Sri Kanthaadi

August 9, 2017 | Author: Kutticad Ramesh | Category: N/A
Share Embed Donate


Short Description

text...

Description

शशरर कण्ठठादद एक पञ्चठाशतश ददेवतठा The following list is prepared as per third chapter of Sri Vidyarnava tantraॐ नममः शशिववाय ॐ नममः शशिववायय- add in front of all mantras अअ शिशररीकण्ठठ शि पपररर्णोदररीभ्यवाअ नममः आअ अनन्तठशि शवरजवाभ्यवाअ नममः इअ सपक्ष्मठशि शिवाल्मलरीभ्यवाअ नममः ईअ शतशरमपतर्तीशि लरलवाकरीभ्यवाअ नममः उअ अमरठश्वरठशि वररर्णोलवाकरीभ्यवाअ नममः ऊअ अरर्तीशि दरीरर्णोरररवाभ्यवाअ नममः र रीभ्यवाअ नममः ऋअ भवारभपतरीशि दरीरर्णोमख ॠअ शतथरीशिठशि गरमरखरीभ्यवाअ नममः ललअ स्थवाण्वरीशि दरीरर्णोशजहवाभ्यवाअ नममः लअल हरठशि कर ण्डरदररीभ्यवाअ नममः एअ शझिण्टरीशिठशि ऊरवर्णो कठशिरीभ्यवाअ नममः ऐअ भभौशतकठशि शवकलतमरखरीभ्यवाअ नममः ॐ सदरजवातठशि ज्ववालवामरखरीभ्यवाअ नममः औअ अनरगरश हठश्वरठशि उल्कवामरखरीभ्यवाअ नममः अअ अकशरूरठशि शिशररीमरखरीभ्यवाअ नममः अमः महवासठनठशि शवदवामरखरीभ्यवाअ नममः कअ कशररधरीशि महवाकवालरीभ्यवाअ नममः खअ चण्डरीशिठशि सरस्वतरीभ्यवाअ नममः गअ पञ्चवान्तकठशि सवर्णो शसशद्धिगभौररीभ्यवाअ नममः रअ शशिवररमठशि तशरयलरक्य शवदवाभ्यवाअ नममः ङअ एकरुदशरठशि मन्तशरशिशक्तभ्यवाअ नममः चअ कपमर्मेशि आत्मशिशक्तभ्यवाअ नममः छअ एकनठतरश ठशि भपतमवातलभ्यवाअ नममः जअ चतररवाननठशि लम्बरदररीभ्यवाअ नममः झिअ अजठशिठशि दशरवाशवररीभ्यवाअ नममः ञअ सवर्मेशि नवागररीभ्यवाअ नममः टअ सरमठशिठशि खठचररीभ्यवाअ नममः ठअ लवाङ्गलरीशि मञ्जररीभ्यवाअ नममः डअ दवारुकठशि रूशपररीभ्यवाअ नममः ढअ अधर्णोनवाररीश्वरठशि वरीशरररीभ्यअ नममः रअ उमवाकवान्तठशि कवाकरदररीभ्यवाअ नममः तअ आषवाढरीशि पपतनवाभ्यवाअ नममः थअ दण्डरीशि भदशरकवालरीभ्यवाअ नममः दअ अदशररीशि यरशगनरीभ्यवाअ नममः धअ मरीनठशि शिशङ्खनरीभ्यवाअ नममः नअ मठषठशि गशजर्णोनरीभ्यवाअ नममः पअ लरशहतठशि कवालरवातशररीभ्यवाअ नममः फअ शशिखरीशि कर शदर्णोनरीभ्यवाअ नममः बअ छवागलवाण्डठशि कपशदर्णोनरीभ्यवाअ नममः भअ शद्विरण्डठशि वशजशरकवाभ्यवाअ नममः मअ महवाकवालठशि जयवाभ्यवाअ नममः र रीभ्यवाअ नममः यअ कपवालरीशि सरमख रअ भरजङ्गठशिठशि रठवतरीभ्यवाअ नममः लअ शपनवाकरीशि मवाधवरीभ्यवाअ नममः वअ खड्गरीशि ववारुररीभ्यवाअ नममः शिअ बकठशि ववायवरीभ्यवाअ नममः षअ श्वठतठशि रकरशवदवाशरररीभ्यवाअ नममः

सअ भलग्वरीशि सहजवाभ्यवाअ नममः हअ नकर लरीशि लक्ष्मरीभ्यवाअ नममः ळअ शशिवठशि व्यवाशपनरीभ्यवाअ नममः कअ सअवतर्णोकठशि महवामवायवाभ्यवाअ नममः

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF