Soundarya Lahari in Sanskrit

April 3, 2018 | Author: Manish Kumar | Category: Indo Aryan Peoples, Notation, Writing, Languages Of Asia, Linguistics
Share Embed Donate


Short Description

Download Soundarya Lahari in Sanskrit...

Description

Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script रचन: आ द श कराचाय थम भागः – आन द लह र भुमौ खिलत पादानाम ्भूिमरे वा वल"बनम ्। %वयी जाता पराधानाम ्%वमेव शरणम ्िशवे ॥ िशवः श+%या यु,ो य द भवित श,ः भ.वतुं न चेदेवं दे वो न खलु कुशलः प0 दतुम.प। अत %वाम ्आरा2यां ह र-हर-.व र चा दिभ र.प ण तुं तोतुं वा कथ-म3त प 4 ु यः भवित॥ 1 ॥ तनीयांसुं पांसुं तव चरण प के6ह-भवं .व र07चः स07च वन ्.वरचयित लोका-न.वकलम ्। वह%येनं शौ रः कथम.प सह8ेण िशरसां हरः स 9ु:-यैनं भजित भिसतो?पनगर? जडानां चैत य- तबक मकर द Aुितझर? । द रCाणां िच ताम0ण गुणिनका ज मजलधौ िनमDनानां दं Eा मुर रपु वराह य भवित॥ 3 ॥ %वद यः पा0णभया-मभयवरदो दै वतगणः %वमेका नैवािस क टत-वरभी%यिभनया । भयात ्Gातुं दातुं फलम.प च वांछासमिधकं http://devistotrams.blogspot.com/

शर4ये लोकानां तव ह चरणावेव िनपुणौ ॥ 4 ॥ ह र %वामार2य णत-जन-सौभाDय-जननीं पुरा नार? भू%वा पुर रपुम.प 9ोभ मनयत ् । मरो

.प %वां न%वा रितनयन-लेJन े वपुषा

मुनीनामLय तः भवित ह मोहाय महताम ् ॥ 5 ॥ धनुः पौMपं मौवN मधुकरमयी प7च .विशखाः वस तः साम तो मलयम6-दायोधन-रथः । तथाLयेकः सवO हमिग रसुते काम.प कृपां अपा गाQे लR2वा जग दद-मन गो .वजयते ॥ 6 ॥ +वण%का7ची-दामा क र कलभ कु"भ- तननता प र9ीणा म2ये प रणत शरSच C-वदना । धनुबाणान ् पाशं सृ॒0णम.प दधाना करतलैः पुर ता दा तां नः पुरमिथतु राहो-पु6.षका ॥ 7 ॥ सुधािस धोम2ये सुर.वट-.पवाट?-प रवृते म0ण>?पे नीपो-पवनवित िच ताम0ण गृहे । िशवकारे म7चे परमिशव-पय क िनलयाम ् भज0 त %वां ध याः कितचन िचदान द-लहर?म ् ॥ 8 ॥ मह?ं मूलाधारे कम.प म0णपूरे हुतवहं 0 थतं विधUाने V द म6त-माकाश-मुप र । मनो

.प Wूम2ये सकलम.प िभ%वा कुलपथं

सह8ारे पXे स हरहिस प%या .वहरसे ॥ 9 ॥ सुधाधारासारै -Yरणयुगला त-.वगिलतैः प7चं िस 7 ती पुनर.प रसा"नाय-महसः। http://devistotrams.blogspot.com/

अवाLय वां भूिमं भुजगिनभ-म2युU-वलयं वमा%मानं कृ%वा व.प.ष कुलकु4डे कुह र0ण ॥ 10 ॥ चतुिभः Aीक4ठै ः िशवयुवितिभः प7चिभ.प िभ नािभः श"भोनविभर.प मूल कृ ितिभः । चतुY%वा रं श:-वसुद ल-कलाY-.Gवलय् .Gरे खिभः साधO तव शरणकोणाः प रणताः ॥ 11 ॥ %वद?यं सौ दयO तु हनिग रक ये तुलियतुं कवी Cाः क[प ते कथम.प .व र07च- भृतयः । यदालोकौ%सु+या-दमरललना या0 त मनसा तपोिभद Mु ापाम.प िग रश-सायु\य-पदवीम ्॥ 12 ॥ नरं वषNयांसं नयन.वरसं नमसु जडं तवापा गालोके पितत-मनुधाव0 त शतशः । गल>े णीब धाः कुचकलश-.व0] त-िसचया हटात ्Gु^य%का7यो .वगिलत-द क ु ू ला युवतयः ॥ 13 ॥ 09तौ ष^प7चाश:- >समिधक-प7चाश-द दु के हुतशे >ाष.U-Yतुरिधक-प7चाश-दिनले । द.व >ः ष_ .Gंशन ्मनिस च चतुःष.U रित ये मयूखा- तेषा-मLयुप र तव पादा"बुज-युगम ्॥ 14 ॥ शर\\यो% ना शुनह रण-शालीन-नयनाः सहोवbया वbयाः कित कित न गीवाण-ग0णकाः ॥ 18 ॥ मुखं .ब दं ु कृ %वा कुचयुगमध- त य तदधो हराधO 2याये=ो हरम ह.ष ते म मथकलाम ् । स स=ः स 9ोभं नयित विनता इ%यितलघु .GलोकdमLयाशु Wमयित रवी द-ु तनयुगाम ् ॥ 19 ॥ कर ती-म गेeयः करण-िनकु6"बमृतरसं V द %वा माधQे हमकरिशला-मूितिमव यः । स सपाणां दप O शमयित शकु तिधप इव \वरLलुUान ् fM^या सुखयित सुधाधारिसरया ॥ 20 ॥ त ट[लेखा-त वीं तप न शिश वै॒gानर मयीं िनM4णां ष4णामLयुप र कमलानां तव कलाम ् । महापXातaयां मृ दत-मलमायेन मनसा महा तः पbय तो दधित परमाhाद-लहर?म ् ॥ 21 ॥

http://devistotrams.blogspot.com/

भवािन %वं दासे मिय .वतर f.Uं सक6णां इित तोतुं वा7छन ् कथयित भवािन %विमित यः । तदै व %वं त मै दशिस िनजसायु\य-पद वीं मुकु द -i"हे C फुट मकुट नीरा0जतप दाम ् ॥ 22 ॥ %वया V%वा वामं वप -ु रप रतृjेन मनसा शर?राधO श"भो-रप रम.प श के Vतमभूत ् । यदे तत ् %वCपू ं सकलम6णाभं .Gनयनं कुचाeयामानkं कु टल-शिशचूडाल-मकुट म ् ॥ 23 ॥ जग%सूते धाता ह ररवित 6Cः 9पयते ितर कुव- नेतत ् वम.प वपु-र?श-0 तरयित । सदा पूवः सवO त दद मनुगl ृ ाित च िशवतवाmा मल"Rय 9णचिलतयो Wूलितकयोः ॥ 24 ॥ Gयाणां दे वानां .Gगुण-जिनतानां तव िशवे भवेत ् पूजा पूजा तव चरणयो-या .वरिचता । तथा ह %व%प ादो>हन-म0णप ीठ य िनकटे 0 थता Jेते-शg मुकुिलत करोQंस-मकुटाः ॥ 25 ॥ .व र07चः प7च%वं nजित ह रराLनोित .वरितं .वनाशं कdनाशो भजित धनदो याित िनधनम ् । .वत C? माहे C?-.वतितर.प संमीिलत-fशा महासंहारे

0 मन ् .वहरित सित %व%पित रसौ ॥ 26 ॥

जपो ज[पः िश[पं सकलम.प मुCा.वरचना गितः ाद094य-oमण-मशना=ा हुित-.विधः । णामः संवेशः सुखम0खल-मा%मापण-fशा सपया पयाय- तव भवतु य मे .वलिसतम ् ॥ 27 ॥ http://devistotrams.blogspot.com/

सुधामLया वा= ित-भय-जरमृ%यु-ह रणीं .वप= ते .वgे .विध-शतमखा=ा द.वषदः । करालं यत ् pवेलं कबिलतवतः कालकलना न श"भो त मूलं तव जनिन ताट क म हमा ॥ 28 ॥ कर?टं वै र7चं प रहर पुरः कैटभिभदः कठोरे कोठqरे कलिस ज ह ज"भा र-मकुट म ् । णkेMवेतेषु सभ-मुप यात य भवनं भव यeयु%थाने तव प रजनो.,-.वजयते ॥ 29 ॥ वदे होrत ू ािभ-घृ0णिभ-र0णमा=ािभ-रिभतो िनषेaये िन%ये %वा महिमित सदा भावयित यः । कमाYयO त य .Gनयन-समृ.षां बृ दै -व द?कृ तमेव नवीनाक केरणम ् ॥ 44 ॥ http://devistotrams.blogspot.com/

अरालै वाभाaया-दिलकलभ-सAीिभ रलकैः पर?तं ते व+Gं प रहसित प के6ह6िचम ् । दर मेरे य0 मन ् दशन6िच क7ज[क-6िचरे सुग धौ मा=0 त मरदहन च9ु-मधुिलहः ॥ 45 ॥ ललाटं लाव4य =ुित .वमल-माभाित तव यत ् >तीयं त म ये मकुटघ टतं च Cशकलम ् । .वपयास- यासा दभ ु यम.प स"भूय च िमथः सुधालेप यूितः प रणमित राका- हमकरः ॥ 46 ॥ Wुवौ भुDने क07चrव ु न-भय-भ गaयसिनिन %वद?ये नेGाeयां मधुकर-6िचeयां धृतगुणम ् । धनु म ये सaयेतरकर गृह?तं रितप तेः कोUे मुUौ च थगयते िनगूढा तर-मुमे ॥ 47 ॥ अहः सूते सaय तव नयन-मका%मकतया .Gयामां वामं ते सृजित रजनीनायकतया । तृतीया ते f.U-दरदिलत-हे मा"बुज-6िचः समाधQे स 2यां दवसर-् िनशयो-र तरचर?म ् ॥ 48 ॥ .वशाला क[याणी फुत6िच-रयो2या कुवलयैः कृप ाधाराधारा कम.प मधुरा

भोगवितका ।

अव ती f.U ते बहुनगर-.व तार-.वजया ~ुवं तQ नाम-aयवहरण-योDया.वजयते ॥ 49 ॥ कवीनां स दभ- तबक-मकर दै क-रिसकं कटा9-aया9ेप-Wमरकलभौ कणयुगलम ् । अमु7S तौ fM^वा तव नवरसा वाद-तरलौ http://devistotrams.blogspot.com/

असूया-संसगा-दिलकनयनं क07चद6णम ् ॥ 50 ॥ िशवे श गाराCा त दतरजने कु%सनपरा सरोषा ग गायां िग रशच रते .व मयवती । हरा हeयो भीता सरिस6ह सौभाDय-जननी सखीषु मेरा ते मिय जनिन f.Uः सक6णा ॥ 51 ॥ गते कणाeयणO ग6त इव पpमा0ण दधती पुरां भेQु-0YQ शम-रस-.वCावण फले । इमे नेGे गोGाधरपित-कुलोQंस-किलके तवाकणाकृ U मरशर-.वलासं कलयतः॥ 52 ॥ .वभ,-Gैव4यO aयितक रत-लीला7जनतया .वभाित %व नेG .Gतय िमद-मीशानदियते । पुनः 8Uु ं दे वान ् C ु हण ह र-6Cानुपरतान् रजः स%वं वेWत्तम इित गुणानां Gयिमव ॥ 53 ॥ प.वGीकतुO नः पशुपित-पराधीन-Vदये दयािमGै न•G-ै र6ण-धवल-bयाम 6िचिभः । नदः शोणो ग गा तपनतनयेित ~ुवमुम ् Gयाणां तीथाना-मुपनयिस स"भेद-मनघम ् ॥ 54 ॥ िनमेषो मेषाeयां लयमुदयं याित जगित तवे%याहुः स तो धर0णधर-राज यतनये । %वद ु मेषा\जातं जग दद-मशेषं लयतः परे Gातुं शं के प रVत-िनमेषा- तव fशः ॥ 55 ॥ तवापण• कण• जपनयन पैशु य च कता िनलीय ते तोये िनयत मिनमेषाः शफ रकाः । http://devistotrams.blogspot.com/

इयं च Aी-बा स ा"यं भजतु कलया ह त कमलं य द odड[लpमी-चरणतल-ला9ारस -चणम ् ॥ 71 ॥ स मं दे .व क द >.पवदन पीतं तनयुग ं तवेदं नः खेदं हरतु स ततं

नुत-मुखम ् ।

यदालो+याश काकुिलत Vदयो हास जनकः वकु"भौ हे र"बः प रमृशित ह तेन झ डित ॥ 72 ॥ अमू ते व9ोजा-वमृतरस -मा0ण+य कुतुपौ न स दे ह प दो नग पित पताके मनिस नः । .पब तौ तौ य मा द.व दत वधूस ग रिस कौ कुमाराव=ा.प >रदवदन-oौ7Sदलनौ ॥ 73 ॥ http://devistotrams.blogspot.com/

वह%य"ब %"बेरम-दनुज-कु"भ कृ ितिभः समारRधां मु,ाम0णिभरमलां हारलितकाम ् । कुचाभोगो .ब"बाधर-6िचिभ-र तः शबिलतां ताप-aयािमAां पुरदमियतुः कdितिमव ते ॥ 74 ॥ तव त यं म ये धर0णधरक ये Vदयतः पयः पारावारः प रवहित सार वतिमव । दयाव%या दQं C.वडिशशु-रा वा= तव यत ् कवीनां ौढाना मजिन कमनीयः कवियता ॥ 75 ॥ हरoोध-\वालाविलिभ-रवलीढे न वपुषा गभीरे ते नाभीसरिस कृतसङो मनिसजः । समुQ थौ त मा-दचलतनये धूमलितका जन तां जानीते तव जनिन रोमाविल रित ॥ 76 ॥ यदे त%कािल द?-तनुतर-तर गाकृ ित िशवे कृशे म2ये क07च\जनिन तव यrाित सुिधयाम ् । .वमदा-द यो यं कुचकलशयो-र तरगतं तनूभूतं aयोम .वश दव नािभं कुह रणीम ् ॥ 77 ॥ 0 थरो ग गा वतः तनमुकुल-रोमाविल-लता कलावालं कु4डं कुसुमशर तेजो-हुतभुजः । रते-लNलागारं कम.प तव नािभिग रसुते बेल>ारं िसयमिस ॥ 82 ॥ पराजेतुं 6Cं >गुणशरगभ‡ िग रसुते िनष गौ ज घे ते .वषम.विशखो बाढ-मकृ त । यद ƒे f य ते द शशरफलाः पाद युगली नखाƒSछ मानः सुर मुकुट-शाणैक-िनिशताः ॥ 83 ॥ Aुतीनां मूधानो द धित तव यौ शेखरतया ममाLयेतौ मातः शेरिस द यया दे ह चरणौ । ययओः पा=ं पाथः पशुपित जटाजूट त टनी ययो-ला9ा-लpमी-र6ण ह रचूडाम0ण 6िचः ॥ 84 ॥ नमो वाकं iूमो नयन-रमणीयाय पद योः तवा मै > >ाय फुट-6िच रसाल,कवते । http://devistotrams.blogspot.com/

असूय%य%य तं यदिभहननाय पृहयते पशूना-मीशानः मदवन-क केिलतरवे ॥ 85 ॥ मृषा कृ%वा गोG खलन-मथ वैलpयनिमतं ललाटे भतारं चरणकमले ताडयित ते । िचराद तः श[यं दहनकृत मु मूिलतवता तुलाको ट+वाणैः किल किलत मीशान रपुणा ॥ 86 ॥ हमानी ह तaयं हमिग रिनवासैक-चतुरौ िनशायां िनCाणं िनिश-चरमभागे च .वशदौ । वरं लpमीपाGं िAय-मितसृह तो समियनां सरोजं %व%प ादौ जनिन जयत-0YGिमह कम ्॥ 87 ॥ पदं ते कdतNनां पदमपदं दे .व .वपदां कथं नीतं स.rः क ठन-कमठq-कपर-तुलाम ्। कथं वा बाहुeया-मुपयमनकाले प ुरिभदा यदादाय य तं fष द दयमानेन मनसा ॥ 88 ॥ नखै-नाक]ीणां करकमल-स कोच-शिशिभः तvणां दaयानां हसत इव ते च04ड चरणौ । फलािन वः थेeयः कसलय-कराƒेण ददतां द रCे eयो भCां िAयमिनश-म‰ाय ददतौ ॥ 89 ॥ ददाने द?नेeयः िAयमिनश-माशानुसfशीं अम दं सौ दयO कर-मकर दं .व करित । तवा0 मन ्म दार- तबक-सुभगे यातु चरणे िनम\जन ्म\जीवः करणचरणः M^चरणताम ्॥ 90 ॥ पद यास-odडा प रचय-िमवारRधु-मनसः http://devistotrams.blogspot.com/

खल त ते खेलं भवनकलहं सा न जहित । अत तेषां िश9ां सुभगम0ण-म7जीर-र0णतSछलादाच9ाणं चरणकमलं चा6च रते ॥ 91 ॥ गता ते म7च%वं C ु हण ह र 6Cे gर भृतः िशवः वSछ-Sछाया-घ टत-कपट- Sछदप टः । %वद?यानां भासां ितफलन रागा6णतया शर?र? शृ गारो रस इव fशां द ो0Dध कुतुकम ्॥ 92 ॥ अराला केशेषु कृित सरला म द हिसते िशर?षाभा िचQे fषद प ु लशोभा कुचतटे । भृशं त वी म2ये पृथ-ु 6रिसजारोह .वषये जग%Gतुं श"भो-जयित क6णा कािचद 6णा ॥ 93 ॥ कल कः क तूर? रजिनकर .ब"बं जलमयं कलािभः कपूरै -मरकतकर4डं िन.ब डतम ्। अत %वrोगेन ित द निमदं र,कुहरं .विध-भूयो भूयो िन.बडयित नूनं तव कृते ॥ 94 ॥ पुरार ते-र तः पुरमिस तत- %वचरणयोः सपया-मयाद ा तरलकरणाना-मसुलभा । तथा Jेते नीताः शतमखमुखाः िस.ारोपा तः 0 थितिभ-र0णमा=ािभ-रमराः ॥ 95 ॥ कलGं वैधाGं कितकित भज ते न कवयः िAयो दे aयाः को वा न भवित पितः कैर.प धनैः । महादे वं ह%वा तव सित सतीना-मचरमे कुचeया-मास गः कुरवक-तरो-रLयसुलभः ॥ 96 ॥

http://devistotrams.blogspot.com/

िगरामाहु-द• वीं C ु हणगृ हणी-मागम.वदो हरे ः पyीं पXां हरसहचर?-म Cतनयाम ् । तुर?या का.प %वं दरु िधगम-िन सीम-म हमा महामाया .वgं Wमयिस परiŠम ह.ष ॥ 97 ॥ कदा काले मातः कथय किलताल,करसं .पबेयं .व=ाथN तव चरण-िनण•जनजलम ् । कृ%या मूकानाम.प च क.वता0कारणतया कदा धQे वाणीमुखकमल-ता"बूल-रसताम ् ॥ 98 ॥ सर व%या लp"या .विध ह र सपyो .वहरते रतेः पितn%यं िशिथलपित र"येण वपुषा । िचरं जीव नेव 9.पत-पशुपाश-aयितकरः परान दािभ „यं रसयित रसं %वrजनवान ् ॥ 99 ॥ द?प \वालािभ - दवसकर-नीराजन.विधः सुधासूते-Y Cोपल-जललवै-र‹यरचना । वकdयैर"भ ोिभ ः सिलल-िनिध-सौ ह%यकरणं %वद?यािभ -वा0Dभ - तव जनिन वाचां तुित रयम ् ॥ 100 ॥ सौ दयलह र मु„य तोGं संवातदायकम ् । भ गवwपाद स +लुjं पठे न ् मु,ौ भ वे नरः ॥ सौ दयलह र तोGं स"पूणO

http://devistotrams.blogspot.com/

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF