाञ्चयः ॥ १४ ॥* प्रचण्ड वाडवानि प्रभािुभप्रचारणी महाष्टशसशद्धकाशमनी जनावहूत जल्पना । शवमुक्त वाम िोचनो शववाहकाशिकध्वशनः शिवेशत मन्द्त्रभूषगो जगज्जयाय जायताम् ॥ १५ ॥* इदं शह शनत्यमेवमुक्तमुिमोिमं स्तवं पठन्द्स्मरन्द्ब्रुवन्नरो शविुशद्धमेशतसन्द्ततम् । हरे गुरौ सुभशक्तमािु याशत नान्द्यथा गद्धत शवमोहनं शह देशहनां सुिङ्करस्य शचन्द्तनम् ॥१६॥ पूजावसानसमये दिवक्त्रगीतं यः िम्भुपूजनपरं पठशत प्रदोषे । तस्य शस्थरां रथगजेन्द्द्रतुरङ्गयुक्तां िक्ष्मीं सदैव सुमुद्धख प्रददाशत िम्भुः ॥ १७ ॥

॥ इशत श्रीरावणशवरशचतं शिवताण्डवस्तोत्रं सम्पूणवम् ॥

*

29

शिव भुजङ्गम् गििानगण्डं शमिद्धभृङ्गषण्डं चििारुिुण्डं जगत्त्राणिौण्डम् । कनिन्द्तकाण्डं शवपद्भङ्गचण्डं शिवप्रेमशपण्डं भजे वक्रतुण्डम् ॥ १ ॥ अनाद्यन्द्तमाद्यं परं तत्त्वमथं शचदाकारमेकं तुरीयं त्वमेयम् । हररब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःिैवमीडे ॥ २ ॥ स्विक्त्यादद िक्त्यन्द्त द्धसहासनस्थं मनोहारर सवावङ्गरत्नोरुभूषम् । जटाहीन्द्दग ु ङ्गाशस्थिम्याकमौद्धि परािशक्तशमत्रं नमः पञ्चवक्त्रम् ॥ ३ ॥ शिवेिानतत्पूरुषाघोरवामाददशभः पञ्चशभहृवन्द्मुखैः षशभभरङ्गैः । अनौपम्य षद्धट्त्रितं तत्त्वशवद्यामतीतं परं त्वां कथं वेशि को वा ॥ ४ ॥ प्रवािप्रवाहप्रभािोणमधं मरुत्वन्द्मशण श्रीमहःश्याममधवम् । गुणस्यूतमेतद्वपुः िैवमन्द्तः स्मराशम स्मरापशिसम्पशिहेतोः ॥ ५ ॥ स्वसेवासमायातदेवासुरेन्द्द्रा नमन्द्मौशिमन्द्दारमािाशभशषक्तम् । नमस्याशम िम्भो पदाम्भोरुहं ते भवाम्भोशधपोतं भवानी शवभाव्यम् ॥ ६ ॥

30

जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकशम्पशन्द्वपन्नार्लतहाररन् । महःस्तोममूते समस्तैकिन्द्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥ शवरूपाक्ष शवश्वेि शवश्वादददेव त्रयी मूि िम्भो शिव त्र्यम्िक त्वम् । प्रसीद स्मर त्राशह पश्यावमुक्त्यै क्षमां प्राप्नुशह त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥ महादेव देवि े देवादददेव स्मरारे पुरारे यमारे हरे शत । ब्रुवाणः स्मररष्याशम भक्त्या भवन्द्तं ततो मे दयािीि देव प्रसीद ॥ ९ ॥ त्वदन्द्यः िरण्यः प्रपन्नस्य नेशत प्रसीद स्मरन्नेव हन्द्यास्तु दैन्द्यम् । न चेिे भवेद्भक्तवात्सल्यहाशनस्ततो मे दयािो सदा सशन्नधेशह ॥ १० ॥ अयं दानकािस्त्वहं दानपात्रं भवानेव दाता त्वदन्द्यं न याचे । भवद्भशक्तमेव शस्थरां देशह मह्यं कृ पािीि िम्भो कृ ताथोऽशस्म तस्मात् ॥ ११ ॥ पिुं वेशत्स चेन्द्मां तमेवाशधरूढः किङ्कीशत वा मूर्लि धत्से तमेव । शद्वशजनवः पुनः सोऽशप ते कण्ठभूषात्वदङ्गीकृ ताः िवव सवेऽशप धन्द्याः ॥ १२ ॥

31

न िक्नोशम कतुं परद्रोहिेिं कथं प्रीयसे त्वं न जाने शगरीि । तथाशह प्रसन्नोऽशस कस्याशप कान्द्तासुतद्रोशहणो वा शपतृद्रोशहणो वा ॥ १३ ॥ स्तुद्धत ध्यानमचां यथावशद्वधातुं भजन्नसयजानन्द्महेिाविम्िे । त्रसन्द्तं सुतं त्रातुमग्रे मृकण्डोयवम प्राणशनवावपणं त्वत्पदाब्जम् ॥ १४ ॥ शिरो दृशष्ट हृद्रोग िूि प्रमेहज्वरािो जरायक्ष्मशहक्काशवषातावन् । त्वमाद्यो शभषग्भेषजं भस्म िम्भो त्वमुल्िाघयास्मान्द्वपुिावघवाय ॥ १५ ॥ दररद्रोऽस्म्यभद्रोऽशस्मभग्नोऽशस्म दूये शवषण्णोऽशस्मसन्नोऽशस्मशखन्नोऽशस्म चाहम् । भवान्द्प्राशणनामन्द्तरात्माशस िम्भो ममाद्धध न वेशत्स प्रभो रक्ष मां त्वम् ॥ १६ ॥ त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च िक्ष्मीः स्वयं तं वृणाते । दकरीटस्फु रिामरच्छत्रमािा किाचीगजक्षौमभूषाशविेषैः ॥ १७ ॥ भवान्द्यै भवायाशप मात्रे च शपत्रे मृडान्द्यै मृडायासयघर्घ्न्द्यै मखघ्ने । शिवाङ्ग्यै शिवाङ्गाय कु मवः शिवायै शिवायाशम्िकायै नमस्त्र्यम्िकाय ॥ १८ ॥

32

भवद्गौरवं मल्िघुत्वं शवददत्वा प्रभो रक्ष कारुण्यदृष्यानुगं माम् । शिवात्मानुभावस्तुतावक्षमोऽहं स्विक्त्या कृ तं मेऽपराधं क्षमस्व ॥ १९ ॥ यदा कणवरन्द्रं व्रजेत्कािवाह शद्वषत्कण्ठघण्टा घणात्कारनादः । वृषाधीिमारुह्य देवौपवाह्यन्द्तदा वत्स मा भीररशत प्रीणय त्वम् ॥ २० ॥ यदा दारुणाभाषणा भीषणा मे भशवष्यन्द्त्युपान्द्ते कृ तान्द्तस्य दूताः । तदा मन्द्मनस्त्वत्पदाम्भोरुहस्थं कथं शनश्चिं स्यान्नमस्तेऽस्तु िम्भो ॥ २१ ॥ यदा दुर्लनवारव्यथोऽहं ियानो िुठशन्नःश्वसशन्नःसृताव्यक्तवाशणः । तदा जननुकन्द्याजिािङ्कृ तं ते जटामण्डिं मन्द्मनोमशन्द्दरे स्यात् ॥ २२ ॥ यदा पुत्रशमत्रादयो मत्सकािे रुदन्द्त्यस्य हा कीदृिीयं दिेशत । तदा देवदेवि े गौरीि िम्भो नमस्ते शिवायेत्यजस्रं ब्रवाशण ॥ २३ ॥ यदा पश्यतां मामसौ वेशि नास्मानयं श्वास एवेशत वाचो भवेयुः । तदा भूशतभूषं भुजङ्गावनद्धं पुरारे भवन्द्तं स्फु टं भावयेयम् ॥ २४ ॥

33

यदा यातनादेहसन्द्दह े वाही भवेदात्मदेहे न मोहो महान्द्मे । तदा काििीतांिुसङ्कािमीि स्मरारे वपुस्ते नमस्ते स्मराशम ॥ २५ ॥ यदापारमच्छायमस्थानमशद्भजवनैवाव शवहीनं गशमष्याशम मागवम् । तदा तं शनरुन्द्धङ्कृ तान्द्तस्य मागं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥ यदा रौरवादद स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम् । तदा मामहो नाथ कस्तारशयष्यत्यनाथं पराधीनमधेन्द्दम ु ौिे ॥ २७ ॥ यदा श्वेतपत्रायतािङ्र्घ्यिक्ते ः कृ तान्द्ताद्भयं भशक्तवात्सल्यभावात् । तदा पाशह मां पाववतीवल्िभान्द्यं न पश्याशम पातारमेतादृिं मे ॥ २८ ॥ इदानीशमदानीं मृशतमे भशवत्रीत्यहो सन्द्ततं शचन्द्तया पीशडतोऽशस्म । कथं नाम मा भून्द्मृतौ भीशतरे षा नमस्ते गतीनां गते नीिकण्ठ ॥ २९ ॥ अमयावदमेवाहमािािवृद्धं हरन्द्तं कृ तान्द्तं समीक्ष्याशस्म भीतः । मृतौ तावकाङ््यब्जददव्यप्रसादाद्भवानीपते शनभवयोऽहं भवाशन ॥ ३० ॥

34

जराजन्द्मगभावशधवासादददुःखान्द्य सह्याशन जह्यां जगन्नाथ देव । भवन्द्तं शवना मे गशतनैव िम्भो दयािो न जागर्लत कक वा दया ते ॥ ३१ ॥ शिवायेशत िब्दो नमःपूवव एष स्मरन्द्मुशक्तकृ न्द्मृत्युहा तत्त्ववाची । महेिान मा गान्द्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥ त्वमसयम्ि मां पश्य िीतांिम ु ौशि शप्रये भेषजं त्वं भवव्याशधिान्द्तौ िहुक्िेिभाजं पदाम्भोजपोते भवाब्धौ शनमग्नं नयस्वाद्य पारम् ॥ ३३ ॥ अनुद्यल्ििाटाशक्ष वशनन प्ररोहै रवामस्फु रिारुवामोरुिोभैः । अनङ्गभ्रमद्भोशगभूषाशविेषै रचन्द्द्राधवचूडैरिं दैवतैनवः ॥ ३४ ॥ अकण्ठे किङ्कादनङ्गेभुजङ्गा दपाणौकपािादफािेऽनिाक्षात् । अमौिौििाङ्कादवामेकित्रादहं देवमन्द्यं न मन्द्ये न मन्द्ये ॥ ३५ ॥ महादेव िम्भो शगरीि शत्रिूद्धिस्त्वदीयं समस्तं शवभातीशत यस्मात् । शिवादन्द्यथा दैवतं नाशभजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥

35

यतोऽजायतेदं प्रपञ्चं शवशचत्रं शस्थद्धत याशत यशस्मन्द्यदेकान्द्तमन्द्ते । स कमावददहीनःस्वयञ्ज्योशतरात्मा शिवोऽहंशिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥ दकरीटे शनिेिो ििाटे हुतािो भुजे भोशगराजो गिे काशिमा च । तनौ काशमनी यस्य तिुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८ ॥ अनेन स्तवेनादरादशम्िके िं परां भशक्तमासाद्य यं ये नमशन्द्त । मृतौ शनभवयास्ते जनास्तं भजन्द्ते हृदम्भोजमध्ये सदासीनमीिम् ॥ ३९ ॥ भुजङ्गशप्रयाकल्प िम्भो मयैवं भुजङ्गप्रयातेन वृिन े क्िृप्तम् । नरः स्तोत्रमेतत्परठत्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वयवमेशत ॥ ४० ॥

36

श्री साम्िसदाशिव अक्षरमािा साम्ि सदाशिव साम्ि सदाशिव साम्ि सदाशिव साम्ि शिव ॥ अद्धभुतशवग्रह अमराधीश्वर अगशणत गुणगण अमृत शिव । आनन्द्दामृत आशश्रतरक्षक आत्मानन्द्द महेि शिव । इन्द्दक ु ळाधर इन्द्द्राददशप्रय सुन्द्दररूप सुरेि शिव । ईि सुरेि महेि जनशप्रय के िव सेशवत पाद शिव ॥ १ ॥ उरगाददशप्रय भूषण िङ्कर नरकशवनाि नटेि शिव । ऊर्लजतदानवनाि परात्पर आर्लजतपापशवनाि शिव । ऋग्वेदश्रुशत मौशळ शवभूषण रशव चन्द्द्राशग्नशत्रनेत्र शिव । रूपनामादद प्रपञ्चशविक्षण तापशनवारण तत्व शिव ॥ २ ॥ शिङ्गस्वरूपा सवविुधशप्रय मङ्गळ मूर्लत महेि शिव । िॄताधीश्वर रूपशप्रया शिव वेदान्द्तशप्रय वेद्य शिव । एकानेक स्वरूप शवश्वेश्वर योशगहृददशप्रय वास शिव । ऐश्वयावश्रय शचन्द्मय शचद्घन अच्युतानन्द्त महेि शिव ॥ ३ ॥ ओङ्कारशप्रय उरगशवभूषण ह्रीङ्कारादद महेि शिव । औरसिाशित अन्द्तकनािन गौररसमेत शगरीि शिव । अम्िरवास शचदम्िर नायक तुम्िुरु नारद सेव्य शिव । आहारशप्रय आददशगरीश्वर भोगादद शप्रय पूणव शिव ॥ ४ ॥ कमिाक्ष्यार्लचत कै िासशप्रय करुणासागर काशन्द्त शिव । खभगिूि मृग ढक्काद्यायुध शवक्रमरूप शवश्वेि शिव । गङ्गाशगररसुत वल्िभ गुणशहत िङ्कर सववजनेि शिव । घातकभञ्जन पातकनािन गौरर समेत शगरीि शिव ॥ ५ ॥

37

नाम्नाशश्रत श्रुशत मौशळ शवभूषण वेदस्वरूप शवश्वेि शिव । चण्डशवनािन सकिजनशप्रय मण्डिाधीि महेि शिव । छत्रदकरीट सुकुण्डििोशभत पुत्रशप्रय भुवनेि शिव । जन्द्मजरामृशत नािन कल्मष रशहत ताप शवनाि शिव ॥ ६ ॥ र्ङ्काराश्रय भृशङ्गररटशप्रय ओङ्कारे ि महेि शिव । ज्ञानाज्ञान शवनािक शनमवि दीनजनशप्रय दीप्त शिव । टङ्काद्यायुध धारण सत्पर ह्रीङ्कारादद सुरेि शिव । ठङ्कस्वरूपा सहकारोिम वागीश्वर वरदेि शिव ॥ ७ ॥ डम्भशवनािन शडशण्डमभूषण अम्िरवास शचदीि शिव । ढं ढं ढमरुक धरणीशनश्चि ढु शण्ढशवनायक सेव्य शिव । नशळनशविोचन नटनमनोहर अशळकु िभूषण अमृत शिव । तत्वमसीत्यादद वाक्यस्वरूपक शनत्यानन्द्द महेि शिव ॥ ८ ॥ स्थावरजङ्गम भुवनशविक्षण भावुक मुशनवर सेव्य शिव । दुःखशवनािन दशळतमनोन्द्मन चन्द्दन िेशपत चरण शिव । धरणीधरिुभ धवळशवभास्वर धनदाददशप्रय दान शिव । नानामशणगण भूषण शनगुवण नटनजनशप्रय नाय शिव ॥ ९ ॥ पन्नगभूषण पाववशतनायक परमानन्द्द परे ि शिव । फािशविोचन भानुकोरटप्रभ हािाहिधर अमृत शिव । िन्द्धशवनािन िृहदीश्याऽमर स्कन्द्दाददशप्रय कनक शिव । भस्मशविेपन भवभयनािन शवस्मयरूप शवश्वेि शिव ॥१०॥ मन्द्मथनािन मधुपानशप्रय मन्द्धरपववतवास शिव । यशतजन हृदय शनवाशसत ईश्वर शवशधशवष्ण्वादद सुरेि शिव । रामेश्वर रमणीय मुखाम्िुज सोमेश्वर सुकृतेि शिव । िङ्काधीश्वर सुरगण सेशवत िावण्यामृत िशसत शिव ॥११॥

38

वरदाभयकर वासुदकभूषण वनमािादद शवभूष शिव । िाशन्द्तस्वरूप जगत्त्रय शचन्द्मय काशन्द्तमतीशप्रय कनक शिव । षण्मुखजनक सुरेन्द्द्रमुशनशप्रय षाभगुण्यादद समेत शिव । संसाराणवव नािन िाश्वत साधु हृदद शप्रय वास शिव ॥ १२ ॥ हरपुरुषोिम अद्वैतामृत पूणवमुरारर सुसेव्य शिव । ळाशळत भक्तजनेि शनजेश्वर काशळ नटेश्वर काम शिव । क्षररूपादद शप्रयाशन्द्वत सुन्द्दर साशक्ष जगत्त्रय स्वाशम शिव । अद्धभुतशवग्रह अमराधीश्वर अगशणत गुणगण अमृत शिव ॥१३

*

39

शिवाष्टकम् १ प्रभुं प्राणनाथं शवभुं शवश्वनाथं जगन्नाथनाथं सदानन्द्दभाजम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं िङ्करं िम्भुमीिानमीडे ॥१ गिे रुण्डमािं तनौ सपवजािं महाकािकािं गणेिाशधपािम् । जटाजूटगङ्गोिरङ्गैर्लविािं शिवं िङ्करं िम्भुमीिानमीडे ॥२ मुदामाकरं मण्डनं मण्डयन्द्तं महामण्डिं भस्मभूषाधरन्द्तम् । अनाददह्यपारं महामोहहारं शिवं िङ्करं िम्भुमीिानमीडे ॥३ वटाधोशनवासं महाट्टाट्टहासं महापापनािं सदासुप्रकािम् । शगरीिं गणेिं महेिं सुरेिं शिवं िङ्करं िम्भुमीिानमीडे ॥४ शगररन्द्द्रात्मजासङ्ग्रहीताधवदह े ं शगरौ संशस्थतं सववदा सन्नगेहम् । परब्रह्मब्रह्माददशभववन्द्ध्यमानं शिवं िङ्करं िम्भुमीिानमीडे ॥५ कपािं शत्रिूिं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम्। ििीवदवयानं सुराणां प्रधानं शिवं िङ्करं िम्भुमीिानमीडे ॥६ िरिन्द्द्रगात्रं गुणानन्द्द पात्रं शत्रनेत्रं पशवत्रं धनेिस्य शमत्रम् । अपणावकित्रं चररत्रं शवशचत्रं शिवं िङ्करं िम्भुमीिानमीडे ॥७ हरं सपवहारं शचता भूशवहारं भवं वेदसारं सदा शनर्लवकारम् । श्मिाने वदन्द्तं मनोजं दहन्द्तं शिवं िङ्करं िम्भुमीिानमीडे ॥८ स्तवं यः प्रभाते नरः िूिपाणे पठे त् सववदा भगवभावानुरक्तः । स पुत्रं धनं धान्द्यशमत्रं कित्रं शवशचत्रं समासाद्य मोक्षं प्रयाशत ॥९

40

शिवाष्टकम् २ प्रभुमीि मनीि मिेषगुणं गुणहीन महीि गिाभरणम् । रण शनर्लजत दुज्जवय दैत्यपुरं प्रणमाशम शिवं शिवकल्पतरुम् ॥१ शगररराज सुताशन्द्वत वाम तनुं तनु शनशन्द्दत राशजत कोटीशवधुम् । शवशध शवष्णु शिवस्तुत पादयुगं प्रणमाशम शिवं शिवकल्पतरुम् ॥२ िशििाशछछत रशञ्जत सन्द्मुकुटं करटिशम्ित सुन्द्दर कृ शिपटम् । सुरिैवशिनीकृ त पूतजटं प्रणमाशम शिवं शिवकल्पतरुम् ॥३ नयनत्रयभूशषत चारुमुखं मुखपद्म पराशजत कोरटशवधुम् । शवधु खण्ड शवमशण्डत भाितटं प्रणमाशम शिवं शिवकल्पतरुम् ॥४ वृषराजशनके तनमाददगुरुं गरिािनमाशज शवषाणधरम् । प्रमथाशधप सेवक रञ्जनकं प्रणमाशम शिवं शिवकल्पतरुम् ॥५ मकरध्वज मिमतङ्गहरं कररचम्मवगनाग शविोधकरम् । वरदाभय िूिशवषाणधरं प्रणमाशम शिवं शिवकल्पतरुम् ॥६ जगदुद्भव पािन नािकरं कृ पयैव पुनिय रूपधरम् । शप्रय मानव साधुजनैकगद्धत प्रणमाशम शिवं शिवकल्पतरुम् ॥७ न दिन्द्तु पुष्पं सदापापशचिैः पुनजवन्द्म दुःखात् पररत्राशह िम्भो । भजतोऽशखि दुःख समूह हरं प्रणमाशम शिवं शिवकल्पतरुम् ॥८

41

शिवाष्टकम् ३ तस्मै नमः परमकारणकारणाय दीप्तोज्विज्वशितशपङ्गििोचनाय ॥ नागेन्द्द्रहारकृ तकु ण्डिभूषणाय ब्रह्मेन्द्द्रशवष्णुवरदाय नमः शिवाय ॥ १ ॥ श्रीमत्प्रसन्निशिपन्नगभूषणाय िैिेन्द्द्रजा वदन चुशम्ितिोचनाय ॥ कै िासमशन्द्दरमहेन्द्द्रशनके तनाय िोकत्रयार्लतहरणाय नमः शिवाय ॥ २ ॥ पद्मावदातमशणकु ण्डिगोवृषाय कृ ष्णागरुप्रचुरचन्द्दनचर्लचताय ॥ भस्मानुषक्तशवकचोत्पिमशल्िकाय नीिाब्जकण्ठसदृिाय नमः शिवाय ॥ ३ ॥ िम्ित्सशपङ्गि जटामुकुटोत्कटाय दंष्ट्राकरािशवकटोत्कटभैरवाय ॥ व्यािाशजनाम्िरधराय मनोहराय त्रैिोक्यनाथ नशमताय नमः शिवाय ॥ ४ ॥ दक्षप्रजापशतमहामखनािनाय शक्षप्रं महाशत्रपुरदानवघातनाय ॥ ब्रह्मोर्लजतोध्ववग करोरट शनकृ न्द्तनाय योगाय योगनशमताय नमः शिवाय ॥ ५ ॥

42

संसारसृशष्टघटनापररवतवनाय रक्षः शपिाचगणशसद्धसमाकु िाय ॥ शसद्धोरगग्रह गणेन्द्द्रशनषेशवताय िादूि व चमववसनाय नमः शिवाय ॥ ६ ॥ भस्माङ्गरागकृ तरूपमनोहराय सौम्यावदातवनमाशश्रतमाशश्रताय ॥ गौरीकटाक्षनयनाधव शनरीक्षणाय गोक्षीरधारधविाय नमः शिवाय ॥ ७ ॥ आददत्यसोमवरुणाशनिसेशवताय यज्ञाशग्नहोत्रवरधूमशनके तनाय ॥ ऋक्सामवेदमुशनशभः स्तुशतसंयुताय गोपाय गोपनशमताय नमः शिवाय ॥ ८ ॥ शिवाष्टकशमदं पुण्यं यः पठे त् शिवसशन्नधौ शिविोकमवाप्नोशत शिवेन सह मोदते ॥

श्री िङ्कराचायवकृतं शिवाष्टकं सम्पूणम व ्।

43

श्री शवश्वनाथाष्टकम् गङ्गातरङ्गरमणीयजटाकिापं गौरीशनरन्द्तरशवभूशषतवामभागम् । नारायणशप्रयमनङ्गमदापहारं वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ १ ॥ वाचामगोचरमनेकगुणस्वरूपं वागीिशवष्णुसुरसेशवतपादपीठम् । वामेनशवग्रहवरे णकित्रवन्द्तं वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ २ ॥ भूताशधपं भुजगभूषणभूशषताङ्गं व्यािाशजनाम्िरधरं जरटिं शत्रनेत्रम् । पािाङ्कु िाभयवरप्रदिूिपाद्धण वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ ३ ॥ िीतांिि ु ोशभतदकरीटशवराजमानं भािेक्षणानिशविोशषतपञ्चिाणम् । नागाशधपारशचतभासुरकणवपूरं वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ ४ ॥ पञ्चाननं दुररतमिमतङ्गजानां नागान्द्तकं दनुजपुङ्गवपन्नगानाम् । दावानिं मरणिोकजराटवीनां वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ ५ ॥ तेजोमयं सगुणशनगुण व मशद्वतीयं आनन्द्दकन्द्दमपराशजतमप्रमेयम् ।

44

नागात्मकं सकिशनष्किमात्मरूपं वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ ६ ॥ रागादददोषरशहतं स्वजनानुरागं वैराग्यिाशन्द्तशनियं शगररजासहायम् । माधुयवधैयवसुभगं गरिाशभरामं वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ ७ ॥ आिां शवहाय पररहृत्य परस्य शनन्द्दां पापे रद्धत च सुशनवायव मनः समाधौ । आदाय हृत्कमिमध्यगतं परे िं वाराणसीपुरपद्धत भज शवश्वनाथम् ॥ ८ ॥ वाराणसीपुरपतेः स्तवनं शिवस्य व्याख्यातमष्टकशमदं पठते मनुष्यः । शवद्यां शश्रयं शवपुिसौख्यमनन्द्तकीर्तत सम्प्रासय देहशविये िभते च मोक्षम् ॥ ९ ॥ शवश्वनाथाष्टकशमदं यःपठे शच्छवसशन्नधौ । शिविोकमवाप्नोशत शिवेन सह मोदते॥

॥ इशत श्रीमहर्लषव्यासप्रणीतं श्रीशवश्वनाथाष्टकं सम्पूणवम् ॥

*

45

श्री कािभैरवाष्टकम् देवराज-सेव्यमान-पावनाशङ्ि-पङ्कजं व्याियज्ञसूत्र-शमन्द्दि ु ेखरं कृ पाकरम् । नारदाददयोशगवृन्द्दवशन्द्दतं ददगम्िरं काशिकापुराशधनाथ कािभैरवं भजे ॥ १ ॥ भानुकोरटभास्वरं भवाशब्धतारकं परं नीिकण्ठमीशससताथवदायकं शत्रिोचनम् । कािकािमम्िुजाक्षमक्षिूिमक्षरं काशिकापुराशधनाथ कािभैरवं भजे ॥ २ ॥ िूिटङ्कपािदण्डपाशणमाददकारणं श्यामकायमादददेवमक्षरं शनरामयम् । भीमशवक्रमं प्रभुं शवशचत्रताण्डवशप्रयं काशिकापुराशधनाथ कािभैरवं भजे ॥ ३ ॥ भुशक्तमुशक्तदायकं प्रिस्तचारुशवग्रहं भक्तवत्सिं शस्थतं समस्तिोकशवग्रहम् । शवशनक्वणन्द्मनोज्ञहेम दकशङ्कणीिसत्कटट काशिकापुराशधनाथ कािभैरवं भजे ॥ ४ ॥ धमवसेतुपािकं त्वधमवमागवनािनं कमवपािमोचकं सुिमवधायकं शवभुम् । स्वणववणविेषपाि िोशभताङ्गमण्डिं काशिकापुराशधनाथ कािभैरवं भजे ॥ ५ ॥ रत्नपादुकाप्रभाशभरामपादयुग्मकं शनत्यमशद्वतीयशमष्टदैवतं शनरञ्जनम् ।

46

मृत्युदपवनािनं करािदंष्ट्रमोक्षणं काशिकापुराशधनाथ कािभैरवं भजे ॥ ६ ॥ अट्टहासशभन्नपद्मजाण्डकोिसन्द्तद्धत दृशष्टपािनष्टपापजािमुग्रिासनम् । अष्टशसशद्धदायकं कपािमाशिकाधरं काशिकापुराशधनाथ कािभैरवं भजे ॥ ७ ॥ भूतसङ्घनायकं शविािकीर्लतदायकं काशिवासिोकपुण्यपापिोधकं शवभुम् । नीशतमागवकोशवदं पुरातनं जगत्पद्धत काशिकापुराशधनाथ कािभैरवं भजे ॥ ८ ॥ ॥ फि श्रुशत ॥ कािभैरवाष्टकं पठशन्द्त ये मनोहरं ज्ञानमुशक्तसाधनं शवशचत्रपुण्यवधवनम् । िोकमोहदैन्द्यिोभकोपतापनािनं प्रयाशन्द्त कािभैरवाशङ्ि सशन्नद्धध नरा रुवम् ॥ इशत श्रीमच्छङ्कराचायवशवरशचतं श्री कािभैरवाष्टकं सम्पूणवम् ॥

47

वेदसारशिवस्तोत्रम् पिूनां पद्धत पापनािं परे िं गजेन्द्द्रस्य कृ द्धि वसानं वरे ण्यम् । जटाजूटमध्ये स्फु रद्गाङ्गवाटर महादेवमेकं स्मराशम स्मराररम् ॥ १ ॥ महेिं सुरेिं सुराराशतनािं शवभुं शवश्वनाथं शवभूत्यङ्गभूषम् । शवरूपाक्षशमन्द्द्वकव वशननशत्रनेत्रं सदानन्द्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥ शगरीिं गणेिं गिे नीिवणं गवेन्द्द्राशधरूढं गुणातीतरूपम् । भवं भास्वरं भस्मना भूशषताङ्गं भवानीकळत्रं भजे पञ्चवक्त्रम् ॥ ३ ॥ शिवाकान्द्त िम्भो ििाङ्काधवमौिे महेिान िूशिञ्जटाजूटधाररन् । त्वमेको जगद्व्यापको शवश्वरूपः प्रसीद प्रसीद प्रभो पूणवरूप ॥ ४ ॥ परात्मानमेकं जगद्बीजमाद्यं शनरीहं शनराकारमोङ्कारवेद्यम् । यतो जायते पाल्यते येन शवश्वं तमीिं भजे िीयते यत्र शवश्वम् ॥ ५ ॥ न भूशमनं चापो न वशनननववायुनव चाकािमास्ते न तन्द्द्रा न शनद्रा ।

48

न चोष्णं न िीतं न देिो न वेषो न यस्याशस्त मूर्लतशिमूर्तत तमीडे ॥६॥ अजं िाश्वतं कारणं कारणानां शिवं के विं भासकं भासकानाम् । तुरीयं तमःपारमाद्यन्द्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥ नमस्ते नमस्ते शवभो शवश्वमूते नमस्ते नमस्ते शचदानन्द्दमूते । नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुशतज्ञानगम्य ॥ ८ ॥ प्रभो िूिपाणे शवभो शवश्वनाथ महादेव िम्भो महेि शत्रनेत्र । शिवाकान्द्त िान्द्त स्मरारे पुरारे त्वदन्द्यो वरे ण्यो न मान्द्यो न गण्यः ॥९॥ िम्भो महेि करुणामय िूिपाणे गौरीपते पिुपते पिुपािनाशिन् । कािीपते करुणया जगदेतदेकस्त्वंहशं स पाशस शवदधाशस महेश्वरोऽशस ॥१०॥ त्विो जगद्भवशत देव भव स्मरारे त्वय्येव शतष्ठशत जगन्द्मृड शवश्वनाथ । त्वय्येव गच्छशत ियं जगदेतदीि शिङ्गात्मके हर चराचरशवश्वरूशपन् ॥११॥

*

49

शिव षडक्षर स्तोत्रम् ओङ्कारं शिन्द्द ु संयक्त ु ं शनत्यं ध्यायशन्द्त योशगनः । कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥ १ ॥ नमशन्द्त ऋषयो देवा नमन्द्त्यससरसां गणाः । नरा नमशन्द्त देवेिं नकाराय नमो नमः ॥ २ ॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं मकाराय नमो नमः ॥ ३ ॥ शिवं िान्द्तं जगन्नाथं िोकानुग्रहकारकम् । शिवमेकपदं शनत्यं शिकाराय नमो नमः ॥ ४ ॥ वाहनं वृषभो यस्य वासुदकः कण्ठभूषणम् । वामे िशक्तधरं देवं वकाराय नमो नमः ॥ ५ ॥ यत्र यत्र शस्थतो देवः सववव्यापी महेश्वरः । यो गुरुः सववदव े ानां यकाराय नमो नमः ॥ ६ ॥ षडक्षरशमदं स्तोत्रं यः पठे शच्छवसशन्नधौ । शिविोकमवाप्नोशत शिवेन सह मोदते ॥ ७ ॥

॥ इशत श्री रुद्रयामिे उमामहेश्वरसंवादे षडक्षरस्तोत्रं सम्पूणवम् ॥

50

श्री अधवनारीश्वरस्तोत्रम् चाम्पेयगौराधविरीरकायै कपूवरगौराधविरीरकाय । धशम्मल्िकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूररकाकु ङ्कु मचर्लचतायै शचतारजःपुञ्जशवचर्लचताय । कृ तस्मरायै शवकृ तस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ र्णत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फशणनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ शविािनीिोत्पििोचनायै शवकाशसपङ्के रुहिोचनाय । समेक्षणायै शवषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥ मन्द्दारमािाकशितािकायै कपािमािाशङ्कतकन्द्धराय । ददव्याम्िरायै च ददगम्िराय नमः शिवायै च नमः शिवाय ॥ ५ ॥ अम्भोधरश्यामिकु न्द्तिायै तशडत्प्रभाताम्रजटाधराय । शनरीश्वरायै शनशखिेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥ प्रपञ्चसृष्युन्द्मुखिास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्द्यै जगदेकशपत्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥ प्रदीप्तरत्नोज्ज्विकु ण्डिायै स्फु रन्द्महापन्नगभूषणाय । शिवाशन्द्वतायै च शिवाशन्द्वताय नमः शिवायै च नमः शिवाय ॥८ एतत्पठे दष्ठकशमष्टदं यो भक्त्या स मान्द्यो भुशव दीघवजीवी । प्राप्नोशत सौभाग्यमनन्द्तकािं भूयात्सदा तस्य समस्तशसशद्धः ॥९

*

51

श्री उमामहेश्वर स्तोत्रम् नमः शिवाभ्यां नवयौवनाभ्यां परस्पराशश्लष्टवपुधवराभ्याम् । नागेन्द्द्रकन्द्यावृषके तनाभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ १ ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृ ताभीष्टवरप्रदाभ्याम् । नारायणेनार्लचतपादुकाभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ २ ॥ नमः शिवाभ्यां वृषवाहनाभ्यां शवररशञ्चशवशष्ण्वन्द्द्रसुपूशजताभ्याम् । शवभूशतपाटीरशविेपनाभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ३ ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पशतभ्यां जयशवग्रहाभ्याम् । जम्भाररमुख्यैरशभवशन्द्दताभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ४ ॥ नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरी पञ्जररशञ्जताभ्याम् । प्रपञ्चसृशष्टशस्थशत संहृताभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ५ ॥ नमः शिवाभ्यामशतसुन्द्दराभ्यां अत्यन्द्तमासक्तहृदम्िुजाभ्याम् ।

52

अिेषिोकै कशहतङ्कराभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ६ ॥ नमः शिवाभ्यां कशिनािनाभ्यां कङ्कािकल्याणवपुधवराभ्याम् । कै िासिैिशस्थतदेवताभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ७ ॥ नमः शिवाभ्यामिुभापहाभ्यां अिेषिोकै कशविेशषताभ्याम् । अकु शण्ठताभ्यां स्मृशतसम्भृताभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ८ ॥ नमः शिवाभ्यां रथवाहनाभ्यां रवीन्द्दव ु ैश्वानरिोचनाभ्याम् । राकाििाङ्काभमुखाम्िुजाभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ९ ॥ नमः शिवाभ्यां जरटिन्द्धरभ्यां जरामृशतभ्यां च शववर्लजताभ्याम् । जनादवनाब्जोद्भवपूशजताभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ १० ॥ नमः शिवाभ्यां शवषमेक्षणाभ्यां शिल्वच्छदामशल्िकदामभृद्भ्याम् । िोभावती िान्द्तवतीश्वराभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ ११ ॥ नमः शिवाभ्यां पिुपािकाभ्यां जगत्रयीरक्षण िद्धहृद्भ्याम् ।

53

समस्त देवासुरपूशजताभ्यां नमो नमः िङ्करपाववतीभ्याम् ॥ १२ ॥ स्तोत्रं शत्रसन्द्ध्यं शिवपाववतीभ्यां भक्त्या पठे द्द्वादिकं नरो यः । स सववसौभाग्य फिाशन भुङ्क्ते ितायुरान्द्ते शिविोकमेशत ॥ १३ ॥

इशत श्रीमच्छङ्करभगवतः कृ तौ उमामहेश्वरस्तोत्रं सम्पूणवम् ॥

द्वादि ज्योशतर्लिङ्ग स्मरणम् सौराष्ट्रे सोमनाथं च श्रीिैिे मशल्िकाजुन व म् । उज्जशयन्द्यां महाकािमोङ्कारममिेश्वरम् ॥ परल्यां वैद्यनाथं च डादकन्द्यां भीमिङ्करम् । सेतुिन्द्धे तु रामेिं नागेिं दारुकावने ॥ वाराणस्यां तु शवश्वेिं त्र्यम्िकं गौतमीतटे । शहमािये तु के दारं घुश्मेिं च शिवािये ॥ एताशन ज्योशतर्लिङ्गाशन सायं प्रातः पठे न्नरः । सप्तजन्द्मकृ तं पापं स्मरणेन शवनश्यशत ॥ एतेिां दिवनादेव पातकं नैव शतष्ठशत । कमवक्षयो भवेिस्य यस्य तुष्टो महेश्वराः ।

*

54

कािीपञ्चकम् मनोशनवृशिः परमोपिाशन्द्तः सा तीथववयाव मशणकर्लणका च । ज्ञानप्रवाहा शवमिाददगङ्गा सा काशिकाहं शनजिोधरूपा ॥ १ ॥ यस्याशमदं कशल्पतशमन्द्द्रजािं चराचरं भाशत मनोशविासम् । सशित्सुखैका परमात्मरूपा सा काशिकाहं शनजिोधरूपा ॥ २ ॥ कोिेषु पञ्चस्वशधराजमाना िुशद्धभववानी प्रशतदेहगेहम् । साक्षी शिवः सववगतोऽन्द्तरात्मा सा काशिकाहं शनजिोधरूपा ॥ ३ ॥ काश्यां शह काश्यते कािी कािी सववप्रकाशिका । सा कािी शवददता येन तेन प्राप्ता शह काशिका ॥ ४ ॥ कािीक्षेत्रं िरीरं शत्रभुवन-जननी व्याशपनी ज्ञानगङ्गा । भशक्तः श्रद्धा गयेयं शनजगुरु-चरणध्यानयोगः प्रयागः । शवश्वेिोऽयं तुरीयः सकिजन-मनःसाशक्षभूतोऽन्द्तरात्मा देहे सवं मदीये यदद वसशत पुनस्तीथवमन्द्यशत्कमशस्त ॥५ - िङ्कराचायव

55

महामृत्युञ्जयस्तोत्रम् [ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्द्त्रस्य । श्री माकव ण्डेय ऋशषः । अनुष्टुप् छन्द्दः । श्रीमृत्युञ्जयो देवता । गौरी िशक्तः । मम सवावररष्ट समस्त मृत्युिान्द्त्यथं सकिैश्वयव प्राप्त्यथं च जपे शवशनयोगः ॥] ध्यानम् चन्द्द्राकावशग्नशविोचनं शस्मतमुखं पद्मद्वयान्द्तशस्थतं मुद्रापािमृगाक्षसत्रशविसत्पाद्धण शहमांिुप्रभम् । कोटीन्द्दप्र ु गित्सुधासिुततमुं हाराददभूषोज्ज्विं कान्द्तं शवश्वशवमोहनं पिुपद्धत मृत्युञ्जयं भावयेत् ॥ ॥ स्तोत्रम्॥ ॐ रुद्रं पिुपद्धत स्थाणुं नीिकण्ठमुमापशतम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १ ॥ नीिकन्द्ठं कािमूर्तत कािज्ञं कािनािनम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ २ ॥ नीिकण्ठं शवरूपाक्षं शनमविं शनियप्रदम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ३ ॥ वामदेवं महादेवं िोकनाथं जगद्धगुरुम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ४ ॥ देवदेवं जगन्नाथं देवेिं वृषभध्वजम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ५ ॥ गङ्गाधरं महादेवं सवावभरणभूशषतम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ६ ॥

56

अनाथः परमानन्द्दं कै वल्यपदगाशमनं । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ७ ॥ स्वगावपवगवदातारं सृशष्टशस्थत्यन्द्तकारणम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ८ ॥ उत्पशिशस्थशतसंहारकतावरमीश्वरं गुरुम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ९ ॥ त्र्यक्षं चतुभुवजं िान्द्तं जटामकु टधाररणम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १० ॥ भस्मोद्धधूशितसवावङ्गं नागाभरणभूशषतम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ ११ ॥ अनन्द्तमव्ययं िान्द्तं अक्षमािाधरं हरम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १२ ॥ आनन्द्दं परमं शनत्यं कै वल्यपददाशयनम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १३ ॥ अद्धवनारीश्वरं देवं पाववतीप्राणनायकम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १४ ॥ प्रळयशस्थशतकतावरमाददकतावरमीश्वरम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १५ ॥ व्योमके िं शवरूपाक्षं चन्द्द्राद्धवकृतिेखरम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १६ ॥ गङ्गाधरं िशिधरं िङ्करं िूिपाशणनम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १७ ॥ कल्पायुिेशह मे पुण्यं यावदायुररोगताम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १८ ॥

57

शिवेिानां महादेवं वामदेवं सदाशिवम् । नमाशम शिरसा देवं कक नो मृत्युः कररष्यशत ॥ १९ ॥ फिश्रुशत माकव ण्डेयकृ तं स्तोत्रं यः पठे शच्छवसशन्नधौ । तस्य मृत्युभयं नाशस्त नाशग्नचौरभयं क्वशचत् ॥ २० ॥ ितावृिं प्रकतवव्यं सङ्कटे कष्टनािनम् । िुशचभूवत्वा पठे त् स्तोत्रं सववशसशद्धप्रदायकम् ॥ २१ ॥ मृत्युञ्जय महादेव त्राशह मां िरणागतम् । जन्द्ममृत्युजरारोगैः पीशडतं कमविन्द्धनैः ॥ २२ ॥ तावकस्त्वद्गतः प्राणस्त्वशििोऽहं सदा मृड । इशत शवज्ञासय देवि े ं त्र्यम्िकाख्यमनुं जपेत् ॥ २३ ॥ नमः शिवाय साम्िाय हरये परमात्मने । प्रणतक्िेिनािाय योशगनां पतये नमः ॥ २४ ॥ िताङ्गायुमवन्द्त्रः ॐ ह्रीं श्रीं ह्रीं ह्रों ह्रैं ह्रः हन हन दह दह पच पच गृहाण गृहाण मारय मारय मदवय मदवय महा महा भैरव भैरव रूपेण धूनय धूनय कम्पय कम्पय शवघ्नय शवघ्नय शवश्वेश्वर क्षोभय क्षोभय कटु कटु मोहय हुं फट् स्वाहा । इशत मन्द्त्रमात्रेण समाभीष्टो भवशत ॥

इशत श्रीमाकव ण्डेयपुराणे माकव ण्डेयकृ त महामृत्युञ्जयस्तोत्रं सम्पूणवम् ॥

58

शिव मशहम्ना स्तोत्रम् ॥ ॐ नमः शिवाय ॥ मशहम्नः पारं ते परमशवदुषो यद्यसदृिी स्तुशतब्रवह्मादीनामशप तदवसन्नास्त्वशय शगरः । अथाऽवाच्यः सववः स्वमशतपररणामावशध गृणन् ममासयेष स्तोत्रे हर शनरपवादः पररकरः ॥ १ ॥ अतीतः पन्द्थानं तव च मशहमा वाङ् मनसयोः अतद्व्यावृत्त्या यं चदकतमशभधिे श्रुशतरशप । स कस्य स्तोतव्यः कशतशवधगुणः कस्य शवषयः पदे त्ववावचीने पतशत न मनः कस्य न वचः ॥ २ ॥ मधुस्फीता वाचः परमममृतं शनर्लमतवतः तव ब्रह्मन् कक वागशप सुरगुरोर्लवस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यथेऽशस्मन् पुरमथन िुशद्धव्यववशसता ॥ ३ ॥ तवैश्वयं यिज्जगदुदयरक्षाप्रियकृ त् त्रयीवस्तु व्यस्तं शतस्रुषु गुणशभन्नासु तनुषु । अभव्यानामशस्मन् वरद रमणीयामरमणीं शवहन्द्तुं व्याक्रोिीं शवदधत इहैके जडशधयः ॥ ४ ॥ दकमीहः दकङ्कायः स खिु दकमुपायशिभुवनं दकमाधारो धाता सृजशत दकमुपादान इशत च । अतक्यैश्वये त्वय्यनवसर दुःस्थो हतशधयः कु तकोऽयं कांशश्चत् मुखरयशत मोहाय जगतः ॥ ५ ॥

59

अजन्द्मानो िोकाः दकमवयववन्द्तोऽशप जगतां अशधष्ठातारं कक भवशवशधरनादृत्य भवशत । अनीिो वा कु यावद ् भुवनजनने कः पररकरो यतो मन्द्दास्त्वां प्रत्यमरवर संिेरत इमे ॥ ६ ॥ त्रयी साङ्ख्यं योगः पिुपशतमतं वैष्णवशमशत प्रशभन्ने प्रस्थाने परशमदमदः पथ्यशमशत च । रुचीनां वैशचत्र्यादृजुकुरटि नानापथजुषां नृणामेको गम्यस्त्वमशस पयसामणवव इव ॥ ७ ॥ महोक्षः खट्वाङ्गं परिुरशजनं भस्म फशणनः कपािं चेतीयिव वरद तन्द्त्रोपकरणम् । सुरास्तां तामृद्धद्ध दधशत तु भवद्धभूप्रशणशहतां न शह स्वात्मारामं शवषयमृगतृष्णा भ्रमयशत ॥ ८ ॥ रुवं कशश्चत् सवं सकिमपरस्त्वरुवशमदं परो रौव्याऽरौव्ये जगशत गदशत व्यस्तशवषये । समस्तेऽसयेतशस्मन् पुरमथन तैर्लवशस्मत इव स्तुवन् शजह्रेशम त्वां न खिु ननु धृष्टा मुखरता ॥ ९ ॥ तवैश्वयं यत्नाद् यदुपरर शवररशञ्ज्चहवरररधः पररच्छेतुं यातावशनिमनिस्कन्द्धवपुषः । ततो भशक्तश्रद्धा-भरगुरु-गृणद्भ्यां शगररि यत् स्वयं तस्थे ताभ्यां तव दकमनुवृशिनव फिशत ॥ १० ॥ अयत्नादासाद्य शत्रभुवनमवैरव्यशतकरं दिास्यो यद्बाहूनभृत-रणकण्डू -परविान् । शिरःपद्मश्रेणी-रशचतचरणाम्भोरुह-ििेः शस्थरायास्त्वद्भक्ते शिपुरहर शवस्फू र्लजतशमदम् ॥ ११ ॥

60

अमुष्य त्वत्सेवा-समशधगतसारं भुजवनं ििात् कै िासेऽशप त्वदशधवसतौ शवक्रमयतः । अिभ्यापातािेऽसयिसचशिताङ्गुष्ठशिरशस प्रशतष्ठा त्वय्यासीद् रुवमुपशचतो मुह्यशत खिः ॥१२॥ यदृद्धद्ध सुत्राम्णो वरद परमोिैरशप सतीं अधश्चक्रे िाणः पररजनशवधेयशत्रभुवनः । न तशित्रं तशस्मन् वररवशसतरर त्विरणयोः न कस्यासयुन्नत्यै भवशत शिरसस्त्वय्यवनशतः ॥ १३ ॥ अकाण्ड-ब्रह्माण्ड-क्षयचदकत-देवासुरकृ पा शवधेयस्याऽऽसीद् यशिनयन शवषं संहृतवतः । स कल्माषः कण्ठे तव न कु रुते न शश्रयमहो शवकारोऽशप श्लार्घ्यो भुवन-भय-भङ्ग-व्यसशननः ॥१४॥ अशसद्धाथाव नैव क्वशचदशप सदेवासुरनरे शनवतवन्द्ते शनत्यं जगशत जशयनो यस्य शवशिखाः । स पश्यन्नीि त्वाशमतरसुरसाधारणमभूत् स्मरः स्मतवव्यात्मा न शह वशिषु पथ्यः पररभवः ॥ १५ ॥ मही पादाघाताद् व्रजशत सहसा संियपदं पदं शवष्णोभ्रावम्यद् भुज-पररघ-रुग्ण-ग्रह-गणम् । मुहुद्यौदौस्थ्यं यात्यशनभृत-जटा-ताशडत-तटा जगद्रक्षायै त्वं नटशस ननु वामैव शवभुता ॥ १६ ॥ शवयद्व्यापी तारा-गण-गुशणत-फे नोद्गम-रुशचः प्रवाहो वारां यः पृषतिघुदष्ट ृ ः शिरशस ते । जगद्द्वीपाकारं जिशधवियं तेन कृ तशमशत अनेनैवोन्नेयं धृतमशहम ददव्यं तव वपुः ॥ १७ ॥

61

रथः क्षोणी यन्द्ता ितधृशतरगेन्द्द्रो धनुरथो रथाङ्गे चन्द्द्राकौ रथ-चरण-पाशणः िर इशत । ददधक्षोस्ते कोऽयं शत्रपुरतृणमाडम्िर शवशधः शवधेयैः क्रीडन्द्त्यो न खिु परतन्द्त्राः प्रभुशधयः ॥ १८ ॥ हररस्ते साहस्रं कमि िशिमाधाय पदयोः यदेकोने तशस्मन् शनजमुदहरन्नेत्रकमिम् । गतो भक्त्युद्रक े ः पररणशतमसौ चक्रवपुषः त्रयाणां रक्षायै शत्रपुरहर जागर्लत जगताम् ॥ १९ ॥ क्रतौ सुप्ते जाग्रत् त्वमशस फियोगे क्रतुमतां क्व कमव प्रध्वस्तं फिशत पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फिदान-प्रशतभुवं श्रुतौ श्रद्धां िध्वा दृढपररकरः कमवसु जनः ॥ २० ॥ दक्रयादक्षो दक्षः क्रतुपशतरधीिस्तनुभृतां ऋषीणामार्लत्वज्यं िरणद सदस्याः सुर-गणाः । क्रतुभ्रंिस्त्विः क्रतुफि-शवधान-व्यसशननः रुवं कतुं श्रद्धा शवधुरमशभचाराय शह मखाः ॥ २१ ॥ प्रजानाथं नाथ प्रसभमशभकं स्वां दुशहतरं गतं रोशहद् भूतां रररमशयषुमृष्यस्य वपुषा । धनुष्पाणेयावतं ददवमशप सपत्राकृ तममुं त्रसन्द्तं तेऽद्याशप त्यजशत न मृगव्याधरभसः ॥ २२ ॥ स्विावण्यािंसा धृतधनुषमननाय तृणवत् पुरः सिुष्टं दृष्ट्वा पुरमथन पुष्पायुधमशप । यदद िैणं देवी यमशनरत-देहाधव-घटनात् अवैशत त्वामद्धा ित वरद मुग्धा युवतयः ॥ २३ ॥

62

श्मिानेष्वाक्रीडा स्मरहर शपिाचाः सहचराः शचता-भस्मािेपः स्रगशप नृकरोटी-पररकरः । अमङ्गल्यं िीिं तव भवतु नामैवमशखिं तथाशप स्मतॄवणां वरद परमं मङ्गिमशस ॥ २४ ॥ मनः प्रत्यक् शचिे सशवधमशवधायाि-मरुतः प्रहृष्यद्रोमाणः प्रमद-सशििोत्सङ्गशत-दृिः । यदािोक्यानिादं ह्रद इव शनमज्यामृतमये दधत्यन्द्तस्तत्त्वं दकमशप यशमनस्तत् दकि भवान् ॥ २५ ॥ त्वमकव स्त्वं सोमस्त्वमशस पवनस्त्वं हुतवहः त्वमापस्त्वं व्योम त्वमु धरशणरात्मा त्वशमशत च । पररशच्छन्नामेवं त्वशय पररणता शिभ्रशत शगरं न शवद्मस्तित्त्वं वयशमह तु यत् त्वं न भवशस ॥ २६ ॥ त्रयीं शतस्रो वृिीशिभुवनमथो त्रीनशप सुरान् अकाराद्यैववणैशिशभरशभदधत् तीणवशवकृ शत । तुरीयं ते धाम ध्वशनशभरवरुन्द्धानमणुशभः समस्त-व्यस्तं त्वां िरणद गृणात्योशमशत पदम् ॥ २७ ॥ भवः िवो रुद्रः पिुपशतरथोग्रः सहमहान् तथा भीमेिानाशवशत यदशभधानाष्टकशमदम् । अमुशष्मन् प्रत्येकं प्रशवचरशत देव श्रुशतरशप शप्रयायास्मैधाम्ने प्रशणशहत-नमस्योऽशस्म भवते ॥ २८ ॥ नमो नेददष्ठाय शप्रयदव दशवष्ठाय च नमः नमः क्षोददष्ठाय स्मरहर मशहष्ठाय च नमः । नमो वर्लषष्ठाय शत्रनयन यशवष्ठाय च नमः नमः सववस्मै ते तदददमशतसवावय च नमः ॥ २९ ॥

63

िहुि-रजसे शवश्वोत्पिौ भवाय नमो नमः प्रिि-तमसे तत् संहारे हराय नमो नमः । जन-सुखकृ ते सत्त्वोदद्रक्तौ मृडाय नमो नमः प्रमहशस पदे शनिैगण्ु ये शिवाय नमो नमः ॥ ३० ॥ कृ ि-पररणशत-चेतः क्िेिवश्यं क्व चेदं क्व च तव गुण-सीमोल्िशङ्घनी िश्वदृशद्धः । इशत चदकतममन्द्दीकृ त्य मां भशक्तराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥ ३१ ॥ अशसत-शगरर-समं स्यात् कज्जिं शसन्द्ध-ु पात्रे सुर-तरुवर-िाखा िेखनी पत्रमुवी । शिखशत यदद गृहीत्वा िारदा सववकािं तदशप तव गुणानामीि पारं न याशत ॥ ३२ ॥ असुर-सुर-मुनीन्द्द्ररै र्लचतस्येन्द्द-ु मौिेः ग्रशथत-गुणमशहम्नो शनगुवणस्येश्वरस्य । सकि-गण-वररष्ठः पुष्पदन्द्ताशभधानः रुशचरमिघुवृिैः स्तोत्रमेतिकार ॥ ३३ ॥ अहरहरनवद्यं धूजवटेः स्तोत्रमेतत् पठशत परमभक्त्या िुद्ध-शचिः पुमान् यः । स भवशत शिविोके रुद्रतुल्यस्तथाऽत्र प्रचुरतर-धनायुः पुत्रवान् कीर्लतमांश्च ॥ ३४ ॥ महेिान्नापरो देवो मशहम्नो नापरा स्तुशतः । अघोरान्नापरो मन्द्त्रो नाशस्त तत्त्वं गुरोः परम् ॥ ३५ ॥

64

दीक्षा दानं तपस्तीथं ज्ञानं यागाददकाः दक्रयाः । मशहम्नस्तव पाठस्य किां नाहवशन्द्त षोडिीम् ॥ ३६ ॥ कु सुमदिन-नामा सवव-गन्द्धवव-राजः िशिधरवर-मौिेदव े देवस्य दासः । स खिु शनज-मशहम्नो भ्रष्ट एवास्य रोषात् स्तवनशमदमकाषीद् ददव्य-ददव्यं मशहम्नः ॥ ३७ ॥ सुरगुरुमशभपूज्य स्वगव-मोक्षैक-हेतुं पठशत यदद मनुष्यः प्राछज्जशिनावन्द्य-चेताः । व्रजशत शिव-समीपं दकन्नरै ः स्तूयमानः स्तवनशमदममोघं पुष्पदन्द्तप्रणीतम् ॥ ३८ ॥ आसमाप्तशमदं स्तोत्रं पुण्यं गन्द्धवव-भाशषतम् । अनौपम्यं मनोहारर सववमीश्वरवणवनम् ॥ ३९ ॥ इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः । अर्लपता तेन देवेिः प्रीयतां मे सदाशिवः ॥ ४० ॥ तव तत्त्वं न जानाशम कीदृिोऽशस महेश्वर । यादृिोऽशस महादेव तादृिाय नमो नमः ॥ ४१ ॥ एककािं शद्वकािं वा शत्रकािं यः पठे न्नरः । सववपाप-शवशनमुवक्तः शिव िोके महीयते ॥ ४२ ॥ श्री पुष्पदन्द्त-मुख-पङ्कज-शनगवतेन स्तोत्रेण दकशल्िष-हरे ण हर-शप्रयेण । कण्ठशस्थतेन परठतेन समाशहतेन सुप्रीशणतो भवशत भूतपशतमवहि े ः ॥ ४३ ॥

॥ इशत श्री पुष्पदन्द्त शवरशचतं शिवमशहम्नः स्तोत्रं समाप्तम् ॥

65

शिव आरशत ॥ ॐ हर हर हर महदेव ॥ जय शिव ओङ्कारा - हर जय शिव ओङ्कारा । ब्रह्मा शवष्णु सदाशिव - अधावङ्गी धारा ॥ ॐ हर हर हर महदेव ॥ एकानन चतुरानन पञ्चानन राजे । हंसानन गरुडासन वृिवाहन साजे ॥ ॐ हर हर हर महदेव दोभुज चार चतुभुवज दिभुज ते सोहे । तीनो रूप शनरखता शत्रभुवन जन मोहे ॥ ॐ हर हर हर महदेव अक्षयमािा िनमािा मुण्छडमािा धारी । चन्द्दन मृगमद सोहे भोिे िशि धारी ॥ ॐ हर हर हर महदेव श्वेताम्िर पीताम्िर िाघाम्िर अङ्गे । सनकाददक ब्रह्माददक भूताददक सङ्गे ॥ ॐ हर हर हर महदेव कर मे श्रेष्ठ कमन्द्डिु चक्रशत्रिुि धताव । जगकरता जगहरता जगपािन कताव ॥ ॐ हर हर हर महदेव ब्रह्मा शवष्णु सदाशिव जानत अशववेका । प्रणवाक्षर के मध्ये यह तीनो एका ॥ ॐ हर हर हर महदेव शत्रगुण स्वाशम की आरशत जो कोशय नर गावे । कहत शिवानन्द्द स्वामी मनवाशछछत फि पावे ॥ ॐ हर हर हर महदेव ॥

॥ ॐ तत् सत् ॥

66

श्री सुब्रह्मण्य भुजङ्गम् सदा िािरूपाऽशप शवघ्नादद्रहन्द्त्री महादशन्द्तवक्त्राऽशप पञ्चास्यमान्द्या । शवधीन्द्द्राददमृग्या गणेिाशभधा मे शवधिां शश्रयं काऽशप कल्याणमूर्लतः ॥१॥ न जानाशम िब्दं न जानाशम चाथं न जानाशम पद्यं न जानाशम गद्यम् । शचदेका षडास्या हृदद द्योतते मे मुखाशन्नःसरन्द्ते शगरश्चाशप शचत्रम् ॥२॥ मयूराशधरूढं महावाक्यगूढं मनोहाररदेहं महशििगेहम् । महीदेवदेवं महावेदभावं महादेविािं भजे िोकपािम् ॥३॥ यदा सशन्नधानं गता मानवा मे भवाम्भोशधपारं गतास्ते तदैव । इशत व्यञ्जयशन्द्सन्द्धुतीरे य आस्ते तमीडे पशवत्रं परािशक्तपुत्रम् ॥४॥ यथाब्धेस्तरङ्गा ियं याशन्द्त तुङ्गास्तथैवापदः सशन्नधौ सेवतां मे । इतीवोर्लमपङ्क्तीनृण व ां दिवयन्द्तं सदा भावये हृत्सरोजे गुहं तम् ॥५॥ शगरौ मशन्नवासे नरा येऽशधरूढास्तदा पववते राजते तेऽशधरूढाः । इतीव ब्रुवन्द्गन्द्धिैिाशधरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥

67

महाम्भोशधतीरे महापापचोरे मुनीन्द्द्रानुकूिे सुगन्द्धाख्यिैिे । गुहायां वसन्द्तं स्वभासा िसन्द्तं जनार्तत हरन्द्तं श्रयामो गुहं तम् ॥७॥ िसत्वणवगेहे नृणां कामदोहे सुमस्तोमसछछन्नमाशणक्यमञ्चे । समुद्यत्सहस्राकव तुल्यप्रकािं सदा भावये कार्लतके यं सुरेिम् ॥८॥ रणध्दंसके मछजुिेऽत्यन्द्तिोणे मनोहाररिावण्यपीयूषपूणे । मनःषट्पदो मे भवक्िेितप्तः सदा मोदतां स्कन्द्द ते पादपद्मे ॥९॥ सुवणावशभददव्याम्िरै भावसमानां क्वणशत्कशङ्कणीमेखिािोभमानाम् । िसध्देमपट्टेन शवद्योतमानां कटट भावये स्कन्द्द ते दीसयमानाम् ॥१०॥ पुशिन्द्दि े कन्द्याघनाभोगतुङ्गस्तनाशिङ्गनासक्तकाश्मीररागम् । नमस्यामहं तारकारे तवोरः स्वभक्तावने सववदा सानुरागम् ॥११॥ शवधौ क्ळृ प्तदण्डान् स्विीिाधृताण्डाशन्नरस्तेभिुण्डान् शद्वषत्कािदण्डान् । हतेन्द्द्राररषण्डाञ्जगत्राणिौण्डान् सदा ते प्रचण्डान् श्रये िाहुदण्डान् ॥१२॥ सदा िारदाः षण्मृगाङ्का यदद स्युः समुद्यन्द्त एव शस्थताश्चेत्समन्द्तात् ।

68

सदा पूणवशिम्िाः किङ्कै श्च हीनास्तदा त्वन्द्मुखानां ब्रुवे स्कन्द्द साम्यम् ॥१३॥ स्फु रन्द्मन्द्दहासैः सहंसाशन चञ्चत्कटाक्षाविीभृङ्गसङ्घोज्ज्विाशन । सुधास्याशन्द्दशिम्िाधराणीिसूनो तवािोकये षण्मुखाम्भोरुहाशण ॥१४॥ शविािेषु कणावन्द्तदीघेष्वजस्रं दयास्यशन्द्दषु द्वादिस्वीक्षणेषु । मयीषत्कटाक्षः सकृ त्पाशततश्चे द्भवेते दयािीि का नाम हाशनः ॥१५॥ सुताङ्गोद्भवो मेऽशस जीवेशत षभधा जपन्द्मन्द्त्रमीिो मुदा शजिते यान् । जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः दकरीटोज्ज्विेभ्यो नमो मस्तके भ्यः ॥१६ स्फु रद्रत्नके यूरहाराशभरामश्चित्कु ण्डिश्रीिसद्गण्डभागः । कटौ पीतवासः करे चारुिशक्तः पुरस्तान्द्ममास्तां पुरारे स्तनूजः ॥१७॥ इहायाशह वत्सेशत हस्तान्द्प्रसायावनवयत्यादराच्छङ्करे मातुरङ्कात् । समुत्पत्य तातं श्रयन्द्तं कु मारं हराशश्लष्टगात्रं भजे िािमूर्लतम् ॥१८॥ कु मारे िसूनो गृह स्कन्द्द सेनापते िशक्तपाणे मयूराशधरूढ ।

69

पुशिन्द्दात्मजाकान्द्त भक्तार्लतहाररन् प्रभो तारकारे सदा रक्ष मां त्वम् ॥१९॥ प्रिान्द्तेशन्द्द्रये नष्टसछज्ञे शवचेष्टे कफोद्गाररवक्त्रे भयोत्कशम्पगात्रे । प्रयाणोन्द्मुखे मय्यनाथे तदानीं द्रुतं मे दयािो भवाग्रे गुहं त्वम् ॥२०॥ कृ तान्द्तस्य दूतेषु चण्डेषु कोपािहशच्छशन्द्द्वशभन्द्द्वीशत मां तजवयत्सु । मयूरं समारुह्य मा भैररशत त्वं पुरः िशक्तपाशणमवमायाशह िीिम् ॥२१॥ प्रणम्यासकृ त्पादयोस्ते पशतत्वा प्रसाद्य प्रभो प्राथवयऽे नेकवारम् । न वक्तुं क्षमोऽहं तदानीं कृ पाब्धे न कायावन्द्तकािे मनागसयुपेक्षा ॥२२॥ सहस्राण्डभोक्ता त्वया िूरनामा हतस्तारकः द्धसहवक्त्रश्च दैत्यः । ममान्द्तहृवददस्थं मनःक्िेिमेकं न हंशस प्रभो कक करोशम क्व याशम ॥२३॥ अहं सववदा दुःखभारावसन्नो भवान्द्दीनिन्द्धुस्त्वदन्द्यं न याचे । भवद्भशक्तरोधं सदा क्ळृ प्तिाधं ममाशध द्रुतं नाियोमासुत त्वम् ॥२४॥ अपस्मारकु ष्टक्षयािवः प्रमेहज्वरोन्द्मादगुल्माददरोगा महान्द्तः । शपिाचाश्च सवे भवत्पत्रभूद्धत शविोक्य क्षणािारकारे द्रवन्द्ते ॥२५॥

70

दृशि स्कन्द्दमूर्लतः श्रुतौ स्कन्द्दकीर्लतमुवखे मे पशवत्रं सदा तिररत्रम् । करे तस्य कृ त्यं वपुस्तस्य भृत्यं गुहे सन्द्तु िीना ममािेषभावाः ॥२६॥ मुनीनामुताहो नृणां भशक्तभाजामभीष्टप्रदाः सशन्द्त सववत्र देवाः । नृणामन्द्त्यजानामशप स्वाथवदाने गुहािेवमन्द्यं न जाने न जाने ॥२७॥ कित्रं सुता िन्द्धुवगवः पिुवाव नरो वाथ नारर गृहे ये मदीयाः । यजन्द्तो नमन्द्तः स्तुवन्द्तो भवन्द्तं स्मरन्द्तश्च ते सन्द्तु सवे कु मार ॥२८॥ मृगाः पशक्षणो दंिका ये च दुष्टास्तथा व्याधयो िाधका ये मदङ्गे । भवच्छशक्ततीक्ष्णाग्रशभन्नाः सुदरू े शवनश्यन्द्तु ते चूर्लणतक्रौञ्जिैिे ॥२९॥ जशनत्री शपता च स्वपुत्रापराधं सहेते न कक देवसेनाशधनाथ । अहं चाशतिािो भवान् िोकतातः क्षमस्वापराधं समस्तं महेि ॥३०॥ नमः के दकने िक्तये चाशप तुभ्यं नमच्छाग तुभ्यं नमः कु क्कु टाय । नमः शसन्द्धवे शसन्द्धद ु ि े ाय तुभ्यं पुनः स्कन्द्दमूते नमस्ते नमोऽस्तु ॥३१॥ जयानन्द्दभूमञ्जयापारधामं जयामोघकीते जयानन्द्दमूते ।

71

जयानन्द्दशसन्द्धो जयािेषिन्द्धो जय त्वं सदा मुशक्तदानेिसूनो ॥३२॥ भुजङ्गाख्यवृिेन क्ळृ प्तं स्तवं यः पठे द्भशक्तयुक्तो गृहं सम्प्रणम्य । स पुत्रान्द्कित्रं धनं दीघवमायुिवभेत्स्कन्द्दसायुज्यमन्द्ते नरः सः ॥३३॥

॥इशत श्रीमच्छङ्करभगवतः कृ तौ श्रीसुब्रह्मण्यभुजङ्गं सम्पूणवम्॥

*

72

श्री सुब्रह्मण्य हृदयस्तोत्रम् अस्य श्री सुब्रह्मण्य हृदय स्तोत्रमहामन्द्त्रस्य, परब्रह्म ऋशषः । देवी गायत्री छन्द्दः । श्रीसुब्रह्मण्यो देवता । सौः िीजम् । प्रीं िशक्तः । श्रीसुब्रह्मण्येश्वरः कीिकं । श्री सुब्रह्मण्येश्वरप्रसादशसद्धध्यथे जपे शवशनयोगः ॥ ॥ कर न्द्यासः ॥ ॐ सुब्रह्मण्याय अङ्गुष्टाभ्यां नमः । िण्मुखाय तजवनीभ्यां नमः । िशक्तधराय मध्यमाभ्यां नमः । षड् द्धत्रित्कोणाय अनाशमकाभ्यां नमः । सववतोमुखाय कशनशष्ठकाभ्यां नमः । तारकान्द्तकाय करति करपृष्ठाभ्यां नमः ॥ ॥ हृदयादद न्द्यासः ॥ ॐ सुब्रह्मण्याय हृदयाय नमः । िण्मुखाय शिरसे स्वाहा । िशक्तधराय शिखायै वषट् । षड् द्धत्रित्कोणाय कवचाय हुम् । सववतोमुखाय अिाय फट् । तारकान्द्तकाय भूभुववःसुवरोशमशत ददग्िन्द्धः ॥ ॥ ध्यानम् ॥ हृत्पद्मकर्लणकामध्ये ध्यायेत्सववमनोहरम् । सुवणवमण्टपं ददव्यं रत्नतोरणराशजतम् ॥ १॥

73

रत्नस्तम्भ सहस्रैश्च िोशभतं परमात्भुतम् । सेवाथवमागतै शसद्धै साध्यैरध्युशषतं सदा ॥ २॥ महायोगीन्द्द्र संसेव्यं मन्द्दारतरुमशण्डतम् । माशणक्य शवद्रुमैश्चव ै महा श्रीशभ रुशञ्चतम् ॥ ४॥ तन्द्मध्येनन्द्तरत्नश्री जटामकु ट िोशभतम् । रत्नद्धसहासनं ददव्यं रशवकोरटसमप्रभम् ॥ ५॥ सवावश्चयावमयं पुण्यं सववरत्न पररष्कृ तम् । तन्द्मध्येष्टदळं पद्मं उद्यत्सूयाव प्रभोदरम् ॥ ६॥ शनगामागमरोिम्िं िम्िकं शचत्स्वरूशपशणम् । शवद्या ज्योशतमवयं ददव्यं देवताशभनवमस्कृ तम् ॥ ७॥ देदीसयमाना रुशचशभर्लविाखं सुमनोहरम् । तन्द्मध्ये सवविोके िं ध्यायेत्सवावङ्गसुन्द्दरम् ॥ ८॥ अनन्द्ताददत्यसङ्कािमाशश्रताभीष्टदायकम् । अशचन्द्त्यज्ञानशवज्ञान तेजोििसमार्लजतम् ॥ ९॥ सवावयुधधरं वीरं सवावश्चयावमयं गुहम् । महहवरत्नखशचतं षट्दकरीटशवराशजतम् ॥ १०॥ ििाङ्गाधव किारम्य समुद्यद्मौशिभूषणम् । सम्पूणव चन्द्द्रसाहस्र समुद्यद्वदनोज्विम् ॥ ११॥ शविाि फाि िशितं शविोिािक भूषणम् । मदनोज्वि कोदण्ड मङ्गळ भ्रू शवराशजतम् ॥ १२॥ शवस्तीणवरूपतेजसं शविसत्द्वादिेक्षणम् । चारुश्रीवणव सम्पूणव कणविोभाशभभासुरम् ॥ १३॥ मशणप्रभामयूरश्री स्फु रन्द्मकरकु ण्डिम् । िसत् दपवण दपवघ्न गण्डस्थि शवराशजतम् ॥ १४॥

74

नव्यकाञ्चन पुष्पश्री नासापुट शवराशजतम् । मन्द्दहास प्रभाजाि मधुराधर िोशभतम् ॥ १५॥ सवविक्षण िक्ष्मीि कम्िुसुन्द्दर कन्द्धरम् । महनीय महारत्न ददव्यहार शवराशजतम् ॥ १६॥ उदग्रनाग के यूर सन्नद्धिुभकु ण्डिम् । रत्नकङ्कण संिोशभ कराग्रश्री महोज्विम् ॥ १७॥ महामाशणक्यपयवङ्क वक्षस्थि शवराशजतम् । समस्त जगदाधारं स्वणववणव िुभोदरम् ॥ १८॥ अशतगाम्भीयव सम्भाव्य नाभीनव सरोरुहम् । रत्निृङ्खशिकािन्द्ध िसन्द्मध्य प्रदेशिकम् ॥ १९॥ कनत् कनक संवीत पीताम्िर समावृतम् । िृङ्गाररस सम्पूणव रत्नस्तम्भोपमोरुकम् ॥ २०॥ रत्नमञ्जीर सन्नद्ध मशणदीप पदाम्िुजम् । भक्ताभीष्टप्रदं देवं ब्रह्मशवष्ण्वादद संस्तुतम् ॥ २१॥ कटकाक्षवीक्षणैः शस्नग्धस्तोषयत्नं जगत्पशतम् । सदानन्द्दं ज्ञानमूर्तत सवविोकशप्रयङ्करम् ॥ २२॥ िङ्करं सात्मजं देवं ध्यायेत् िरवणोद्भवम् । अनताददव्यचन्द्द्राशग्न तेजसं पूणवशवग्रहम् ॥ २३॥ सवविोकवनरतं सववतत्वाद्य तत्वगम् । सवेश्वरं सववशवभुं सववभूतशहतेरतम् ॥ २४॥ एवं जशपत्वा हृदयं िण्मुखस्य महात्मनः । सवावन् कामानवाप्नोशत सम्यज्ञानञ्च शवन्द्दशत ॥ २५॥ षुचौ देविे समासीनः िुद्धात्मा च कृ ताशननकः । प्राङ्मुखौ यतशचिश्च जपेधृदयमुिमम् ॥ २६॥

75

सकृ देततन्द्मनञ्जप्त्वा संप्राप्नोत्यशखिं िुभम् । सवावघहरणं मृत्यु दाररद्रस्य च नािनम् ॥ २७॥ सववसम्पत्करं पुण्यं सववरोग शनवारणम् । सवव िमव करं ददव्यं सवावभीष्टाथवदायकम् ॥ २८॥ सववकामप्रदं गुह्यं अपवगैक कारणम् । प्रजाकरं राज्यकरं भाग्यदं िहुपुण्यदम् ॥ २९॥ गुह्यात् गुह्यतरं भूयो देवानामशप दुिवभा । इदन्द्तुनातपस्काय नाभक्ताय कदाचन ॥ ३०॥ नचा िूश्रूषवेदय े ं मदान्द्धायनकर्लहशचत् सशिष्याय सुिीिाय स्कन्द्दभशक्तरतायच सववदाशभरतायेदं दातव्यं जयवधवनम् ॥ ३१॥

॥ इशत श्री सुब्रह्मण्यहृदयस्तोत्रं सम्पूणवम् ॥

*

76

प्रज्ञाशववधवन कार्लतके यस्तोत्रम् श्रीगणेिाय नमः । स्कन्द्द उवाच । योगीश्वरो महासेनः कार्लतके योऽशग्ननन्द्दनः । स्कन्द्दः कु मारः सेनानीः स्वामी िङ्करसम्भवः ॥ १॥ गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिशखध्वजः । तारकारररुमापुत्रः क्रौञ्चाररश्च षडाननः ॥ २॥ िब्दब्रह्मसमुद्रश्च शसद्धः सारस्वतो गुहः । सनत्कु मारो भगवान् भोगमोक्षफिप्रदः ॥ ३॥ िरजन्द्मा गणाधीिपूववजो मुशक्तमागवकृत् । सवावगमप्रणेता च वाशछछताथवप्रदिवनः ॥ ४॥ अष्टाद्धविशतनामाशन मदीयानीशतयः पठे त् । प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पशतभववेत् ॥ ५॥ महामन्द्त्रमयानीशत मम नामानुकीतवनम् । महाप्रज्ञामवाप्नोशत नात्र कायाव शवचारणा ॥ ६॥

॥ इशत श्रीरुद्रयामिे प्रज्ञाशववधवनाख्यं श्रीमत्कार्लतके यस्तोत्रं सम्पूणवम् ॥

77

श्री सुब्रह्मण्य पञ्चरत्नम् षडाननं चन्द्दनिेशपताङ्गं महोरसं ददव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरिोकनाथं ब्रह्मण्यदेवं िरणं प्रपद्ये ॥ १ ॥ जाज्वल्यमानं सुरवृन्द्दवन्द्द्यं कु मार धारातट मशन्द्दरस्थम् । कन्द्दपवरूपं कमनीयगात्रं ब्रह्मण्यदेवं िरणं प्रपद्ये ॥ २ ॥ शद्वषभभुजं द्वादिददव्यनेत्रं त्रयीतनुं िूिमसी दधानम् । िेषावतारं कमनीयरूपं ब्रह्मण्यदेवं िरणं प्रपद्ये ॥ ३॥ सुरारर घोराहविोभमानं सुरोिमं िशक्तधरं कु मारम् । सुधार िक्त्यायुध िोशभहस्तं ब्रह्मण्यदेवं िरणं प्रपद्ये ॥ ४ ॥ इष्टाथवशसशद्धप्रदमीिपुत्रं शमष्टान्नदं भूसुर कामधेनुम् । गङ्गोद्भवं सववजनानुकूिं ब्रह्मण्यदेवं िरणं प्रपद्ये ॥ ५ ॥ यः श्लोकपञ्चशमदं पठतीह भक्त्या ब्रह्मण्यदेव शवशनवेशित मानसः सन् । प्राप्नोशत भोगमशखिं भुशव यद्यददष्टमन्द्ते स गच्छशत मुदा गुहसाम्यमेव ॥ ॥ इशत श्री सुब्रह्मण्य पञ्चरत्नं समाप्तम् ॥

78

श्री रामरक्षा स्तोत्रम् अस्य श्रीरामरक्षास्तोत्रमन्द्त्रस्य । िुधकौशिक ऋशषः । श्रीसीतारामचन्द्द्रो देवता । अनुष्टुप् छन्द्दः । सीता िशक्तः । श्रीमान् हनुमान कीिकम् । श्रीरामचन्द्द्रप्रीत्यथे रामरक्षास्तोत्रजपे शवशनयोगः ॥ ॥ अथ ध्यानम् ॥ ध्यायेदाजानुिाहुं धृतिरधनुषं िद्धपद्मासनस्थम् । पीतं वासो वसानं नवकमिदिस्पर्लधनेत्रं प्रसन्नम् । वामाङ्कारूढ सीतामुखकमिशमिल्िोचनं नीरदाभम् । नानािङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्द्रम् ॥ ॥ स्तोत्रम्॥ चररतं रघुनाथस्य ितकोरट प्रशवस्तरम् । एकै कमक्षरं पुंसां महापातकनािनम् ॥ १॥ ध्यात्वा नीिोत्पिश्यामं रामं राजीविोचनम् । जानकीिक्ष्मणोपेतं जटामुकुटमशण्डतम् ॥ २॥ साऽशसतूणधनुिावणपाद्धण नक्तं चरान्द्तकम् । स्विीिया जगत्रातुमाशवभूवतमजं शवभुम् ॥ ३॥ रामरक्षां पठे त्प्राज्ञः पापघ्नीं सववकामदाम् । शिरो मे राघवः पातु भािं दिरथात्मजः ॥ ४॥ कौसल्येयो दृिौ पातु शवश्वाशमत्रशप्रयः श्रुती । िाणं पातु मखत्राता मुखं सौशमशत्रवत्सिः ॥ ५॥

79

शजवहां शवद्याशनशधः पातु कण्ठं भरतवशन्द्दतः । स्कन्द्धौ ददव्यायुधः पातु भुजौ भग्नेिकामुवकः ॥ ६॥ करौ सीतापशतः पातु हृदयं जामदग्न्द्यशजत् । मध्यं पातु खरध्वंसी नाद्धभ जाम्िवदाश्रयः ॥ ७॥ सुग्रीवेिः कटी पातु सशक्थनी हनुमत्प्रभुः । ऊरू रघूिमः पातु रक्षःकु िशवनािकृ त् ॥ ८॥ जानुनी सेतुकृत्पातु जङ्घे दिमुखान्द्तकः । पादौ शिभीषणश्रीदः पातु रामोऽशखिं वपुः ॥ ९॥ एतां रामििोपेतां रक्षां यः सुकृती पठे त् । स शचरायुः सुखी पुत्री शवजयी शवनयी भवेत् ॥ १०॥ पाताळभूतिव्योमचाररणश्छद्मचाररणः । न द्रष्टु मशप िक्तास्ते रशक्षतं रामनामशभः ॥ ११॥ रामेशत रामभद्रेशत रामचन्द्द्रशे त वा स्मरन् । नरो न शिसयते पापैभुवद्धक्त मुद्धक्त च शवन्द्दशत ॥ १२॥ जगज्जैत्रेक मन्द्त्रेण रामनाम्नाऽशभरशक्षतम् । यः कण्ठे धारयेिस्य करस्थाः सववशसद्धयः ॥ १३॥ वज्रपञ्जरनामेदं यो रामकवचं स्मरे त् । अव्याहताज्ञः सववत्र िभते जयमङ्गिम् ॥ १४॥ आददष्टवान् यथा स्वप्ने रामरक्षाशममां हरः । तथा शिशखतवान् प्रातः प्रभुद्धो िुधकौशिकः ॥ १५॥ आरामः कल्पवृक्षाणां शवरामः सकिापदाम् । अशभरामशििोकानां रामः श्रीमान् स नःप्रभुः ॥ १६॥

80

तरुणौ रूपसम्पन्नौ सुकुमारौ महाििौ । पुण्डरीकशविािाक्षौ चीरकृ ष्णाशजनाम्िरौ ॥ १७॥ फिमूिाशसनौ दान्द्तौ तापसौ ब्रह्मचाररणौ । पुत्रौ दिरथस्यैतौ भ्रातरौ रामिक्ष्मणौ ॥ १८॥ िरण्यौ सववसत्त्वानां श्रेष्ठौ सववधनुष्मताम् । रक्षः कु िशनहन्द्तारौ त्रायेतां नो रघूिमौ ॥ १९॥ आिसज्यधनुषा शवषुस्पृिावक्षया िुगशनषङ्ग सशङ्गनौ । रक्षणाय मम रामिक्ष्मणावग्रतः पशथ सदैव गच्छताम् ॥२० सन्नद्धः कवची खभगी चापिाणधरो युवा । गच्छन्द्मनोरथान्नश्च रामः पातु सिक्ष्मणः ॥ २१॥ रामो दािरशथः िूरो िक्ष्मणानुचरो ििी । काकु त्स्थः पुरुषः पूणवः कौसल्येयो रघूिमः ॥ २२॥ वेदान्द्तवेद्यो यज्ञेिः पुराणपुरुषोिमः । जानकीवल्िभः श्रीमानप्रमेय पराक्रमः ॥ २३॥ इत्येताशन जपेशन्नत्यं मद्भक्तः श्रद्धयाशन्द्वतः । अश्वमेधाशधकं पुण्यं सम्प्राप्नोशत न संियः ॥ २४॥ रामं दूवावदिश्यामं पद्माक्षं पीतवाससम् । स्तुवशन्द्त नामशभर्ददव्यैनवते संसाररणो नरः ॥ २५॥ रामं िक्ष्मणपूववजं रघुवरं सीतापद्धत सुन्द्दरम् । काकु त्स्थं करुणाणववं गुणशनद्धध शवप्रशप्रयं धार्लमकम् । राजेन्द्द्रं सत्यसन्द्धं दिरथतनयं श्यामिं िान्द्तमूर्लतम् । वन्द्दे िोकाशभरामं रघुकुिशतिकं राघवं रावणाररम् ॥२६॥

81

रामाय रामभद्राय रामचन्द्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥ श्रीराम राम रघुनन्द्दन राम राम । श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणककव ि राम राम । श्रीराम राम िरणं भव राम राम ॥ २८॥ श्रीरामचन्द्द्रचरणौ मनसा स्मराशम । श्रीरामचन्द्द्रचरणौ वचसा गृणाशम । श्रीरामचन्द्द्रचरणौ शिरसा नमाशम । श्रीरामचन्द्द्रचरणौ िरणं प्रपद्ये ॥ २९॥ माता रामो मशत्पता रामचन्द्द्रः स्वामी रामो मत्सखा रामचन्द्द्रः । सववस्वं मे रामचन्द्द्रो दयाळु नावन्द्यं जाने नैव जाने न जाने ॥ ३०॥ दशक्षणे िक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुशतयवस्य तं वन्द्दे रघुनन्द्दनम् ॥ ३१॥ िोकाशभरामं रणरङ्गधीरं राजीवनेत्रं रघुवंिनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्द्रं िरणं प्रपद्ये ॥ ३२॥ मनोजवं मारुततुल्यवेगं शजतेशन्द्द्रयं िुशद्धमतां वररष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं िरणं प्रपद्ये ॥ ३३॥ कू जन्द्तं राम रामेशत मधुरं मधुराक्षरम् । आरुह्य कशवतािाखां वन्द्दे वाल्मीदककोदकिम् ॥ ३४॥

82

आपदामपहतावरं दातारं सववसम्पदाम् । िोकाशभरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥ भजवनं भविीजानामजवनं सुखसम्पदाम् । तजवनं यमदूतानां राम रामेशत गजवनम् ॥ ३६॥ रामो राजमशणः सदा शवजयते रामं रमेिं भजे । रामेणाशभहता शनिाचरचमू रामाय तस्मै नमः । रामान्नाशस्त परायणं परतरं रामस्य दासोस्म्यहम् । रामे शचिियः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥ श्रीराम राम रामेशत रमे रामे मनोरमे । सहस्रनाम तिुल्यं रामनाम वरानने ॥ ३८॥

॥ इशत श्रीिुधकौशिकशवरशचत श्रीरामरक्षास्तोत्रं सम्पूणवम् ॥

*

83

नारायणस्तोत्रम् गोशवन्द्दा । गोशवन्द्दा ॥ नारायण नारायण जय गोशवन्द्द हरे गोशवन्द्द हरे ॥ नारायण नारायण जय गोपाि हरे गोपाि हरे ॥ करुणापारावार वरुणाियगम्भीर नारायणा । घननीरदसङ्काि कृ तकशिकल्मषनाि नारायणा ॥ १ ॥ यमुनातीरशवहार धृतकौस्तुभमशणहार नारायणा । पीताम्िरपररधान सुरकल्याणशनधान नारायणा ॥ २ ॥ मछजुिगुञ्जाभूष मायामानुषवेष नारायणा । राधाधरमधुरशसक रजनीकर कु िशतिक नारायणा ॥ ३ ॥ मुरिीगानशवनोद वेदस्तुतभूपाद नारायणा । वाररजभूषाभरण राजीव रुशक्मणीरमण नारायणा ॥ ४॥ जिरुहदिशनभनेत्र जगदारम्भकसूत्र नारायणा । पातकरजनीसम्हार करुणािय मामुद्धर नारायणा ॥ ५ ॥ अघिकक्षयकं सारे के िव कृ ष्ण मुरारे नारायणा । हाटकशनभपीताम्िर अभयं कु रु मे मावर नारायणा ॥ ६ ॥ दिरथराजकु मार दानवमदसंहार नारायणा । गोवधवनशगरररमण गोपीमानसहरण नारायणा ॥ ७ ॥ सरयूतीरशवहार सज्जनऋशषमन्द्दार नारायणा । शवश्वाशमत्रमखत्र शवशवधपरासुचररत्र नारायणा ॥ ८ ॥ ध्वजवज्राङ्कु िपाद धरणीसुतसहमोद नारायणा । जनकसुताप्रशतपाि जय जय संसृशतिीि नारायणा ॥ ९ ॥ दिरथवाग्धृशतभार दण्डकवनसञ्चार नारायणा ।

84

मुशष्टकचाणूरसंहार मुशनमानसशवहार नारायणा ॥ १०॥ वािीशनग्रहिौयव वरसुग्रीवशहतायव नारायणा । श्री मुरिीकर धीवर पािय पािय श्रीधर नारायणा ॥ ११ ॥ जिशनशधिन्द्धनधीर रावणकण्ठशवदार नारायणा । ताटक मदवन राम नटगुणशवशवधधनाढ्य नारायणा ॥ १२ ॥ गौतमपत्नीपूजन करुणाघनाविोकन नारायणा । सम्भ्रमसीताहार साके त पुरशवहार नारायणा ॥ १३ ॥ अचिोद्धधृशतचञ्चत्कर भक्तानुग्रहतत्पर नारायणा । नैगमगानशवनोद रशक्षत सुप्रनिाद नारायणा ॥ १४ ॥ नारायण नारायण जय गोशवन्द्द हरे नारायणा । नारायण नारायण जय गोपाि हरे नारायणा । नारायणा । नारायणा ॥ इशत श्रीमच्ङङ्कराचायवशवरशचत नारायणस्तोत्रं सम्पूणवम् ।

85

श्री कृ ष्णाष्टकम् वसुदव े सुतं देवं कं सचाणूरमदवनम् देवकीपरमानन्द्दं कृ ष्णं वंदे जगद्धगुरुम् ॥ १ ॥ आतसीपुष्पसंकािं हारनूपुरिोशभतम् रत्नकण्कणके यूरं कृ ष्णं वंदे जगद्धगुरुम् ॥ २ ॥ कु रटिािकसंयुक्तं पूणवचंद्रशनभाननम् शविसत्कु ण्डिधरं कृ ष्णं वंदे जगद्धगुरुम् ॥ ३ ॥ मंदारगन्द्धसंयुक्तं चारुहासं चतुभुवजम् िर्लहशपछछावचूडाङ्गं कृ ष्णं वंदे जगद्धगुरुम् ॥ ४ ॥ उत्फु ल्िपद्मपत्राक्षं नीिजीमूतसशन्नभम् यादवानां शिरोरत्नं कृ ष्णं वंदे जगद्धगुरुम् ॥ ५ ॥ रुशक्मणीके शळसंयुक्तं पीतांिरसुिोशभतम् अवाप्ततुिसीगन्द्धं कृ ष्णं वंदे जगद्धगुरुम् ॥ ६ ॥ गोशपकानां कु चद्वन्द्द्व कुं कु माशङ्कतवक्षसम् श्री शनके तं महेष्वासं कृ ष्णं वंदे जगद्धगुरुम् ॥ ७ ॥ श्रीवत्साङ्कं महोरस्कं वनमािाशवराशजतम् िङ्खचक्रधरं देवं कृ ष्णं वंदे जगद्धगुरुम् ॥ ८ ॥ कृ ष्णाष्टकशमदं पुण्यं प्रातरुत्थाय यः पठे त् । कोरटजन्द्मकृ तं पापं स्मरणेन शवनष्यशत ॥

॥ इशत कृ ष्णाष्टकम् ॥

86

मधुराष्टकम् अधरं मधुरं वदनं मधुरं नयनं मधुरं हशसतं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराशधपतेरशखिं मधुरम् ॥ १ ॥ वचनं मधुरं चररतं मधुरं वसनं मधुरं वशितं मधुरम् । चशितं मधुरं भ्रशमतं मधुरं मधुराशधपतेरशखिं मधुरम् ॥२॥ वेणुमवधुरो रे णुमवधुरः पाशणमवधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराशधपतेरशखिं मधुरम् ॥ ३ ॥ गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं शतिकं मधुरं मधुराशधपतेरशखिं मधुरम् ॥ ४ ॥ करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् । वशमतं मधुरं िशमतं मधुरं मधुराशधपतेरशखिं मधुरम् ॥५॥ गुञ्जा मधुरा मािा मधुरा यमुना मधुरा वीची मधुरा । सशििं मधुरं कमिं मधुरं मधुराशधपतेरशखिं मधुरम् ॥६॥ गोपी मधुरा िीिा मधुरा युक्तं मधुरं मुक्तं मधुरम् । दृष्टं मधुरं शिष्टं मधुरं मधुराशधपतेरशखिं मधुरम् ॥ ७ ॥ गोपा मधुरा गावो मधुरा यशष्टमवधुरा सृशष्टमवधुरा । दशितं मधुरं फशितं मधुरं मधुराशधपतेरशखिं मधुरम् ॥८॥

इशत श्रीमद्वल्िभाचायवशवरशचतं मधुराष्टकं सम्पूणवम् ॥

87

मदनमोहनाष्टकम् जय िङ्खगदाधर नीिकिेवर पीतपटाम्िर देशह पदम् । जय चन्द्दनचर्लचत कु ण्डिमशण्डत कौस्तुभिोशभत देशह पदम् ॥१ जय पङ्कजिोचन मारशवमोहन पापशवखण्डन देशह पदम् । जय वेणुशननादक रासशवहारक वशङ्कम सुन्द्दर देशह पदम् ॥२ जय धीरधुरन्द्धर अद्धभुतसुन्द्दर दैवतसेशवत देशह पदम् । जय शवश्वशवमोहन मानसमोहन संशस्थशतकारण देशह पदम् ॥३ जय भक्तजनाश्रय शनत्यसुखािय अशन्द्तमिान्द्धव देशह पदम् । जय दुजवनिासन के शिपरायण काशियमदवन देशह पदम् ॥ ४ ॥ जय शनत्यशनरामय दीनदयामय शचन्द्मय माधव देशह पदम् । जय पामरपावन धमवपरायण दानवसूदन देशह पदम् ॥ ५ ॥ जय वेदशवदां वर गोपवधूशप्रय वृन्द्दावनधन देशह पदम् । जय सत्यसनातन दुगवशतभञ्जन सज्जनरञ्जन देशह पदम् ॥ ६ ॥ जय सेवकवत्सि करुणासागर वाशछछतपूरक देशह पदम् । जय पूतधराति देवपरात्पर सत्त्वगुणाकर देशह पदम् ॥ ७ ॥ जय गोकु िभूषण कं सशनषूदन सात्वतजीवन देशह पदम् । जय योगपरायण संसृशतवारण ब्रह्मशनरञ्जन देशह पदम् ॥ ८ ॥

इशत श्रीमदनमोहनाष्टकं सम्पूणवम् ॥

88

अच्युताष्टकम् अच्युतं के िवं रामनारायणं कृ ष्णदामोदरं वासुदव े ं हररम् ॥ श्रीधरं माधवं गोशपकावल्िभं जानकीनायकं रामचन्द्द्रं भजे ॥१ अच्युतं के िवं सत्यभामाधवं माधवं श्रीधरं राशधकाराशधतम् ॥ इशन्द्दरामशन्द्दरं चेतसा सुन्द्दरं देवकीनन्द्दनं नन्द्दनं संदधे ॥ २ ॥ शवष्णवे शजष्णवे िशङ्खने चदक्रणे रुशक्मणीराशगणे जानकीजानये॥ वल्िवीवल्िभायाऽर्लचतायात्मने कं सशवध्वंशसने वंशिने ते नमः ॥३ कृ ष्ण गोशवन्द्द हे राम नारायण श्रीपते वासुदव े ाशजत श्रीशनधे ॥ अच्युतानन्द्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४॥ राक्षसक्षोशभतः सीतया िोशभतो दण्डकारण्यभूपुण्यताकारणः ॥ िक्ष्मणेनाशन्द्वतो वानरै ः सेशवतोऽगस्त्यसंपूशजतो राघवः पातु माम्॥ धेनुकाररष्टकोऽशनष्टकृ द्द्वेशषणां के शिहा कं सहृद्वंशिकावादकः ॥ पूतनाकोपकः सूरजाखेिनो िािगोपािकः पातु माम् सववदा ॥६ शवद्युदद्ध ु योतवानप्रस्फु रद्वाससं प्रावृडम्भोदवत्प्रोल्िसशद्वग्रहम् ॥ वन्द्यया मािया िोशभतोरःस्थिं िोशहतांशिद्वयं वाररजाक्षं भजे ॥ कु शञ्चतैः कु न्द्तिैभ्रावजमानाननं रत्नमौद्धि िसत् कु ण्डिं गण्डयोः ॥ हारके यूरकं कङ्कणप्रोज्ज्विं दकशङ्कणीमछजुिं श्यामिं तं भजे ॥ अच्युतस्याष्टकं यः पठे ददष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृितः सुन्द्दरं कतृव शवश्वंभरं तस्य वश्यो हररजावयते सत्वरम् ॥ ९॥ ॥ इशत श्रीिङ्कराचायवशवरशचतमच्युताष्टकं संपूणवम् ॥

89

आददत्यहृदयम् ततो युद्धपररश्रान्द्तं समरे शचन्द्तया शस्थतम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपशस्थतम् ॥ १॥ दैवतैश्च समागम्य द्रष्टु मभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृशषः ॥ २॥ राम राम महािाहो िृणु गुह्यं सनातनम् । येन सवावनरीन्द्वत्स समरे शवजशयष्यशस ॥ ३॥ आददत्यहृदयं पुण्यं सववित्रुशवनािनम् । जयावहं जपेशन्नत्यमक्षय्यं परमं शिवम् ॥ ४॥ सववमङ्गिमाङ्गल्यं सववपापप्रणािनम् । शचन्द्तािोकप्रिमनं आयुववधवनमुिमम् ॥ ५॥ रशश्ममन्द्तं समुद्यन्द्तं देवासुरनमस्कृ तम् । पूजयस्व शववस्वन्द्तं भास्करं भुवनेश्वरम् ॥ ६॥ सववदव े ात्मको ह्येष तेजस्वी रशश्मभावनः । एष देवासुरगणान् िोकान् पाशत गभशस्तशभः ॥ ७॥ एष ब्रह्मा च शवष्णुश्च शिवः स्कन्द्दः प्रजापशतः । महेन्द्द्रो धनदः कािो यमः सोमो ह्यपां पशतः ॥ ८॥ शपतरो वसवः साध्या ह्यशश्वनौ मरुतो मनुः । वायुववशननः प्रजाप्राण ऋतुकताव प्रभाकरः ॥ ९॥ आददत्यः सशवता सूयवः खगः पूषा गभशस्तमान् । सुवणवसदृिो भानुर्लहरण्यरे ता ददवाकरः ॥ १०॥ हररदश्वः सहस्रार्लचः सप्तसशप्तमवरीशचमान् । शतशमरोन्द्मथनः िम्भुस्त्वष्टा मातावण्ड अंिुमान् ॥ ११॥

90

शहरण्यगभवः शिशिरस्तपनो भास्करो रशवः । अशग्नगभोऽददतेः पुत्रः िङ्खः शिशिरनािनः ॥ १२॥ व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः । घनवृशष्टरपां शमत्रो शवन्द्ध्यवीथी सिवङ्गमः ॥ १३॥ आतपी मण्डिी मृत्युः शपङ्गिः सववतापनः । कशवर्लवश्वो महातेजाः रक्तः सववभवोद्भवः ॥ १४॥ नक्षत्रग्रहताराणामशधपो शवश्वभावनः । तेजसामशप तेजस्वी द्वादिात्मन्नमोऽस्तु ते ॥ १५॥ नमः पूवावय शगरये पशश्चमायाद्रये नमः । ज्योशतगवणानां पतये ददनाशधपतये नमः ॥ १६॥ जयाय जयभद्राय हयवश्वाय नमो नमः । नमो नमः सहस्रांिो आददत्याय नमो नमः ॥ १७॥ नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रिोधाय मातावण्डाय नमो नमः ॥ १८॥ ब्रह्मेिानाच्युति े ाय सूयावयाददत्यवचवसे । भास्वते सववभक्षाय रौद्राय वपुषे नमः ॥ १९॥ तमोघ्नाय शहमघ्नाय ित्रुघ्नायाशमतात्मने । कृ तघ्नघ्नाय देवाय ज्योशतषां पतये नमः ॥ २०॥ तप्तचामीकराभाय वननये शवश्वकमवणे । नमस्तमोऽशभशनघ्नाय रुचये िोकसाशक्षणे ॥ २१॥ नाियत्येष वै भूतं तदेव सृजशत प्रभुः । पायत्येष तपत्येष वषवत्येष गभशस्तशभः ॥ २२॥ एष सुप्तेषु जागर्लत भूतेषु पररशनशष्ठतः । एष एवाशग्नहोत्रं च फिं चैवाशग्नहोशत्रणाम् ॥ २३॥

91

वेदाश्च क्रतवश्चैव क्रतूनां फिमेव च । याशन कृ त्याशन िोके षु सवव एष रशवः प्रभुः ॥ २४॥ ॥ फि श्रुशतः ॥ एनमापत्सु कृ च्रेषु कान्द्तारे षु भयेषु च । कीतवयन् पुरुषः कशश्चन्नावसीदशत राघव ॥ २५॥ पूजयस्वैनमेकाग्रो देवदेवं जगत्पशतम् । एतत् शत्रगुशणतं जप्त्वा युद्धष े ु शवजशयष्यशस ॥ २६॥ अशस्मन्द्क्षणे महािाहो रावणं त्वं वशधष्यशस । एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७॥ एतच्ुत्वा महातेजा नष्टिोकोऽभविदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८॥ आददत्यं प्रेक्ष्य जप्त्वा तु परं हषवमवाप्तवान् । शत्रराचम्य िुशचभूवत्वा धनुरादाय वीयववान् ॥ २९॥ रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । सवव यत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३०॥ अथ रशवरवदशन्नरीक्ष्य रामं मुददतमनाः परमं प्रहृष्यमाणः । शनशिचरपशतसङ्क्षयं शवददत्वा सुरगण-मध्यगतो वचस्त्वरे शत ॥ ३१॥ ॥ इशत आददत्यहृदयम् मन्द्त्रम् ॥

आदददेव नमस्तुभ्यं प्रसीद मम भास्कर । ददवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥

92

नवग्रहस्तोत्रम् जपाकु सुमसङ्कािं काश्यपेयं महद्युशतम् । तमोऽटर सववपापघ्नं प्रणतोऽशस्म ददवाकरम् ॥ १ ॥ दशधिङ्खतुषाराभं क्षीरोदाणववसम्भवम् । नमाशम िशिनं सोमं िम्भोमुवकुटभूषणम् ॥ २ ॥ धरणीगभवसम्भूतं शवद्युत्काशन्द्तसमप्रभम् । कु मारं िशक्तहस्तं च मङ्गिं प्रणमाम्यहम् ॥ ३ ॥ शप्रयङ्गुकशिकाश्यामं रूपेणाप्रशतमं िुधम् । सौम्यं सौम्यगुणोपेतं तं िुधं प्रणमाम्यहम् ॥ ४ ॥ देवानां च ऋषीणां च गुरुं काञ्चनसंशनभम् । िुशद्धभूतं शत्रिोके िं तं नमाशम िृहस्पशतम् ॥ ५ ॥ शहमकु न्द्दमृणािाभं दैत्यानां परमं गुरुम् । सवविािप्रवक्तारं भागववं प्रणमाम्यहम् ॥ ६ ॥ नीिाञ्जनसमाभासं रशवपुत्रं यमाग्रजम् । छायामातवण्डसम्भूतं तं नमाशम िनैश्चरम् ॥ ७ ॥ अधवकायं महावीयं चन्द्द्राददत्यशवमदवनम् । द्धसशहकागभवसम्भूतं तं राहुं प्रणमाम्यहम् ॥ ८ ॥ पिािपुष्पसङ्कािं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं के तुं प्रणमाम्यहम् ॥ ९ ॥ इशत व्यासमुखोद्गीतं यः पठे त्सुसमाशहतः । ददवा वा यदद वा रात्रौ शवघ्निाशन्द्तभवशवष्यशत ॥ १०॥ नरनारीनृपाणां च भवेद्धदुःस्वप्ननािनम् । ऐश्वयवमतुिं तेषामारोग्यं पुशष्टवधवनम् ॥ गृहनक्षत्रजाः पीडास्तस्कराशग्नसमुद्भवाः । ताः सवावः प्रिमं याशन्द्त व्यासो ब्रूते न संियः ॥ ११ ॥

इशत श्रीव्यासशवरशचतं नवग्रहस्तोत्रं सम्पूणवम् ॥

93

दिरथोक्त िशनस्तोत्रम् ॐ अस्य श्री िनैश्चर स्तोत्रस्य दिरथ ऋशषः िनैश्चरो देवता तृष्टुप् छन्द्दः श्रीिनैश्चर प्रीत्यथे जपे शवशनयोगः ॥

दिरथ उवाच । कोणोऽन्द्तको रौद्र यमोऽथ िभ्रुः कृ ष्णः िशनः शपङ्गि मन्द्द सौररः। शनत्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरशवनन्द्दनाय ॥१ सुरासुराः दकम्पुरुषोरगेन्द्द्रा गन्द्धववशवद्याधरपन्नगाश्च । पीड्यशन्द्त सवे शवषमशस्थतेन तस्मै नमः श्रीरशवनन्द्दनाय ॥ २ ॥ नरा नरे न्द्द्राः पिवो मृगेन्द्द्रा वन्द्याश्च ये कीटपतङ्गभृङ्गाः । पीड्यशन्द्त सवे शवषमशस्थतेन तस्मै नमः श्रीरशवनन्द्दनाय ॥ ३ ॥ देिाश्च दुगावशण वनाशन यत्र सेनाशनवेिाः पुरपिनाशन । पीड्यशन्द्त सवे शवषमशस्थतेन तस्मै नमः श्रीरशवनन्द्दनाय ॥ ४ ॥ शतिैयववैमाषगुडान्नदानै िोहेन नीिाम्िरदानतो वा । प्रीणाशत मन्द्त्रैर्लनजवासरे च तस्मै नमः श्रीरशवनन्द्दनाय ॥ ५ ॥ प्रयागकू िे यमुनातटे च सरस्वतीपुण्यजिे गुहायाम् । यो योशगनां ध्यानगतोऽशप सूक्ष्मस्तस्मै नमः श्रीरशवनन्द्दनाय ॥६ अन्द्यप्रदेिात्स्वगृहं प्रशवष्टस्तदीयवारे स नरः सुखी स्यात् । गृहाद्गतो यो न पुनः प्रयाशत तस्मै नमः श्रीरशवनन्द्दनाय ॥ ७ ॥ िष्टा स्वयंभूभुववनत्रयस्य त्राता हरीिो हरते शपनाकी । एकशिधा ऋग्यजुःसाममूर्लतस्तस्मै नमः श्रीरशवनन्द्दनाय ॥ ८ ॥ िन्द्यष्टकं यः प्रयतः प्रभाते शनत्यं सुपुत्रैः पिुिान्द्धवैश्च । पठे िु सौख्यं भुशव भोगयुक्तः प्राप्नोशत शनवावणपदं तदन्द्ते ॥ ९ ॥

94

कोणस्थः शपङ्गिो िभ्रुः कृ ष्णो रौद्रोऽन्द्तको यमः । सौररः िनैश्चरो मन्द्दः शपसपिादेन संस्तुतः ॥ १० ॥

इशत श्रीब्रह्माण्डपुराणे श्रीिनैश्चरस्तोत्रं संपूणवम् ॥

* िशनवज्रपञ्जरकवचम् श्री गणेिाय नमः ॥ नीिाम्िरो नीिवपुः दकरीटी गृरशस्थतिासकरो धनुष्मान् । चतुभुवजः सूयवसुतः प्रसन्नः सदा मम स्याद् वरदः प्रिान्द्तः ॥१ ब्रह्मा उवाच ॥ िृणुध्वमृषयः सवे िशनपीडाहरं महत् । कवचं िशनराजस्य सौरे ररदमनुिमम् ॥ २॥ कवचं देवतावासं वज्रपञ्जरसछज्ञकम् । िनैश्चरप्रीशतकरं सववसौभाग्यदायकम् ॥ ३॥ ऒं श्रीिनैश्चरः पातु भािं मे सूयवनन्द्दनः । नेत्रे छायात्मजः पातु पातु कणौं यमानुजः ॥ ४॥ नासां वैवस्वतः पातु मुखं मे भास्करः सदा । शस्नग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥ स्कन्द्धौ पातु िशनश्चैव करौ पातु िुभप्रदः । वक्षः पातु यमभ्राता कु द्धक्ष पात्वशसतस्तथा ॥ ६॥ नाद्धभ ग्रहपशतः पातु मन्द्दः पातु कटट तथा । ऊरू ममान्द्तकः पातु यमो जानुयुगं तथा ॥ ७॥

95

पदौ मन्द्दगशतः पातु सवावङ्गं पातु शपसपिः । अङ्गोपाङ्गाशन सवावशण रक्षेन् मे सूयन व न्द्दनः ॥ ८॥ इत्येतत्कवचं ददव्यं पठे त्सूयवसुतस्य यः । न तस्य जायते पीडा प्रीतो भवशत सूयज व ः ॥ ९॥ व्यय-जन्द्म-शद्वतीयस्थो मृत्युस्थानगतोऽशप वा । कित्रस्थो गतो वाऽशप सुप्रीतस्तु सदा िशनः ॥ १०॥ अष्टमस्थे सूयवसुते व्यये जन्द्मशद्वतीयगे । कवचं पठते शनत्यं न पीडा जायते क्वशचत् ॥ ११॥ इत्येतत्कवचं ददव्यं सौरे यवशन्नर्लमतं पुरा । द्वादिाऽष्टमजन्द्मस्थदोषान्नाियते सदा । जन्द्मिग्नशस्थतान् दोषान् सवावन्नाियते प्रभुः ॥ १२॥

॥ इशत श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे िशनवज्रपञ्जरकवचम् सम्पूणवम् ॥

नवग्रहदेवता प्राथवना सूयवः िौयवमथेन्द्दरु ु िपदवीं सन्द्मङ्गिं मङ्गिः । सद्धिुद्धद्ध च िुधो गुरुश्च गुरुतां िुक्रः सुखं िं िशनः । राहुिावहुििं करोतु शवपुिं के तुः कु िस्योन्नशतम् । शनत्यं प्रीशतकरा भवन्द्तु भवतां सवे प्रसन्ना ग्रहाः ॥ आददत्यादद नवग्रह देवताभ्यो नमः ॥

*

96

श्री वेङ्कटेि सुप्रभातम् कौसल्या सुप्रजा राम पूवाव सन्द्ध्या प्रवतवते । उशिष्ठ नरिादूि व कतवव्यं दैवमाशननकम् ॥ १ उशिष्ठोशिष्ठ गोशवन्द्द उशिष्ठ गरुडध्वज । उशिष्ठ कमिाकान्द्त त्रैिोक्यं मङ्गिं कु रु ॥ २ मातस्समस्तजगतां मधुकैटभारे ः । वक्षोशवहाररशण मनोहरददव्यमूते । श्रीस्वाशमशन शश्रतजनशप्रयदानिीिे । श्रीवेङ्कटेिदशयते तव सुप्रभातम् ॥ ३ तव सुप्रभातमरशवन्द्दिोचने भवतु प्रसन्नमुखचन्द्द्रमण्डिे । शवशधिङ्करे न्द्द्रवशनताशभरर्लचते वृषिैिनाथदशयते दयाशनधे ॥ ४ अत्र्याददसप्तऋषयस्समुपास्य सन्द्ध्यां आकािशसन्द्धुकमिाशन मनोहराशण । आदाय पादयुगमचवशयतुं प्रपन्नाः िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ ५ पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैशवक्रमाददचररतं शविुधाः स्तुवशन्द्त । भाषापशतः पठशत वासर िुशद्धमारात् िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ ६

97

ईषत्प्रफु ल्िसरसीरुहनाररके ि पूगद्रुमाददसुमनोहरपाशिकानां । आवाशत मन्द्दमशनिस्सह ददव्यगन्द्धैः िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ ७ उन्द्मील्य नेत्रयुगमुिम पञ्जरस्थाः पात्रावशिष्टकदिीफिपायसाशन । भुक्त्वा सिीिमथ के शििुकाः पठशन्द्त िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ ८ तन्द्त्रीप्रकषवमधुरस्वनया शवपञ्च्या गायत्यनशन्द्तचररतं तव नारदोऽशप । भाषासमग्रमसकृ त्करचाररम्यं िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ ९ भृङ्गाविी च मकरन्द्दरसानुशवद्ध र्ङ्कारगीत शननदैःसह सेवनाय । शनयावत्युपान्द्तसरसीकमिोदरे भ्यः िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ १० योषागणेन वरदशिशवमथ्यमाने घोषाियेषु दशधमन्द्थनतीव्रघोषाः । रोषात्कद्धि शवदधतेककु भश्च कु म्भाः िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ ११ पद्मेिशमत्रितपत्रगताशिवगावः हतुं शश्रयं कु वियस्य शनजाङ्गिक्ष्म्या । भेरीशननादशमव शिभ्रशत तीव्रनादं िेषादद्रिेखरशवभो तव सुप्रभातम् ॥ १२

98

श्रीमन्नभीष्ट वरदाशखििोकिन्द्धो श्रीश्रीशनवास जगदेकदयैकशसन्द्धो । श्रीदेवतागृहभुजान्द्तर ददव्य मूते श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ १३ श्रीस्वाशमपुष्कररशणकाऽऽसिवशनमविाङ्गाः श्रेयोऽर्लथनो हरशवररञ्चसनन्द्दनाद्याः । द्वारे वसशन्द्त वरवेत्रहतोिमाङ्गाः श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ १४ श्री िेषिैि गरुडाचि वेङ्कटादद्र नारायणादद्र वृषभादद्र वृषादद्र मुख्याम् । आख्याम् त्वदीय वसतेरशनिं वदशन्द्त श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ १५ सेवापराः शिवसुरेिकृ िानुधमव रक्षोऽम्िुनाथ पवमान धनाशधनाथाः । िद्धाञ्जशि प्रशविसशन्नजिीषव देिाः श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ १६ घाटीषु ते शवहगराज मृगाशधराजनागाशधराज गजराज हयाशधराजाः । स्वस्वाशधकार मशहमाशधकमथवयन्द्ते श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ १७ सूयेन्द्द ु भौम िुध वाक्पशत काव्य सौरर स्वभावनु के तु ददशवषत्पररषत्प्रधानाः । त्विास दास चरमावशध दासदासाः श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ १८

99

त्वत्पादधूशि भररतस्फु ररतोिमाङ्गाः स्वगावपवगव शनरपेक्ष शनजान्द्तरङ्गाः । कल्पागमाऽऽकिनयाऽऽकु ितां िभन्द्ते श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ १९ त्वद्गोपुराग्रशिखराशण शनरीक्षमाणाः स्वगावपवगवपदवीं परमां श्रयन्द्तः । मत्याव मनुष्यभुवने मशतमाश्रयन्द्ते श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ २० श्रीभूशमनायक दयाददगुणामृताब्धे देवाशधदेव जगदेकिरण्यमूते । श्रीमन्ननन्द्त गरुडाददशभरर्लचताङ्िे श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ २१ श्रीपद्मनाभ पुरुषोिम वासुदव े वैकुण्ठ माधव जनादवन चक्रपाणे । श्रीवत्सशचन्द्ह िरणागतपाररजात श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ २२ कन्द्दपवदपव हरसुन्द्दर ददव्यमूते कान्द्ताकु चाम्िुरुह कु ट्मि िोिदृष्टे । कल्याणशनमविगुणाकर ददव्यकीते श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ २३ मीनाकृ ते कमठ कोि नृशसम्ह वर्लणन् स्वाशमन् परश्वथतपोधन रामचन्द्द्र । िेषाम्िराम यदुनन्द्दन कशल्करूप श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ २४

100

एिा िवङ्ग घनसार सुगशन्द्ध तीथं ददव्यं शवयत्सररशत हेमघटेषु पूणवम् । धृत्वाऽऽद्य वैददक शिखामणयः प्रहृष्टाः शतष्ठशन्द्त वेङ्कटपते तव सुप्रभातम् ॥ २५ भास्वानुदशे त शवकचाशन सरोरुहाशण सम्पूरयशन्द्त शननदैः ककु भो शवहङ्गाः । श्रीवैष्णवास्सततमर्लथत मङ्गिास्ते धामाऽऽश्रयशन्द्त तव वेङ्कट सुप्रभातम् ॥ २६ ब्रह्मादयः सुरवरास्समहषवयस्ते सन्द्तस्सनन्द्दन मुखास्त्वथ योशगवयावः । धामाशन्द्तके तव शह मङ्गिवस्तु हस्ताः श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ २७ िक्ष्मीशनवास शनरवद्यगुणैकशसन्द्धो संसार सागर समुिरणैकसेतो । वेदान्द्तवेद्यशनजवैभव भक्तभोग्य श्रीवेङ्कटाचिपते तव सुप्रभातम् ॥ २८ इत्थं वृषाचिपतेररह सुप्रभातम् ये मानवाः प्रशतददनं परठतुं प्रवृिाः । तेषां प्रभातसमये स्मृशतरङ्गभाजां प्रज्ञां पराथवसुिभां परमां प्रसूते ॥ २९ ॥

इशत वेङ्कटेि सुप्रभातम् ॥

101

श्री वेङ्कटेि स्तोत्रम् कमिा कु च चूचुक कु ङ्कु मतो शनयतारुशणतातुि नीितनो । कमिायतिोचन िोकपते शवजयी भव वेङ्कटिैिपते ॥ १ सचतुमुवखषण्मुखपञ्चमुख प्रमुखाशखिदैवतमौशिमणे । िरणागतवत्सि सारशनधे पररपािय मां वृषिैिपते ॥ २ अशतवेितया तव दुर्लवषहैः अनुवेिकृ तैरपराधितैः । भररतं त्वररतं वृषिैिपते परया कृ पया पररपाशह हरे ॥ ३ अशधवेङ्कटिैिमुदारमते जनताशभमताशधकदानरतात् । परदेवतया गददताशन्नगमैः कमिादशयतान्न परं किये ॥ ४ किवेणुरवाविगोपवधू ितकोरटवृतात्स्मरकोरटसमात् । प्रशतवल्िशवकाशभमतात्सुखदात् वसुदव े सुतान्न परं किये ॥ ५ अशभरामगुणाकर दािरथे जगदेकधनुधरव धीरमते । रघुनायक राम रमेि शवभो वरदोभव देव दयाजिधे ॥ ६ अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्िुरुहं । रजनीचरराजतमोशमशहरं महनीयमहं रघुराम मये ॥ ७ सुमुखं सुहृदं सुिभं सुखदं स्वनुजं च सुखायममोघिरं । अपहाय रघूद्वहमन्द्यमहं न कथञ्चन कञ्चन जातु भजे ॥ ८ शवना वेङ्कटेिं ननाथो ननाथः सदा वेङ्कटेिं स्मराशम स्मराशम । हरे वेङ्कटेि प्रसीद प्रसीद शप्रयं वेङ्कटेि प्रयच्छ प्रयच्छ ॥ ९ अहं दूरतस्ते पदाम्भोजयुग्म प्रणामेच्छयाऽऽगत्य सेवां करोशम । सकृ त्सेवया शनत्यसेवाफिं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेि ॥१० अज्ञाशनना मया दोषानिेषाशन्द्वशहतान् हरे । क्षमस्व त्वं क्षमस्व त्वं िेषिैि शिखामणे ॥ ११ ॥

इशत वेङ्कटेि स्तोत्रम् ॥

102

श्री वेङ्कटेि प्रपशि ईिानां जगतोऽस्य वेङ्कटपतेः शवष्णोः परां प्रेयसीं तद्वक्षस्स्थि शनत्य वासरशसकां तत्क्षाशन्द्त संवर्लधनीं । पद्मािङ्कृ तपाशणपल्िवयुगां पद्मासनस्थां शश्रयं वात्सल्याददगुणोज्ज्विां भगवतीं वन्द्दे जगन्द्मातरं ॥ १ श्रीमन् कृ पाजिशनधे कृ तसवविोक सववज्ञ िक्त नतवत्सि सवविेशषन् । स्वाशमन् सुिीिसुिभाशश्रतपाररजात श्रीवेङ्कटेिचरणौ िरणं प्रपद्ये ॥ २ आनूपुरार्लपतसुजातसुगशन्द्धपुष्प सौरभ्यसौरभकरौ समसशन्नवेिौ । सौम्यौ सदाऽनुभवनेऽशप नवानुभाव्यौ श्रीवेङ्कटेिचरणौ िरणं प्रपद्ये ॥ ३ सद्योशवकाशससमुददत्वरसान्द्द्रराग सौरभ्यशनभवरसरोरुहसाम्यवातां । सम्यक्षु साहसपदेषु शविेखयन्द्तौ श्रीवेङ्कटेिचरणौ िरणं प्रपद्ये ॥ ४ रे खामयध्वजसुधाकििातपत्र वज्राङ्कु िाम्िुरुहकल्पकिङ्खचक्रैः । भव्यैरिङ्कृ ततिौ परतत्व शचन्द्हःै श्रीवेङ्कटेिचरणौ िरणं प्रपद्ये ॥ ५ ताम्रोदरद्युशतपराशजतपद्मरागौ िाह्यैमवहोशभरशभभूतमहेन्द्द्रनीिौ ।

103

उध्यन्नखांिुशभरुदस्तििाङ्कभासौ श्रीवेङ्कटेिचरणौ िरणं प्रपद्ये ॥ ६ सप्रेमभीशत कमिाकरपल्िवाभ्यां संवाहनेऽशप सपदद क्िममादधानौ । कान्द्ताववाङ्ग्मनसगोचरसौकु मायौ श्रीवेङ्कटेिचरणौ िरणं प्रपद्ये ॥ ७ िक्ष्मीमहीतदनुरूपशनजानुभाव नीिाददददव्यमशहषीकरपल्िवानां । आरुण्यसङ्क्रमणतः दकि सान्द्द्ररागौ श्रीवेङ्कटेिचरणौ िरणं प्रपद्ये ॥ ८ शनत्यान्नमशद्वशधशिवादददकरीटकोरट प्रत्युप्त दीप्त नवरत्न महःप्ररोहैः । नीराजना शवशधमुदारमुपादधानौ श्रीवेङ्कटेि चरणौ िरणं प्रपद्ये ॥ ९ शवष्णोः पदे परम इत्युशतदप्रिंसौ यौ मध्व उत्स इशत भोग्यतयाऽसयपािौ । भूयस्तथेशत तव पाशणतिप्रददष्टौ श्रीवेङ्कटेि चरणौ िरणं प्रपद्ये ॥ १० पाथावय तत्सदृि सारशथना त्वयैव यौ दर्लितौ स्वचरणौ िरणं व्रजेशत । भूयोऽशप मह्यशमहतौ करदर्लितौ ते श्री वेङ्कटेि चरणौ िरणं प्रपद्ये ॥११

104

मन्द्मूर्लि काशियफणे शवकटाटवीषु श्री वेङ्कटादद्रशिखरे शिरशस श्रुतीनां ॥ शचिेऽसयनन्द्यमनसां सममाशहतौते श्रीवेङ्कटेि चरणौ िरणं प्रपद्ये ॥ १२ अम्िानहृष्यदवनीतिकीणवपुष्पौ श्रीवेङ्कटादद्र शिखराभरणायमानौ । आनशन्द्दताशखि मनो नयनौ तवैतौ श्रीवेङ्कटेि चरणौ िरणं प्रपद्ये ॥ १३ प्रायः प्रपन्न जनता प्रथमावगाह्यौ मातुस्स्तनाशवव शििोरमृतायमानौ । प्राप्तौपरस्परतुिामतुिान्द्तरौ ते श्रीवेङ्कटेि चरणौ िरणं प्रपद्ये ॥ १४ सत्वोिरै स्सतत सेव्यपदाम्िुजेन संसारतारकदयाद्रव दृगञ्चिेन । सौम्योपयन्द्तृमुशनना मम दर्लितौ ते श्रीवेङ्कटेि चरणौ िरणं प्रपद्ये ॥ १५ श्रीि शश्रया घरटकया त्वदुपायभावे प्रासये त्वशय स्वयमुपेयतयास्फु रन्द्त्या । शनत्याशश्रतायशनरवद्यगुणाय तुभ्यंस्यां दकङ्करो वृषशगरीि नजातु मह्यम् ॥१६

इशत वेङ्कटेि प्रपशि ॥

105

श्री वेङ्कटेि मङ्गिािासनम् शश्रयः कान्द्ताय कल्याण शनधये शनधयेऽर्लथनां श्रीवेङ्कटशनवासाय श्रीशनवासाय मङ्गिम् ॥ १ िक्ष्मी सशवभ्रमािोक सुभ्रू शवभ्रमचक्षुषे चक्षुषे सवविोकानां वेङ्कटेिाय मङ्गिम् ॥ २ श्री वेङ्कटादद्र िृङ्गाङ्ग्र मङ्गिाभरणाङ्िये मङ्गिानां शनवासाय वेङ्कटेिाय मङ्गिम् ॥ ३ सवाववयवसौन्द्दयव सम्पदा सववचेतसां सदा सम्मोहनायास्तु वेङ्कटेिाय मङ्गिम् ॥ ४ शनत्याय शनरवद्याय सत्यानन्द्दशचदात्मने सवावन्द्तरात्मने श्रीमद् वेङ्कटेिाय मङ्गिम् ॥ ५ स्वतस्सववशवदे सवव िक्तये सवविेशषणे सुिभाय सुिीिाया वेङ्कटेिाय मङ्गिम् ॥ ६ परस्मै ब्रह्मणे पूणवकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेिाय मङ्गिम् ॥ ७ आकाि तत्त्वमश्रान्द्तं आत्मनां अनुपश्यतां अतृप्त्यमृतरूपाय वेङ्कटेिाय मङ्गिम् ॥ ८ प्रायस्स्वचरणौ पुंसां िरण्यत्वेन पाशणना कृ पयाऽऽददिते श्रीमद् वेङ्कटेिाय मङ्गिम् ॥ ९ दयामृत तरशङ्गण्यास्तरङ्गैररव िीतिैः अपाङ्गैः शसञ्चते शवश्वं वेङ्कटेिाय मङ्गिम् ॥ १०

106

स्रग्भूषाम्िरहेतीनां सुषमावह मूतवये सवावर्लत िमनायास्तु वेङ्कटेिाय मङ्गिम् ॥ ११ श्रीवैकुण्ठशवरक्ताय स्वाशमपुष्कररणीतटे रमया रममाणाय वेङ्कटेिाय मङ्गिम् ॥ १२ श्रीमद्धसुन्द्दरजामातृमुशन मानसवाशसने सवविोक शनवासाय श्रीशनवासाय मङ्गिम् ॥ १३ मङ्गिािासनपरै मद व ाचायव पुरोगमैः सवैश्च पूवैराचायैः सत्कृ तायास्तु मङ्गिम् ॥ १४ ॥

इशत वेङ्कटेि मङ्गिािासनम् ॥

107

श्री वेङ्कटेि गद्यम् श्रीमदशखिमहीमण्डिमण्डनधरणीधरमण्डिाखण्डिस्य, शनशखिसुरासुर वशन्द्दत वराह क्षेत्र शवभूषणस्य, िेषाचि

गरुडाचि

द्धसहाचि

वृषभाचि

नारायणाचिा-

ञ्जनाचिादद शिखररमािाकु िस्य, नाथमुख िोधशनशध वीशथगुण साभरण सत्त्वशनशध तत्त्वशनशध भशक्तगुणपूणव श्रीिैिपूणव गुणविंवद परमपुरुषकृ पापूर शवभ्रमद तुङ्ग िृङ्ग गिद्गगन गङ्गा समाशिशङ्गतस्य, सीमाशतगगुण

रामानुजमुशन

नामाशङ्कतिहु

भूमाश्रयसुर

धामाियवन रामायतवन सीमापररवृत शविङ्कटतट शनरन्द्तर शवजृशम्भत भशक्तरस शनघवरानन्द्तायावहायव प्रस्रवणधारापूर शवभ्रमद सशििभर भररत महातटाक मशण्डतस्य, कशिकदवम

मिमदवन

कशितोद्यम

शविसद्यम

शनयमाददम

मुशनगणशनषेव्यमाण प्रत्यक्षीभवशन्नजसशिि समज्जन नमज्जन शनशखिपापनािना पापनािन तीथावध्याशसतस्य, मुराररसेवक

जराददपीशडत

वराशतसुन्द्दर

सुराङ्गनारशत

शनरार्लतजीवन कराङ्गसौष्ठव

शनराि

भूसुर

कु मारताकृ शत

कु मारतारक समापनोदय दनूनपातक महापदामय शवहापनोददत सकिभुवन शवददत कु मारधाराशभधान तीथावशधशष्ठतस्य, धरशणति गतसकि हतकशिि िुभसशिि गतिहुि शवशवधमि हशतचतुर रुशचरतर शविोकनमात्र शवदशित शवशवध महापातक स्वाशमपुष्कररणी समेतस्य,

108

िहुसङ्कट नरकावट पतदुत्कट कशिकङ्कट किुषोद्भट जनपातक शवशनपातक रुशचनाटक करहाटक कििाहृत कमिारत िुभमञ्जन जिसज्जन

भरभररत

शनजदुररत

हशतशनरत

जनसतत

शनरस्तशनरगवि पेपीयमान सशिि सम्भृत शविङ्कट कटाहतीथव शवभूशषतस्य, एवमाददम

भूररमशञ्जम

सववपातक

गववहापक

शसन्द्धुडम्िर

हाररिम्िर शवशवधशवपुि पुण्यतीथव शनवह शनवासस्य, श्री वेङ्कटाचिस्य,

शिखरिेखरमहाकल्पिाखी,

खवीभवदशत गवीकृ तगुरु मेवीिशगरर मुखोवी धरकु िदवी करदशय तोवी धरशिख रोवी सततसदूवी कृ शतचरणघन गववचववण शनपुण तनुदकरण मसृशणत शगररशिखर िेखरतरुशनकर शतशमरः, वाणीपशतिवावणी शनभिुभवाणी

दशयतेन्द्द्राणीश्वर

नुतमशहमाणी



मुख स्तन

नाणीयोरसवेणी कोणी

भवदशखि

भुवनभवनोदरः, वैमाशनकगुरु भूमाशधक गुण रामानुज कृ तधामाकर करधामारर दरििामाच्छकनक दामाशयत शनजरामािय नवदकसियमय तोरणमािाशयत वनमािाधरः, कािाम्िुद मािाशनभ नीिािक जािावृत िािाब्ज सिीिामि फािाङ्क समूिामृत धाराद्वयावधीरण धीरिशिततर शविदतर घन घनसार मयोध्ववपुण्र रे खाद्वयरुशचरः, सुशवकस्वर दिभास्वर कमिोदर गतमेदरु नवके सर तशतभासुर पररशपञ्जर कनकाम्िर कशितादर िशितोदर तदािम्ि जम्भररपु मशणस्तम्भ गम्भीररमदम्भस्तम्भ समुज्जृम्भमाण पीवरोरुयुगि तदािम्ि पृथुि कदिी मुकुि मदहरणजङ्घाि जङ्घायुगिः,

109

नव्यदि

भव्यमि

सशत्कसियाश्रुजिकारर िििन्द्दीकृ त

पीतमि िि

िोशणमि

िोणति

िरददन्द्दम ु ण्डिी

पदकमि

सन्द्मृदि ु शनजाश्रय

शवभ्रमदादभ्र

िुभ्र

पुनभववाशधशष्ठताङ्गुिीगाढ शनपीशडत पद्मावनः, जानुतिावशध िम्ि शवडशम्ित वारण िुण्डादण्ड शवजृशम्भत नीिमशणमय

कल्पकिाखा

शवभ्रमदाशय

मृणाििताशयत

समुज्ज्वितर कनकविय वेशल्ितैकतर िाहुदण्डयुगिः, युगपदुददत कोरट खरकर शहमकर मण्डि जाज्वल्यमान सुदिवन पाञ्चजन्द्य समुिुशङ्गत िृङ्गापर िाहुयुगिः, अशभनविाण समुिेशजत महामहा नीिखण्ड मदखण्डन शनपुण नवीन पररतप्त कातवस्वर कवशचत महनीय पृथुि सािग्राम परम्परा गुशम्भत नाशभमण्डि पयवन्द्त िम्िमान प्रािम्िदीशप्त समािशम्ित शविाि वक्षःस्थिः, गङ्गार्र तुङ्गाकृ शत भङ्गावशि भङ्गावह सौधावशि िाधावह धाराशनभ हारावशि दूराहत गेहान्द्तर मोहावह मशहम मसृशणत महाशतशमरः, शपङ्गाकृ शत भृङ्गार शनभाङ्गार दिाङ्गामि शनष्काशसत दुष्कायवघ शनष्कावशि दीपप्रभ नीपच्छशव तापप्रद कनकमाशिका शपिशङ्गत सवावङ्गः, नवदशित दिवशित मृदि ु शित कमितशत मदशवहशत चतुरतर पृथुितर सरसतर कनकसरमय रुशचरकशण्ठका कमनीयकण्ठः, वातािनाशधपशत ियन कमन पररचरण रशतसमेताशखि फणधर तशतमशतकर वरकनकमय नागाभरण पररवीताशखिाङ्गा वगशमत ियन भूताशहराज जाताशतियः,

110

रशवकोटी पररपाटी धरकोटी रवराटी दकतवीटी रसधाटी धरमशणगणदकरण शवसरण सततशवधुत शतशमरमोह गाभवगेहः, अपररशमत शवशवधभुवन भररताखण्ड ब्रह्माण्डमण्डि शपचशण्डिः, आयवधुयावनन्द्तायव

पशवत्र

खशनत्रपात

पात्रीकृ त

शनजचुिुक

गतव्रणदकण शवभूषण वहनसूशचत शश्रतजन वत्सिताशतियः, मभडु शडशण्डम ढमरु जघवर काहिी पटहाविी मृदम ु ििादद मृदङ्ग दुन्द्दशु भ ढदक्ककामुख हृद्य वाद्यक मधुरमङ्गि नादमेदरु नाटारशभ भूपाि शििहरर मायामािव गौि असावेरी सावेरी िुद्धसावेरी देवगान्द्धारी धन्द्यासी िेगड शहन्द्दस्ु तानी कापी तोशड नाटकु रुञ्जी श्रीराग सहन अठाण सारङ्गी दिावरु पन्द्तुवरािी वरािी कल्याणी भूररकल्याणी यमुनाकल्याणी हुिेनी जछर्ोठी कौमारी कन्नड खरहरशप्रया किहंस नादनामदक्रया मुखारी तोडी पुन्नागवरािी काम्भोजी भैरवी यदुकुिकाम्भोजी आनन्द्दभैरवी िङ्कराभरण मोहन रे गुप्ती सौराष्ट्री नीिाम्िरी गुणदक्रया मेघगजवनी हंसध्वशन िोकवरािी मध्यमावती जेछजुरुटी सुरटी शद्वजावन्द्ती मियाम्िरी कापीपरिु धनाशसरी देशिकतोडी आशहरी वसन्द्तगौिी सन्द्तु के दारगौि कनकाङ्गी रत्नाङ्गी गानमूती वनस्पती वाचस्पती दानवती मानरूपी सेनापती हनुमिोडी धेनुका नाटकशप्रया कोदकिशप्रया सूयवकान्द्त

रूपवती

हाटकाम्िरी

हररकाम्भोदी

गायकशप्रया

वकु िाभरण

चक्रवाक

र्ङ्कारध्वनी

नटभैरवी

कीरवाणी

धीरिङ्कराभरण

नागानशन्द्दनी

यागशप्रयादद

शवसृमर सरस गानरुशचर सन्द्तत सन्द्तन्द्यमान शनत्योत्सव पक्षोत्सव मासोत्सव

संवत्सरोत्सवादद

श्रीमदानन्द्दशनिय शवमानवासः,

शवशवधोत्सव

कृ तानन्द्दः

111

सतत पद्मािया पदपद्मरे णु सशञ्चतवक्षस्ति पटवासः, श्रीश्रीशनवासः सुप्रसन्नो शवजयतां, श्रीअिमेल्मङ्गा नाशयकासमेतः श्रीश्रीशनवास स्वामी सुप्रीतः सुप्रसन्नो वरदो भूत्वा, पवन पाटिी पािाि शिल्व पुन्नाग चूत कदिी चन्द्दन चम्पक मछजुि

मन्द्दार

शहछजुिादद

शतिक

मातुिुङ्ग

नाररके ि

क्रौञ्चािोक माधूकामिक शहन्द्दक ु नागके तक पूणवकुन्द्द पूणग व न्द्ध रस कन्द्द वन वछजुि खजूवर साि कोशवदार शहन्द्ताि पनस शवकट वैकसवरुण तरुघमरण शवचुिङ्काश्वत्थ यक्ष वसुध वमावध मशन्द्त्रणी

शतशन्द्त्रणी

िोध

न्द्यग्रोध

घटवटि

जम्िूमतल्िी

वीरतचुल्िी वसशत वासती जीवनी पोषणी प्रमुख शनशखि सन्द्दोह तमाि मािा मशहत शवराजमान चषक मयूर हंस भारद्वाज कोदकि चक्रवाक कपोत गरुड नारायण नानाशवध पशक्षजाशत समूह ब्रह्म क्षशत्रय वैश्य िूद्र नानाजात्युद्भव देवता शनमावण माशणक्य वज्र वैढूयव गोमेशधक पुष्यराग पद्मरागेन्द्द्र नीि प्रवािमौशक्तक स्फरटक हेम रत्नखशचत धगद्धगायमान रथ गज तुरग पदाशत सेना समूह भेरी मिि मुरवक र्ल्िरी िङ्ख काहि नृत्यगीत तािवाद्य कु म्भवाद्य पञ्चमुखवाद्य अहमीमागवन्नटीवाद्य दकरटकु न्द्ति-वाद्य तक्कराग्रवाद्य

सुरटीचौण्डोवाद्य

घण्टाताडन

ब्रह्मताि

शतशमिकशवतािवाद्य समताि

कोट्टरीताि

ढक्करीताि एक्काि धारावाद्य पटहकांस्यवाद्य भरतनायािङ्कार दकन्नेर दकम्पुरुष रुद्रवीणा मुखवीणा वायुवीणा तुम्िुरुवीणा गान्द्धवववीणा नारदवीणा स्वरमण्डि रावण हस्त वीणास्त दक्रयािशङ्क्रया

िङ्कृ तानेकशवधवाद्य

वापीकू पतटाकादद

गङ्गायमुना रे वावरुणा िोणनदीिोभनदी सुवणवमुखी वेगवती

112

वेत्रवती क्षीरनदी िाहुनदी गरुडनदी कावेरी ताम्रपणी प्रमुखाः महापुण्यनद्यः

सजितीथैः

सहोभय-कू िङ्गत

सदाप्रवाह

ऋग्यजुस्सामाथववण वेदिािेशतहास पुराण सकिशवद्याघोष भानुकोरटप्रकाि

चन्द्द्रकोरट

समान

शनत्यकल्याण

परम्परोिरोिराशभवृशद्धभूवयाददशत भवन्द्तो महान्द्तोज़्नुगृह्णन्द्तु, ब्रह्मण्यो राजा धार्लमकोज़्स्तु,

देिोयं शनरुपद्रवोज़्स्तु,

सवे साधुजनास्सुशखनो शविसन्द्तु, समस्तसन्द्मङ्गिाशन सन्द्तु, उिरोिराशभवृशद्धरस्तु, सकिकल्याण समृशद्धरस्तु ॥ हररः ॐ ॥

113

श्री हनुमान चािीसा दोहा श्रीगुरु चरन सरोज रज शनज मनु मुकुरु सुधारर । िरनौ ौँ रघुिर शिमि जसु जो दायकु फि चारर ॥ िुशद्धहीन तनु जाशनके सुशमरौ ौँ पवनकु मार । िि िुशद्ध शिद्या देहु मोहह हरहु किेस शिकार ॥ चौपायी जय हनुमान ज्ञान गुन सागर । जय कपीस शतहुौँ िोक उजागर ॥ राम दूत अतुशित िि धामा । अञ्जशनपुत्र पवनसुत नामा ॥ महािीर शिक्रम िजरङ्गी । कु मशत शनवार सुमशत के सङ्गी ॥ कञ्चन िरन शिराज सुिेसा । कानन कुं डि कु शञ्चत के सा ॥ हाथ िज्र औ ध्वजा शिराजै । काौँन्द्धे मूंञ्ज जनेऊ साजै ॥ सङ्कर सुवन के सरीनन्द्दन । तेज प्रताप महा जग िन्द्दन ॥ शवद्यावान गुनी अशत चातुर । राम काज कररिे को आतुर ॥

114

प्रभु चररत्र सुशनिे को रशसया । राम िखन सीता मन िशसया ॥ सूक्ष्म रूप धरर शसयहह ददखावा । शिकट रूप धरर िङ्क जरावा ॥ भीम रूप धरर असुर संहारे । रामचन्द्द्र के काज सौँवारे ॥ िाय सञ्जीवन िखन शजयाये । श्रीरघुिीर हरशष उर िाये ॥ रघुपशत कीन्द्ही िहुत िडाई । तुम मम शप्रय भरत शहसम भाई ॥ सहस िदन तुम्हरो जस गावै ौँ । अस कशह श्रीपशत कण्ठ िगावै ौँ ॥ सनकाददक ब्रह्मादद मुनीसा । नारद सारद सशहत अहीसा ॥ जम कु िेर ददगपाि जहाौँ ते । कशि कोशिद कशह सके कहाौँ ते ॥ तुम उपकार सुग्रीवहह कीन्द्हा । राम शमिाय राज पद दीन्द्हा ॥ तुम्हरो मन्द्त्र शिभीसन माना । िङ्के स्वर भए सि जग जाना ॥ जुग सहि जोजन पर भानू । िील्यो ताशह मधुर फि जानू ॥

115

प्रभु मुदद्रका मेशि मुख माही ौँ । जिशध िाौँशघ गये अचरज नाही ौँ ॥ दुगवम काज जगत के जेते । सुगम अनुग्रह तुम्हरे तेते ॥ राम दुिारे तुम रखवारे । होत न आज्ञा शिनु पैसारे ॥ सि सुख िहै तुम्हारी सरना । तुम रच्छक काहू को डरना ॥ आपन तेज सम्हारो आपै । तीनोौँ िोक हाौँक तें काौँपै ॥ भूत शपसाच शनकट नहह आवै । महािीर जि नाम सुनावै ॥ नासै रोग हरै सि पीरा । जपत शनरन्द्तर हनुमत िीरा ॥ सङ्कट तेौँ हनुमान छु डावै । मन क्रम िचन ध्यान जो िावै ॥ सि पर राम तपस्वी राजा । शतन के काज सकि तुम साजा ॥ और मनोरथ जो कोइ िावै । सोई अशमत जीवन फि पावै ॥ चारोौँ जुग परताप तुम्हारा । है परशसद्ध जगत उशजयारा ॥

116

साधु सन्द्त के तुम रखवारे । असुर शनकन्द्दन राम दुिारे ॥ अष्ट शसशद्ध नौ शनशध के दाता । अस िर दीन जानकी माता ॥ राम रसायन तुम्हरे पासा । सदा रहो रघुपशत के दासा ॥ तुम्हरे भजन राम को पावै । जनम जनम के दुख शिसरावै ॥ अन्द्त काि रघुिर पुर जाई । जहाौँ जन्द्म हररभक्त कहाई ॥ और देवता शचि न धरई । हनुमत सेई सिव सुख करई ॥ सङ्कट कटै शमटै सि पीरा ॥ जो सुशमरै हनुमत िििीरा ॥ जै जै जै हनुमान गोसाई ौँ । कृ पा करहु गुरु देव की नाई ौँ ॥ जो सत िार पाठ कर कोई । छू टशह िशन्द्द महा सुख होई ॥ जो यह पढै हनुमान चिीसा । होय शसशद्ध साखी गौरीसा ॥ तुिसीदास सदा हरर चेरा । कीजै नाथ हृदय मौँह डेरा ॥

117

दोहा पवनतनय सङ्कट हरन मङ्गि मूरशत रूप । राम िखन सीता सशहत हृदय िसहु सुर भूप ॥ आरती मङ्गि मूरती मारुत नन्द्दन सकि अमङ्गि मूि शनकन्द्दन पवनतनय सन्द्तन शहतकारी हृदय शिराजत अवध शिहारी मातु शपता गुरू गणपशत सारद शिव समेठ िम्भू िुक नारद चरन कमि शिन्द्धौ सि काहु देहु रामपद नेहु शनिाहु जै जै जै हनुमान गोसाईं कृ पा करहु गुरु देव की नाईं िन्द्धन राम िखन वैदह े ी यह तुिसी के परम सनेही ॥ ॥ शसयावर रामचन्द्द्र की जय ॥

118

शनवावण षट्कम् मनो िुद्धध्यहङ्कार शचिाददनाहम् न श्रोत्रं न शजनवा न च िाणनेत्रः न च व्योम भूशमनव तेजो न वायुः शचदानन्द्दरूप शिवोऽहं शिवोऽहम् ॥१॥ न च प्राण सछज्ञो न वै पञ्चवायुः न वा सप्तधातुनववा पञ्चकोिः न वाक्पाशणपादौ न चोपस्थपायुः शचदानन्द्दरूप शिवोऽहं शिवोऽहम् ॥२॥ न मे द्वेिरागौ न मे िोभ मोहौ मदो नैव मे नैव मात्सयव भावः न धमो न चाथो न कामो न मोक्षः शचदानन्द्दरूप शिवोऽहं शिवोऽहम् ॥३॥ न पुण्यं न पापं न सुखं न दुःखं न मन्द्त्रो न तीथं न वेदो न यज्ञः अहं भोजनं नैव भोज्यं न भोक्ता शचदानन्द्दरूप शिवोऽहं शिवोऽहम् ॥४॥ न मृत्युनव िङ्का न मे जाशत भेदः शपता नैव मे नैव माता न जन्द्मः न िन्द्धुनव शमत्रं गुरुनैव शिष्यः शचदानन्द्दरूप शिवोऽहं शिवोऽहम् ॥५॥ अहं शनर्लवकल्पो शनराकार रूपः शवभुत्वाि सववत्र सवेशन्द्द्रयाणाम् अहं िन्द्धनं नैव मुशक्तनव िन्द्धः शचदानन्द्दरूप शिवोऽहं शिवोऽहम् ॥६॥

119

भज गोशवन्द्दम् भजगोशवन्द्दं भजगोशवन्द्दं गोशवन्द्दं भज मूढमते । सम्प्राप्ते सशन्नशहते कािे नशह नशह रक्षशत डु कृङ्करणे ॥ १ ॥ मूढ जहीशह धनागमतृष्णां कु रु सद्धिुद्धद्ध मनशस शवतृष्णाम् । यल्िभसे शनजकमोपािं शविं तेन शवनोदय शचिम् ॥ २ ॥ नारीस्तनभर नाभीदेिं दृष्ट्वा मागामोहावेिम् । एतन्द्मांसावसादद शवकारं मनशस शवशचन्द्तय वारं वारम् ॥३॥ नशिनीदिगत जिमशततरिं तद्वज्जीशवतमशतियचपिम् । शवशद्ध व्याध्यशभमानग्रस्तं िोकं िोकहतं च समस्तम् ॥ ४ ॥ यावशद्विोपाजवन सक्तः स्तावशन्नज पररवारो रक्तः । पश्चाज्जीवशत जजवर देहे वातां कोऽशप न पृच्छशत गेहे ॥ ५ ॥ यावत्पवनो शनवसशत देहे तावत्पृच्छशत कु ििं गेहे । गतवशत वायौ देहापाये भायाव शिभ्यशत तशस्मन्द्काये ॥ ६ ॥ िािस्तावत्क्रीडासक्तः तरुणस्ताविरुणीसक्तः । वृद्धस्तावशिन्द्तासक्तः परसे ब्रह्मशण कोऽशप न सक्तः ॥ ७ ॥ काते कान्द्ता कस्ते पुत्रः संसारोऽयमतीव शवशचत्रः । कस्य त्वं कः कु त आयातः तत्त्वं शचन्द्तय तददह भ्रातः ॥ ८ ॥ सत्सङ्गत्वे शनस्स्ङ्गत्वं शनस्सङ्गत्वे शनमोहत्वम् । शनमोहत्वे शनश्चितत्त्वं शनश्चितत्त्वे जीवन्द्मुशक्तः ॥ ९ ॥ वयशसगते कः कामशवकारः िुष्के नीरे कः कासारः । क्षीणेशविे कः पररवारः ज्ञाते तत्त्वे कः संसारः ॥ १० ॥

120

मा कु रु धन जन यौवन गवं हरशत शनमेषात्कािः सववम् । मायामयशमदमशखिं शहत्वा ब्रह्मपदं त्वं प्रशवि शवददत्वा ॥११ ददनयाशमन्द्यौ सायं प्रातः शिशिरवसन्द्तौ पुनरायातः । कािः क्रीडशत गच्छत्यायुः तदशप न मुञ्चत्यािावायुः ॥ १२ ॥ काते कान्द्ता धन गतशचन्द्ता वातुि कक तव नाशस्त शनयन्द्ता । शत्रजगशत सज्जनसं गशतरै का भवशत भवाणववतरणे नौका ॥१३ जरटिो मुण्डी िुशछछतके िः काषायाम्िरिहुकृ तवेषः । पश्यन्नशप चन पश्यशत मूढः उदरशनशमिं िहुकृ तवेषः ॥ १४ ॥ अङ्गं गशितं पशितं मुण्डं दिनशवहीनं जातं तुण्डम् । वृद्धो याशत गृहीत्वा दण्डं तदशप न मुञ्चत्यािाशपण्डम् ॥१५॥ अग्रे वशननः पृष्ठभ े ानुः रात्रौ चुिुकसमर्लपतजानुः । करतिशभक्षस्तरुतिवासः तदशप न मुञ्चत्यािापािः ॥ १६ ॥ कु रुते गङ्गासागरगमनं व्रतपररपािनमथवा दानम् । ज्ञानशवहीनः सववमतेन मुद्धक्त न भजशत जन्द्मितेन ॥ १७ ॥ सुर मशन्द्दर तरु मूि शनवासः िय्या भूति मशजनं वासः । सवव पररग्रह भोग त्यागः कस्य सुखं न करोशत शवरागः ॥१८॥ योगरतो वाभोगरतोवा सङ्गरतो वा सङ्गवीशहनः । यस्यद्धब्रह्मशण रमते शचिं नन्द्दशत नन्द्दशत नन्द्दत्येव ॥ १९ ॥ भगवद्गीता दकशञ्चदधीता गङ्गा जििव कशणकापीता । सकृ दशप येन मुरारर समचाव दक्रयते तस्य यमेन न चचाव ॥२० पुनरशप जननं पुनरशप मरणं पुनरशप जननी जठरे ियनम् । इह संसारे िहुदुस्तारे कृ पयाऽपारे पाशह मुरारे ॥ २१ ॥ रथ्या चपवट शवरशचत कन्द्थः पुण्यापुण्य शववर्लजत पन्द्थः । योगी योगशनयोशजत शचिो रमते िािोन्द्मिवदेव ॥ २२ ॥

121

कस्त्वं कोऽहं कु त आयातः का मे जननी को मे तातः । इशत पररभावय सववमसारम् शवश्वं त्यक्त्वा स्वप्न शवचारम् ॥ त्वशय मशय चान्द्यत्रैको शवष्णुः व्यथं कु सयशस मय्यसशहष्णुः । भव समशचिः सववत्र त्वं वाछछस्यशचराद्यदद शवष्णुत्वम् ॥२४ ित्रौ शमत्रे पुत्रे िन्द्धौ मा कु रु यत्नं शवग्रहसन्द्धौ । सववशस्मन्नशप पश्यात्मानं सववत्रोत्सृज भेदाज्ञानम् ॥ २५ ॥ कामं क्रोधं िोभं मोहं त्यक्त्वाऽत्मानं भावय कोऽहम् । आत्मज्ञान शवहीना मूढाः ते पश्यन्द्ते नरकशनगूढाः ॥ २६ ॥ गेयं गीता नाम सहस्रं ध्येयं श्रीपशत रूपमजस्रम् । नेयं सज्जन सङ्गे शचिं देयं दीनजनाय च शविम् ॥ २७ ॥ सुखतः दक्रयते रामाभोगः पश्चाद्धन्द्त िरीरे रोगः । यद्यशप िोके मरणं िरणं तदशप न मुञ्चशत पापाचरणम् ॥२८ अथवमनथं भावय शनत्यं नाशस्तततः सुखिेिः सत्यम् । पुत्रादशप धन भाजां भीशतः सववत्रैषा शवशहता रीशतः ॥ २९ ॥ प्राणायामं प्रत्याहारं शनत्याशनत्य शववेकशवचारम् । जासयसमेत समाशधशवधानं कु वववधानं महदवधानम् ॥ ३० ॥ गुरुचरणाम्िुज शनभवर भक्तः संसारादशचराद्भव मुक्तः । सेशन्द्द्रयमानस शनयमादेवं द्रक्ष्यशस शनज हृदयस्थं देवम् ॥३१॥ मूढः कश्चन वैयाकरणो डु कृछकरणाध्ययना धुररणः । श्रीमच्छम्कर भगवशच्छष्यै िोशधत आशसच्छोशधतकरणः ॥३२ भजगोशवन्द्दं भजगोशवन्द्दं गोशवन्द्दं भज मूढमते । नामस्मरणादन्द्यमुपायं नशह पश्यामो भवतरणे ॥ ३३॥

*

122

साधन पञ्चकम् वेदो शनत्यमधीयतां तदुददतं कमव स्वनुष्ठीयतां तेनेिस्य शवधीयतामपशचशतः काम्ये मशतस्त्यज्यताम् । पापौघः पररधूयतां भवसुखे दोषोऽनुसन्द्धीयताम् आत्मेच्छा व्यवसीयतां शनजगृहािूणं शवशनगवम्यताम् ॥१ सङ्गः सत्सु शवधीयतां भगवतो भशक्तदृढ व ाऽऽधीयतां िान्द्त्याददः पररचीयतां दृढतरं कमाविु सन्द्त्यज्यताम् । सशद्वद्वानुपसृसयतां प्रशतददनं तत्पादुका सेव्यतां ब्रह्मैकाक्षरमथ्यवतां श्रुशतशिरोवाक्यं समाकण्यवताम् ॥२ वाक्याथवश्च शवचायवतां श्रुशतशिरःपक्षः समाश्रीयतां दुस्तकावत्सुशवरम्यतां श्रुशतमतस्तकोऽनुसन्द्धीयताम् । ब्रह्मास्मीशत शवभाव्यतामहरहगवववः पररत्यज्यतां देहऽे हम्मशतरुज््यतां िुधजनैवावदः पररत्यज्यताम् ॥ ३॥ क्षुद्व्याशधश्च शचदकत्स्यतां प्रशतददनं शभक्षौषधं भुज्यतां स्वाद्वन्नं न तु याच्यतां शवशधविात् प्राप्तेन सन्द्तुष्यताम् । िीतोष्णादद शवषह्यतां न तु वृथा वाक्यं समुिायवतामौदासीन्द्यमभीसस्यतां जनकृ पानैष्ठुयवमुत्सृज्यताम् ॥४ ॥ एकान्द्ते सुखमास्यतां परतरे चेतः समाधीयतां पूणावत्मा सुसमीक्ष्यतां जगदददं तद्बाशधतं दृश्यताम् । प्राक्कमव प्रशविासयतां शचशतििान्नासयुिरै ः शश्लष्यतां प्रारब्धं शत्वह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥५

॥ इशत परमहंसपररव्राजकाचायवश्रीमच्छङ्कराचायवशवरशचत साधन पञ्चकं सम्पूणवम् ॥

123

स्वरूपानुसन्द्धानम् दयािुं गुरुं ब्रह्मशनष्ठं प्रिान्द्तं समाराध्य मत्या शवचायव स्वरूपम् । यदाप्नोशत तत्त्वं शनददध्यास्य शवद्वान् परं ब्रह्म शनत्यं तदेवाहमशस्म ॥ यदानन्द्दरूपं प्रकािस्वरूपं शनरस्तप्रपञ्चं पररच्छेदिून्द्यम् । अहं ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्म शनत्यं तदेवाहमशस्म ॥ यदज्ञानतो भाशत शवश्वं समस्तं शवनष्टं च सद्यो यदात्मप्रिोधे । मनोवागतीतं शविुद्धं शवमुक्तं परं ब्रह्म शनत्यं तदेवाहमशस्म ॥

(श्रीिङ्कराचायवः)

*

दुजवनः सज्जनो भूयात् सज्जनः िाशन्द्तमाप्नुयात् । िान्द्तो मुच्येत िन्द्धभ्े यो मुक्तश्चान्द्यान् शवमोचयेत् ॥

124

कौपीन पञ्चकम् वेदान्द्तवाक्येषु सदा रमन्द्तो शभक्षान्नमात्रेण च तुशष्टमन्द्तः । शविोकमन्द्तःकरणे चरन्द्तः कौपीनवन्द्तः खिु भाग्यवन्द्तः ॥ १ ॥ मूिं तरोः के विमाश्रयन्द्तः पाशणद्वयं भोक्तु ममन्द्त्रयन्द्तः । कन्द्थाशमव श्रीमशप कु त्सयन्द्तः कौपीनवन्द्तः खिु भाग्यवन्द्तः ॥ २ ॥ स्वानन्द्दभावे पररतुशष्टमन्द्तः सुिान्द्तसवेशन्द्द्रयवइशिमन्द्तः । अहर्लनिं ब्रह्मसुखे रमन्द्तः कौपीनवन्द्तः खिु भाग्यवन्द्तः ॥ ३ ॥ देहाददभावं पररवतवयन्द्तः स्वात्मानमात्मन्द्यविोकयन्द्तः । नान्द्तं न मध्यं न िशहः स्मरन्द्तः कौपीनवन्द्तः खिु भाग्यवन्द्तः ॥ ४ ॥ ब्रह्माक्षरं पावनमुिरन्द्तो ब्रह्माहमस्मीशत शवभावयन्द्तः । शभक्षाशिनो ददक्षु पररभ्रमन्द्तः कौपीनवन्द्तः खिु भाग्यवन्द्तः ॥ ५ ॥ इशत श्रीमद्धिंकराचायवकृत कौपीन पञ्चकं संपूणवम् ॥

125

श्रीशवष्णुसहस्रनामस्तोत्रम् िुक्िाम्िरधरं शवष्णुं िशिवणं चतुभज ुव म् । प्रसन्नवदनं ध्यायेत् सववशवघ्नोपिान्द्तये ॥ १॥ यस्य शद्वरदवक्त्राद्याः पाररषद्याः परः ितम् । शवघ्नं शनघ्नशन्द्त सततं शवष्वक्सेनं तमाश्रये ॥ २॥ व्यासं वशसष्ठनप्तारं िक्ते ः पौत्रमकल्मषम् । परािरात्मजं वन्द्दे िुकतातं तपोशनशधम् ॥ ३॥ व्यासाय शवष्णुरूपाय व्यासरूपाय शवष्णवे । नमो वै ब्रह्मशनधये वाशसष्ठाय नमो नमः ॥ ४॥ अशवकाराय िुद्धाय शनत्याय परमात्मने । सदैकरूपरूपाय शवष्णवे सववशजष्णवे ॥ ५॥ यस्य स्मरणमात्रेण जन्द्मसंसारिन्द्धनात् । शवमुच्यते नमस्तस्मै शवष्णवे प्रभशवष्णवे ॥ ६॥ ॐ नमो शवष्णवे प्रभशवष्णवे ॥

श्रीवैिम्पायन उवाच – श्रुत्वा धमावनिेषेण पावनाशन च सवविः । युशधशष्ठरः िान्द्तनवं पुनरे वाभ्यभाषत ॥ ७॥

युशधशष्ठर उवाच – दकमेकं दैवतं िोके कक वासयेकं परायणम् । स्तुवन्द्तः कं कमचवन्द्तः प्राप्नुयुमावनवाः िुभम् ॥ ८॥

126

को धमवः सववधमावणां भवतः परमो मतः । कक जपन्द्मुच्यते जन्द्तुजवन्द्मसंसारिन्द्धनात् ॥ ९॥

श्री भीष्म उवाच – जगत्प्रभुं देवदेवमनन्द्तं पुरुषोिमम् । स्तुवन् नामसहस्रेण पुरुषः सततोशत्थतः ॥ १०॥ तमेव चाचवयशन्नत्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥ अनाददशनधनं शवष्णुं सवविोकमहेश्वरम् । िोकाध्यक्षं स्तुवशन्नत्यं सववदःु खाशतगो भवेत् ॥ १२॥ ब्रह्मण्यं सववधमवज्ञं िोकानां कीर्लतवधवनम् । िोकनाथं महद्धभूतं सववभूतभवोद्भवम् ॥ १३॥ एष मे सववधमावणां धमोऽशधकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरचेन्नरः सदा ॥ १४॥ परमं यो महिेजः परमं यो महिपः । परमं यो महद्धब्रह्म परमं यः परायणम् ॥ १५॥ पशवत्राणां पशवत्रं यो मङ्गळानां च मङ्गळम् । दैवतं दैवतानां च भूतानां योऽव्ययः शपता ॥ १६॥ यतः सवावशण भूताशन भवन्द्त्याददयुगागमे । यद्धस्मश्च प्रियं याशन्द्त पुनरे व युगक्षये ॥ १७॥ तस्य िोकप्रधानस्य जगन्नाथस्य भूपते । शवष्णोनावमसहस्रं मे िृणु पापभयापहम् ॥ १८॥ याशन नामाशन गौणाशन शवख्याताशन महात्मनः । ऋशषशभः पररगीताशन ताशन वक्ष्याशम भूतये ॥ १९॥

127

ऋशषनावम्नां सहस्रस्य वेदव्यासो महामुशनः । छन्द्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥२०॥ अमृतांिूद्भवो िीजं िशक्तदेवदकनन्द्दनः । शत्रसामा हृदयं तस्य िान्द्त्यथे शवशनयुज्यते ॥ २१॥ शवष्णुं शजष्णुं महाशवष्णुं प्रभशवष्णुं महेश्वरम् । अनेकरूप दैत्यान्द्तं नमाशम पुरुषोिमं ॥ २२ ॥ ॥ पूववन्द्यासः ॥

श्रीवेदव्यास उवाच – अस्य श्रीशवष्णोर्ददव्यसहस्रनामस्तोत्रमहामन्द्त्रस्य ।

वेदव्यासो

भगवान् ऋशषः । अनुष्टुप् छन्द्दः । श्रीमहाशवष्णुः परमात्मा । श्रीमन्नारायणो देवता । अमृतांिद्भ ू वो भानुररशत िीजम् । देवकीनन्द्दनः स्रष्टेशत िशक्तः । उद्भवः क्षोभणो देव इशत परमो मन्द्त्रः । िङ्खभृन्नन्द्दकी चक्रीशत कीिकम् । िाङ्गवधन्द्वा गदाधर इत्यिम् । रथाङ्गपाशणरक्षोभ्य इशत नेत्रम् । शत्रसामा सामगः सामेशत कवचम् । आनन्द्दं परब्रह्मेशत योशनः । ऋतुः सुदिवनः काि इशत ददग्िन्द्धः । श्रीशवश्वरूप इशत ध्यानम् । श्रीमहाशवष्णुप्रीत्यथे सहस्रनामजपे शवशनयोगः॥ ध्यानम् । क्षीरोदन्द्वत्प्रदेिे िुशचमशणशविसत्सैकतेमौशक्तकानां मािाक्िृप्तासनस्थः स्फरटकमशणशनभैमौशक्तकै मवशण्डताङ्गः । िुभ्रैरभ्रैरदभ्रैरुपररशवरशचतैमुवक्तपीयूष वषैः आनन्द्दी नःपुनीयादररनशिनगदा िङ्खपाशणमुवकुन्द्दः ॥ १ ॥

128

भूःपादौ यस्य नाशभर्लवयदसुरशनिश्चन्द्द्र सूयौ च नेत्रे कणाववािाःशिरो द्यौमुवखमशप दहनो यस्य वास्तेयमशब्धः । अन्द्तःस्थं यस्य शवश्वं सुरनरखगगोभोशगगन्द्धववदत्ै यैः शचत्रं रं रम्यते तं शत्रभुवन वपुषं शवष्णुमीिं नमाशम ॥ २ ॥ ॐ नमो भगवते वासुदव े ाय । िान्द्ताकारं भुजगियनं पद्मनाभं सुरेिं शवश्वाधारं गगनसदृिं मेघवणं िुभाङ्गम् । िक्ष्मीकान्द्तं कमिनयनं योशगशभध्यावनगम्यं वन्द्दे शवष्णुं भवभयहरं सवविोकै कनाथम् ॥ ३ ॥ मेघश्यामं पीतकौिेयवासं श्रीवत्साङ्कं कौस्तुभोद्भाशसताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं शवष्णुं वन्द्दे सवविोकै कनाथम् ॥ ४ ॥ नमः समस्तभूतानामाददभूताय भूभृते । अनेकरूपरूपाय शवष्णवे प्रभशवष्णवे ॥ ५॥ सिङ्खचक्रं सदकरीटकु ण्डिं सपीतविं सरसीरुहेक्षणम् । सहारवक्षःस्थिकौस्तुभशश्रयं नमाशम शवष्णुं शिरसा चतुभुवजम् ॥६॥ छायायां पाररजातस्य हेमद्धसहासनोपरर आसीनमम्िुदश्याममायताक्षमिङ्कृ तम् । चन्द्द्राननं चतुिावहुं श्रीवत्साशङ्कत वक्षसं रुशक्मणी सत्यभामाभ्यां सशहतं कृ ष्णमाश्रये ॥ ७॥

129

॥ स्तोत्रम्॥ ॥ हररः ॐ ॥ शवश्वं शवष्णुववषट्कारो भूतभव्यभवत्प्रभुः । भूतकृ द्धभूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥ पूतात्मा परमात्मा च मुक्तानां परमा गशतः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥ योगो योगशवदां नेता प्रधानपुरुषेश्वरः । नारद्धसहवपुः श्रीमान् के िवः पुरुषोिमः ॥ ३॥ सववः िववः शिवः स्थाणुभूवताददर्लनशधरव्ययः । सम्भवो भावनो भताव प्रभवः प्रभुरीश्वरः ॥ ४॥ स्वयम्भूः िम्भुराददत्यः पुष्कराक्षो महास्वनः । अनाददशनधनो धाता शवधाता धातुरुिमः ॥ ५॥ अप्रमेयो हृषीके िः पद्मनाभोऽमरप्रभुः । शवश्वकमाव मनुस्त्वष्टा स्थशवष्ठः स्थशवरो रुवः ॥ ६॥ अग्राह्यः िाश्वतः कृ ष्णो िोशहताक्षः प्रतदवनः । प्रभूतशिककु ब्धाम पशवत्रं मङ्गिं परम् ॥ ७॥ ईिाणः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापशतः । शहरण्यगभो भूगभो माधवो मधुसूदनः ॥ ८॥ ईश्वरो शवक्रमी धन्द्वी मेधावी शवक्रमः क्रमः । अनुिमो दुराधषवः कृ तज्ञः कृ शतरात्मवान् ॥९॥

130

सुरेिः िरणं िमव शवश्वरे ताः प्रजाभवः । अहः संवत्सरो व्यािः प्रत्ययः सववदिवनः ॥ १०॥ अजः सवेश्वरः शसद्धः शसशद्धः सवावददरच्युतः । वृषाकशपरमेयात्मा सववयोगशवशनःसृतः ॥११॥ वसुववसुमनाः सत्यः समात्माऽसशम्मतः समः । अमोघः पुण्डरीकाक्षो वृषकमाव वृषाकृ शतः ॥ १२॥ रुद्रो िहुशिरा िभ्रुर्लवश्वयोशनः िुशचश्रवाः । अमृतः िाश्वत स्थाणुववरारोहो महातपाः ॥१३॥ सववगः सववशवद्भानुर्लवष्वक्सेनो जनादवनः । वेदो वेदशवदव्यङ्गो वेदाङ्गो वेदशवत् कशवः ॥१४॥ िोकाध्यक्षः सुराध्यक्षो धमावध्यक्षः कृ ताकृ तः । चतुरात्मा चतुव्यूवहश्चतुदष्ट्र ं श्चतुभुवजः ॥ १५॥ भ्राशजष्णुभोजनं भोक्ता सशहष्णुजवगदाददजः । अनघो शवजयो जेता शवश्वयोशनः पुनववसुः ॥ १६॥ उपेन्द्द्रो वामनः प्रांिुरमोघः िुशचरूर्लजतः । अतीन्द्द्रः सङ्ग्रहः सगो धृतात्मा शनयमो यमः ॥ १७॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीशन्द्द्रयो महामायो महोत्साहो महाििः ॥ १८॥ महािुशद्धमवहावीयो महािशक्तमवहाद्युशतः । अशनदेश्यवपुः श्रीमानमेयात्मा महादद्रधृक् ॥ १९॥ महेष्वासो महीभताव श्रीशनवासः सतां गशतः । अशनरुद्धः सुरानन्द्दो गोशवन्द्दो गोशवदां पशतः ॥ २०॥

131

मरीशचदवमनो हंसः सुपणो भुजगोिमः । शहरण्यनाभः सुतपाः पद्मनाभः प्रजापशतः ॥ २१॥ अमृत्युः सववदक ृ ् द्धसहः सन्द्धाता सशन्द्धमान् शस्थरः । अजो दुमवषवणः िास्ता शवश्रुतात्मा सुराररहा ॥ २२॥ गुरुगुवरुतमो धाम सत्यः सत्यपराक्रमः । शनशमषोऽशनशमषः स्रग्वी वाचस्पशतरुदारधीः ॥ २३॥ अग्रणीग्रावमणीः श्रीमान् न्द्यायो नेता समीरणः । सहस्रमूधाव शवश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥ आवतवनो शनवृिात्मा संवृतः सम्प्रमदवनः । अहः संवतवको वशननरशनिो धरणीधरः ॥ २५॥ सुप्रसादः प्रसन्नात्मा शवश्वधृशग्वश्वभुशग्वभुः । सत्कताव सत्कृ तः साधुजवननुनावरायणो नरः ॥ २६॥ असङ्ख्येयोऽप्रमेयात्मा शवशिष्टः शिष्टकृ च्छु शचः । शसद्धाथवः शसद्धसङ्कल्पः शसशद्धदः शसशद्धसाधनः ॥ २७॥ वृषाही वृषभो शवष्णुवृवषपवाव वृषोदरः । वधवनो वधवमानश्च शवशवक्तः श्रुशतसागरः ॥ २८॥ सुभुजो दुधवरो वाग्मी महेन्द्द्रो वसुदो वसुः । नैकरूपो िृहद्रूपः शिशपशवष्टः प्रकािनः ॥ २९॥ ओजस्तेजोद्युशतधरः प्रकािात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्द्त्रश्चन्द्द्रांिुभावस्करद्युशतः ॥ ३०॥ अमृतांिूद्भवो भानुः ििशिन्द्दःु सुरेश्वरः । औषधं जगतः सेतुः सत्यधमवपराक्रमः ॥ ३१॥

132

भूतभव्यभवन्नाथः पवनः पावनोऽनिः । कामहा कामकृ त्कान्द्तः कामः कामप्रदः प्रभुः ॥ ३२॥ उगाददकृ द्युगावतो नैकमायो महािनः । अदृश्यो व्यक्तरूपश्च सहस्रशजदनन्द्तशजत् ॥ ३३॥ इष्टोऽशवशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृ त्कताव शवश्विाहुमवहीधरः ॥ ३४॥ अच्युतः प्रशथतः प्राणः प्राणदो वासवानुजः । अपांशनशधरशधष्ठानमप्रमिः प्रशतशष्ठतः ॥ ३५॥ स्कन्द्दः स्कन्द्दधरो धुयो वरदो वायुवाहनः । वासुदव े ो िृहद्भानुरादददेवः पुरन्द्दरः ॥ ३६॥ अिोकस्तारणस्तारः िूरः िौररजवनेश्वरः । अनुकूिः ितावतवः पद्मी पद्मशनभेक्षणः ॥ ३७॥ पद्मनाभोऽरशवन्द्दाक्षः पद्मगभवः िरीरभृत् । महर्लद्धरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥ अतुिः िरभो भीमः समयज्ञो हशवहवररः । सवविक्षणिक्षण्यो िक्ष्मीवान् सशमशतञ्जयः ॥ ३९॥ शवक्षरो रोशहतो मागो हेतुदावमोदरः सहः । महीधरो महाभागो वेगवानशमतािनः ॥ ४०॥ उद्भवः क्षोभणो देवः श्रीगभवः परमेश्वरः । करणं कारणं कताव शवकताव गहनो गुहः ॥ ४१॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो रुवः । परर्लद्धः परमस्पष्टस्तुष्टः पुष्टः िुभेक्षणः ॥ ४२॥

133

रामो शवरामो शवरजो मागो नेयो नयोऽनयः । वीरः िशक्तमतां श्रेष्ठो धमो धमवशवदुिमः ॥४३॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । शहरण्यगभवः ित्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥ ऋतुः सुदिवनः कािः परमेष्ठी पररग्रहः । उग्रः संवत्सरो दक्षो शवश्रामो शवश्वदशक्षणः ॥ ४५॥ शवस्तारः स्थावरस्थाणुः प्रमाणं िीजमव्ययम् । अथोऽनथो महाकोिो महाभोगो महाधनः ॥ ४६॥ अशनर्लवण्णः स्थशवष्ठोऽभूधवमवयूपो महामखः । नक्षत्रनेशमनवक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गशतः । सववदिी शवमुक्तात्मा सववज्ञो ज्ञानमुिमम् ॥ ४८॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो शजतक्रोधो वीरिाहुर्लवदारणः ॥ ४९॥ स्वापनः स्वविो व्यापी नैकात्मा नैककमवकृत् । वत्सरो वत्सिो वत्सी रत्नगभो धनेश्वरः ॥ ५०॥ धमवगुब्धमवकृद्धमी सदसत्क्षरमक्षरम् । अशवज्ञाता सहस्रांिर्लु वधाता कृ तिक्षणः ॥ ५१॥ गभशस्तनेशमः सत्त्वस्थः द्धसहो भूतमहेश्वरः । आदददेवो महादेवो देवेिो देवभृद्धगुरुः ॥ ५२॥ उिरो गोपशतगोप्ता ज्ञानगम्यः पुरातनः । िरीरभूतभृद्भोक्ता कपीन्द्द्रो भूररदशक्षणः ॥ ५३॥

134

सोमपोऽमृतपः सोमः पुरुशजत्पुरुसिमः । शवनयो जयः सत्यसन्द्धो दािाहवः सात्त्वताम्पशतः ॥ ५४॥ जीवो शवनशयता साक्षी मुकुन्द्दोऽशमतशवक्रमः । अम्भोशनशधरनन्द्तात्मा महोदशधियोऽन्द्तकः ॥ ५५॥ अजो महाहवः स्वाभाव्यो शजताशमत्रः प्रमोदनः । आनन्द्दो नन्द्दनो नन्द्दः सत्यधमाव शत्रशवक्रमः ॥ ५६॥ महर्लषः कशपिाचायवः कृ तज्ञो मेददनीपशतः । शत्रपदशिदिाध्यक्षो महािृङ्गः कृ तान्द्तकृ त् ॥ ५७॥ महावराहो गोशवन्द्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥ वेधाः स्वाङ्गोऽशजतः कृ ष्णो दृढः सङ्कषवणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥ भगवान् भगहाऽऽनन्द्दी वनमािी हिायुधः । आददत्यो ज्योशतराददत्यः सशहष्णुगवशतसिमः ॥ ६०॥ सुधन्द्वा खण्डपरिुदावरुणो द्रशवणप्रदः । ददवःस्पृक् सववदग्ृ व्यासो वाचस्पशतरयोशनजः ॥ ६१॥ शत्रसामा सामगः साम शनवावणं भेषजं शभषक् । संन्द्यासकृ च्छमः िान्द्तो शनष्ठा िाशन्द्तः परायणम् ॥ ६२॥ िुभाङ्गः िाशन्द्तदः स्रष्टा कु मुदः कु विेियः । गोशहतो गोपशतगोप्ता वृषभाक्षो वृषशप्रयः ॥ ६३॥ अशनवती शनवृिात्मा सङ्क्षेप्ता क्षेमकृ शच्छवः । श्रीवत्सवक्षाः श्रीवासः श्रीपशतः श्रीमतांवरः ॥ ६४॥

135

श्रीदः श्रीिः श्रीशनवासः श्रीशनशधः श्रीशवभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमान्द्िोकत्रयाश्रयः ॥ ६५॥ स्वक्षः स्वङ्गः ितानन्द्दो नशन्द्दज्योशतगवणेश्वरः । शवशजतात्माऽशवधेयात्मा सत्कीर्लतशश्छन्नसंियः ॥ ६६॥ उदीणवः सववतश्चक्षुरनीिः िाश्वतशस्थरः । भूियो भूषणो भूशतर्लविोकः िोकनािनः ॥ ६७॥ अर्लचष्मानर्लचतः कु म्भो शविुद्धात्मा शविोधनः । अशनरुद्धोऽप्रशतरथः प्रद्युम्नोऽशमतशवक्रमः ॥ ६८॥ कािनेशमशनहा वीरः िौररः िूरजनेश्वरः । शत्रिोकात्मा शत्रिोके िः के िवः के शिहा हररः ॥ ६९॥ कामदेवः कामपािः कामी कान्द्तः कृ तागमः । अशनदेश्यवपुर्लवष्णुवीरोऽनन्द्तो धनञ्जयः ॥ ७०॥ ब्रह्मण्यो ब्रह्मकृ द् ब्रह्मा ब्रह्म ब्रह्मशववधवनः । ब्रह्मशवद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणशप्रयः ॥ ७१॥ महाक्रमो महाकमाव महातेजा महोरगः । महाक्रतुमवहायज्वा महायज्ञो महाहशवः ॥ ७२॥ स्तव्यः स्तवशप्रयः स्तोत्रं स्तुशतः स्तोता रणशप्रयः । पूणवः पूरशयता पुण्यः पुण्यकीर्लतरनामयः ॥ ७३॥ मनोजवस्तीथवकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदव े ो वसुववसुमना हशवः ॥ ७४॥ सद्गशतः सत्कृ शतः सिा सद्धभूशतः सत्परायणः । िूरसेनो यदुश्रेष्ठः सशन्नवासः सुयामुनः ॥ ७५॥

136

भूतावासो वासुदव े ः सवावसुशनियोऽनिः । दपवहा दपवदो दृप्तो दुधवरोऽथापराशजतः ॥ ७६॥ शवश्वमूर्लतमवहामूर्लतदीप्तमूर्लतरमूर्लतमान् । अनेकमूर्लतरव्यक्तः ितमूर्लतः िताननः ॥ ७७॥ एको नैकः सवः कः कक यत् तत्पदमनुिमम् । िोकिन्द्धुिोकनाथो माधवो भक्तवत्सिः ॥ ७८॥ सुवणववणो हेमाङ्गो वराङ्गश्चन्द्दनाङ्गदी । वीरहा शवषमः िून्द्यो घृतािीरचिश्चिः ॥ ७९॥ अमानी मानदो मान्द्यो िोकस्वामी शत्रिोकधृक् । सुमेधा मेधजो धन्द्यः सत्यमेधा धराधरः ॥ ८०॥ तेजोवृषो द्युशतधरः सववििभृतां वरः । प्रग्रहो शनग्रहो व्यग्रो नैकिृङ्गो गदाग्रजः ॥ ८१॥ चतुमूवर्लतश्चतुिावहुश्चतुव्यूवहश्चतुगवशतः । चतुरात्मा चतुभाववश्चतुवेदशवदेकपात् ॥ ८२॥ समावतोऽशनवृिात्मा दुजवयो दुरशतक्रमः । दुिवभो दुगवमो दुगो दुरावासो दुराररहा ॥ ८३॥ िुभाङ्गो िोकसारङ्गः सुतन्द्तुस्तन्द्तुवधवनः । इन्द्द्रकमाव महाकमाव कृ तकमाव कृ तागमः ॥ ८४॥ उद्भवः सुन्द्दरः सुन्द्दो रत्ननाभः सुिोचनः । अको वाजसनः िृङ्गी जयन्द्तः सववशवज्जयी ॥ ८५॥ सुवणवशिन्द्दरु क्षोभ्यः सवववागीश्वरे श्वरः । महाह्रदो महागतो महाभूतो महाशनशधः ॥ ८६॥

137

कु मुदः कु न्द्दरः कु न्द्दः पजवन्द्यः पावनोऽशनिः । अमृतांिोऽमृतवपुः सववज्ञः सववतोमुखः ॥ ८७॥ िभः सुव्रतः शसद्धः ित्रुशजच्छत्रुतापनः । न्द्यग्रोधोऽदुम्िरोऽश्वत्थश्चाणूरान्द्रशनषूदनः ॥ ८८॥ सहस्रार्लचः सप्तशजनवः सप्तैधाः सप्तवाहनः । अमूर्लतरनघोऽशचन्द्त्यो भयकृ द्भयनािनः ॥ ८९॥ अणुिृवहत्कृ िः स्थूिो गुणभृशन्नगुवणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंिो वंिवधवनः ॥ ९०॥ भारभृत् कशथतो योगी योगीिः सववकामदः । आश्रमः श्रमणः क्षामः सुपणो वायुवाहनः ॥ ९१॥ धनुधवरो धनुवेदो दण्डो दमशयता दमः । अपराशजतः सववसहो शनयन्द्ताऽशनयमोऽयमः ॥ ९२॥ सत्त्ववान् साशत्त्वकः सत्यः सत्यधमवपरायणः । अशभप्रायः शप्रयाहोऽहवः शप्रयकृ त् प्रीशतवधवनः ॥ ९३॥ शवहायसगशतज्योशतः सुरुशचहुवतभुशग्वभुः । रशवर्लवरोचनः सूयवः सशवता रशविोचनः ॥ ९४॥ अनन्द्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अशनर्लवण्णः सदामषी िोकाशधष्ठानमद्धभुतः ॥ ९५॥ सनात्सनातनतमः कशपिः कशपरव्ययः । स्वशस्तदः स्वशस्तकृ त्स्वशस्त स्वशस्तभुक्स्वशस्तदशक्षणः ॥९६ अरौद्रः कु ण्डिी चक्री शवक्रम्यूर्लजतिासनः । िब्दाशतगः िब्दसहः शिशिरः िववरीकरः ॥ ९७॥

138

अक्रूरः पेििो दक्षो दशक्षणः क्षशमणांवरः । शवद्विमो वीतभयः पुण्यश्रवणकीतवनः ॥ ९८॥ उिारणो दुष्कृ शतहा पुण्यो दुःस्वप्ननािनः । वीरहा रक्षणः सन्द्तो जीवनः पयववशस्थतः ॥ ९९॥ अनन्द्तरूपोऽनन्द्तश्रीर्लजतमन्द्युभवयापहः । चतुरश्रो गभीरात्मा शवददिो व्याददिो ददिः ॥ १००॥ अनाददभूवभुववो िक्ष्मीः सुवीरो रुशचराङ्गदः । जननो जनजन्द्माददभीमो भीमपराक्रमः ॥ १०१॥ आधारशनियोऽधाता पुष्पहासः प्रजागरः । ऊध्ववगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥ प्रमाणं प्राणशनियः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वशवदेकात्मा जन्द्ममृत्युजराशतगः ॥ १०३॥ भूभुववःस्वस्तरुस्तारः सशवता प्रशपतामहः । यज्ञो यज्ञपशतयवज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥ यज्ञभृद ् यज्ञकृ द् यज्ञी यज्ञभुग् यज्ञसाधनः । यज्ञान्द्तकृ द् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥ आत्मयोशनः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्द्दनः स्रष्टा शक्षतीिः पापनािनः ॥ १०६॥ िङ्खभृन्नन्द्दकी चक्री िाङ्गवधन्द्वा गदाधरः । रथाङ्गपाशणरक्षोभ्यः सववप्रहरणायुधः ॥ १०७॥ सववप्रहरणायुध ॐ नम इशत ॥

139

वनमािी गदी िाङ्गी िङ्खी चक्री च नन्द्दकी । श्रीमान् नारायणो शवष्णुवावसुदव े ोऽशभरक्षतु ॥ १०८॥ श्री वासुदव े ोऽशभरक्षतु ॐ नम इशत ॥ ॥ उिरन्द्यासः॥ इतीदं कीतवनीयस्य के िवस्य महात्मनः । नाम्नां सहस्रं ददव्यानामिेषेण प्रकीर्लततम् ॥ १॥ य इदं िृणुयाशन्नत्यं यश्चाशप पररकीतवयत े ्। नािुभं प्राप्नुयाशत्कशञ्चत्सोऽमुत्रेह च मानवः ॥ २॥ वेदान्द्तगो ब्राह्मणः स्यात्क्षशत्रयो शवजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छू द्रः सुखमवाप्नुयात् ॥३॥ धमावथी प्राप्नुयाद्धमवमथावथी चाथवमाप्नुयात् । कामानवाप्नुयात्कामी प्रजाथी प्राप्नुयात्प्रजाम् ॥ ४॥ भशक्तमान् यः सदोत्थाय िुशचस्तद्गतमानसः । सहस्रं वासुदव े स्य नाम्नामेतत्प्रकीतवयेत् ॥ ५॥ यिः प्राप्नोशत शवपुिं ज्ञाशतप्राधान्द्यमेव च । अचिां शश्रयमाप्नोशत श्रेयः प्राप्नोत्यनुिमम् ॥ ६॥ न भयं क्वशचदाप्नोशत वीयं तेजश्च शवन्द्दशत । भवत्यरोगो द्युशतमान्द्ििरूपगुणाशन्द्वतः ॥ ७॥ रोगातो मुच्यते रोगाद्बद्धो मुच्येत िन्द्धनात् । भयान्द्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥ दुगावण्यशततरत्यािु पुरुषः पुरुषोिमम् । स्तुवन्नामसहस्रेण शनत्यं भशक्तसमशन्द्वतः ॥ ९॥

140

वासुदव े ाश्रयो मत्यो वासुदेवपरायणः । सववपापशविुद्धात्मा याशतब्रवह्म सनातनम् ॥ १०॥ न वासुदव े भक्तानामिुभं शवद्यते क्वशचत् । जन्द्ममृत्युजराव्याशधभयं नैवोपजायते ॥ ११॥ इमं स्तवमधीयानः श्रद्धाभशक्तसमशन्द्वतः । युज्येतात्मसुखक्षाशन्द्तश्रीधृशतस्मृशतकीर्लतशभः ॥ १२॥ न क्रोधो न च मात्सयं न िोभो नािुभा मशतः । भवशन्द्त कृ त पुण्यानां भक्तानां पुरुषोिमे ॥ १३॥ द्यौः सचन्द्द्राकव नक्षत्रा खं ददिो भूमवहोदशधः । वासुदव े स्य वीयेण शवधृताशन महात्मनः ॥ १४॥ ससुरासुरगन्द्धवं सयक्षोरगराक्षसम् । जगद्विे वतवतेदं कृ ष्णस्य सचराचरम् ॥ १५॥ इशन्द्द्रयाशण मनो िुशद्धः सत्त्वं तेजो ििं धृशतः । वासुदव े ात्मकान्द्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥ सवावगमानामाचारः प्रथमं पररकल्पते । आचारप्रभवो धमो धमवस्य प्रभुरच्युतः ॥ १७॥ ऋषयः शपतरो देवा महाभूताशन धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥ योगो ज्ञानं तथा साङ्ख्यं शवद्याः शिल्पादद कमव च । वेदाः िािाशण शवज्ञानमेतत्सवं जनादवनात् ॥ १९॥ एको शवष्णुमवहद्धभूतं पृथग्भूतान्द्यनेकिः । त्रींल्िोकान्द्व्यासय भूतात्मा भुङ्क्ते शवश्वभुगव्ययः ॥ २०॥

141

इमं स्तवं भगवतो शवष्णोव्यावसेन कीर्लततम् । पठे द्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखाशन च ॥ २१॥ शवश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् । भजशन्द्त ये पुष्कराक्षं न ते याशन्द्त पराभवम् ॥ २२॥ न ते याशन्द्त पराभवं ॐ नम इशत ।

अजुवन उवाच – पद्मपत्रशविािाक्ष पद्मनाभ सुरोिम । भक्तानामनुरक्तानां त्राता भव जनादवन ॥ २३॥

श्रीभगवानुवाच – यो मां नामसहस्रेण स्तोतुशमच्छशत पाण्डव । सोहऽमेकेन श्लोके न स्तुत एव न संियः ॥ २४॥ स्तुत एव न संिय ॐ नम इशत ।

व्यास उवाच – वासनाद्वासुदव े स्य वाशसतं भुवनत्रयम् । सववभूतशनवासोऽशस वासुदव े नमोऽस्तु ते ॥ २५॥ वासुदव े नमोऽस्तुत ॐ नम इशत ।

पाववत्युवाच – के नोपायेन िघुना शवष्णोनावमसहस्रकम् । पठ्यते पशण्डतैर्लनत्यं श्रोतुशमच्छाम्यहं प्रभो ॥ २६॥

ईश्वर उवाच – श्रीराम राम रामेशत रमे रामे मनोरमे । सहस्रनाम तिुल्यं राम नाम वरानने ॥ २७॥

142

श्रीरामनाम वरानन ॐ नम इशत ।

ब्रह्मोवाच – नमोऽस्त्वनन्द्ताय सहस्रमूतवये सहस्रपादाशक्षशिरोरुिाहवे । सहस्रनाम्ने पुरुषाय िाश्वते सहस्रकोटी युगधाररणे नमः ॥२८ सहस्रकोटी युगधाररणे नमः ॐ नम इशत ॥

सञ्जय उवाच – यत्र योगेश्वरः कृ ष्णो यत्र पाथो धनुधवरः । तत्र श्रीर्लवजयो भूशतरुववा नीशतमवशतमवम ॥ २९॥

श्रीभगवानुवाच – अनन्द्याशश्चन्द्तयन्द्तो मां ये जनाः पयुप व ासते । तेषां शनत्याशभयुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥ पररत्राणाय साधूनां शवनािाय च दुष्कृ ताम् । धमवसंस्थापनाथावय सम्भवाशम युगे युगे ॥ ३१॥ आतावः शवषण्णाः शिशथिाश्च भीताः घोरे षु च व्याशधषु वतवमानाः । सङ्कीत्यव नारायणिब्दमात्रं शवमुक्तदुःखाः सुशखनो भवन्द्तु ॥ ३२॥ कायेन वाचा मनसेशन्द्द्रयैवाव िुद्धध्यात्मना वा प्रकृ तेस्वभावात् । करोशम यद्यत् सकिं परस्मै नारायणायेशत समपवयाशम ॥ ३३॥ ॥ इशत श्रीशवष्णोर्ददव्यसहस्रनामस्तोत्रं सम्पूणवम् ॥ ॐ तत् सत्॥ ॐ आपदामपहतावरं दातारं सववसम्पदाम् । िोकाशभरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

143

आतावनामार्लतहन्द्तारं भीतानां भीशतनािनम् । शद्वषतां कािदण्डं तं रामचन्द्द्रं नमाम्यहम् ॥ नमः कोदण्डहस्ताय सन्द्धीकृ तिराय च । खशण्डताशखिदैत्याय रामायऽऽपशन्नवाररणे ॥ रामाय रामभद्राय रामचन्द्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ अग्रतः पृष्ठतश्चैव पाश्ववतश्च महाििौ । आकणवपूणवधन्द्वानौ रक्षेतां रामिक्ष्मणौ ॥ सन्नद्धः कवची खभगी चापिाणधरो युवा । गच्छन् ममाग्रतो शनत्यं रामः पातु सिक्ष्मणः ॥ अच्युतानन्द्तगोशवन्द्द नामोिारणभेषजात् । नश्यशन्द्त सकिा रोगास्सत्यं सत्यं वदाम्यहम् ॥ सत्यं सत्यं पुनस्सत्यमुद्धधृत्य भुजमुच्यते । वेदाच्छािं परं नाशस्त न देवं के िवात्परम् ॥ िरीरे जर्वरीभूते व्याशधग्रस्ते कळे वरे । औषधं जाननवीतोयं वैद्यो नारायणो हररः ॥ आिोड्य सवविािाशण शवचायव च पुनः पुनः । इदमेकं सुशनष्पन्नं ध्येयो नारायणो हररः ॥ यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सवव क्षम्यतां देव नारायण नमोऽस्तु ते ॥ शवसगवशिन्द्दम ु ात्राशण पदपादाक्षराशण च । न्द्यूनाशन चाशतररक्ताशन क्षमस्व पुरुषोिम ॥ ॥ ॥ नमः कमिनाभाय नमस्ते जििाशयने । नमस्ते के िवानन्द्त वासुदव े नमोऽस्तुते ॥

144

नमो ब्रह्मण्यदेवाय गोब्राह्मणशहताय च । जगशद्धताय कृ ष्णाय गोशवन्द्दाय नमो नमः ॥ आकािात्पशततं तोयं यथा गच्छशत सागरम् । सववदव े नमस्कारः के िवं प्रशत गच्छशत ॥ एष शनष्कण्टकः पन्द्था यत्र सम्पूज्यते हररः । कु पथं तं शवजानीयाद् गोशवन्द्दरशहतागमम् ॥ सवववेदष े ु यत्पुण्यं सववतीथेषु यत्फिम् । तत्फिं समवाप्नोशत स्तुत्वा देवं जनादवनम् ॥ यो नरः पठते शनत्यं शत्रकािं के िवािये । शद्वकािमेककािं वा क्रूरं सवं व्यपोहशत ॥ दह्यन्द्ते ररपवस्तस्य सौम्याः सवे सदा ग्रहाः । शविीयन्द्ते च पापाशन स्तवे ह्यशस्मन् प्रकीर्लतते ॥ येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः । दिाशन सववदानाशन सुराः सवे समर्लचताः ॥ इह िोके परे वाशप न भयं शवद्यते क्वशचत् । नाम्नां सहस्रं योऽधीते द्वादश्यां मम सशन्नधौ ॥ िनैदह व शन्द्त पापाशन कल्पकोरटिताशन च । अश्वत्थसशन्नधौ पाथव ध्यात्वा मनशस के िवम् ॥ पठे न्नामसहस्रं तु गवां कोरटफिं िभेत् । शिवािये पठे शनत्यं तुिसीवनसंशस्थतः ॥ नरो मुशक्तमवाप्नोशत चक्रपाणेववचो यथा । ब्रह्महत्याददकं घोरं सववपापं शवनश्यशत ॥ शवियं याशन्द्त पापाशन चान्द्यपापस्य का कथा । सववपापशवशनमुवक्तो शवष्णुिोकं स गच्छशत ॥ ॥

145

*

संकिनं : रशव िमाव [email protected]

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF