Rashmi Mala Mantra

April 20, 2017 | Author: drdivish | Category: N/A
Share Embed Donate


Short Description

Download Rashmi Mala Mantra...

Description

Sanskrit ऒ ं ह्रं ऒ ं श्री गुरुभ्यॊनमः श्री गणॆशाय नमः श्री सरस्वत्यैनमः

ववघ्नननवारक मंत्रमुलु - जपमु आरं भ च ं ॆमुंद ु ओकसारर चेप्पुकॊवलेनु. श्री लभलत ववघ्नहर मंत्रमुलु -

१)इररभमरर ककररभमभल पररभमरॊम ् २) ऒ ं ह्रं

गवनत महात्रत्रपुर

ैरवव मम त्रैपुररक्ां कुरुकुरु

३) संहर संहर ववघ्नरक्ॊ वव ीषकान ् कालॆहुंफट् स्वाहा ४) बललं रक्ताभ्यॊ यॊगगनीभ्यॊनमः ५) सां सारसाय बह्वाशनायनमः

६) डुमल ु ष ु म ु ल ु ष ु ु ह्रं चामंड ु ायैनमः श्री श्यामाववघ्नहर मंत्रमुलु

हसन्तत हभसतालापॆ मातंगी पररचाररकॆ मम य ववघ्ननाशं कुरुकुरु ठः ठः ठः

श्री वाराहर ववघ्नहर मंत्रमुलु स्तं स्तंभ तयै नमः

मंत्र जपमुलु चॆयवलभसनसमयमुलु लभलत - प्रातःकालमु

श्याम - मध्याह्नं वाराहह - रात्रत्र

परा - ब्राह्मीमुहुतम त ु

ऋवष :

रन्श्ममाल

ागतवुडु, छं दस्सु : गायत्रादल ु ु दॆ वत : लभलतामहात्रत्रपुरसुंदरर.

१.गायत्रत्र : ऒ ं २.ऒ ं यत इंद्र

१ प्रथम पंचकमु :

ल व ुत स्सव ु ः तत्सववतव ु तरॆण्यम ्

गॊदॆ वस्यधीमहह गधयॊयॊनः प्रचॊदयात ्॥

यामहॆ । ततॊनॊ अ यंकृगध मघवन ् च्छन्धध तवततन

ऊतयॆ ववद्ववषॊ ववमथ ृ ॊजहह।

स्वन्स्तदा ववशस्पनतर् वत्र ं ः पुरऎतुनः स्वन्स्तदा ृ हा ववमध ृ ॊवशी वष ृ ॆद्र अ यंकरः

(हृदयॆ) (अ यंकर ववद्य-संकटॆ यनाभशनन)

३. घणृ णसलयत आहदत्यॊं ॥ (फालॆ) ४. ऒ॥ं (ब्रह्मरतरॆ) ५. परॊजसॆसावदॊं (द्वादशांतॆ)

२ द्ववतीय पंचकमु :

१. ऒ ं सलयातक्षक्तॆजसॆनमः । खॆचरायनमः । असतॊमासद्गमय ज्यॊनतगतमय: । मत्ृ यॊमातअम्रत ु ंगमय ॥

उष्णॊ गवान ् शगु चरूपः हंसॊ गवान ् शगु चरप्रनतरूपः ववश्वरूपं

तमसॊमा

घणृ णनं जातवॆदसं हहरण्मयं ज्यॊनतरॆ कं तपततम ् ।

सहस्ररन्श्मः शतथावततम ानः प्राणः प्रजानामुदयत्यॆषसलयःत

ऒ ं नमॊ

गवतॆ सलयातयाहॊ वाहहननवाहहतयहॊवाहहनन वाहहनन स्वाहा॥

वयस्सुवणात ऊपसॆदरु रंद्रंवप्रयमॆधाऋषयॊ नाथनलनाः अपध्वास्त

मण ल हुत हपगल धत चक्ुमम ुत धु ध्यस्मान्तनधयॆवबद्धान ्॥ पत ु डररकाक्ायनमः

पुष्करॆ क्णायनमः अमलॆक्णायनमः कमलॆक्णायनमः ववश्वरूपायनमः श्री महाववष्णवॆनमः

(इनत षॊडश मंत्रसभमन्स्टरूवपणण चक्ुष्मतीववद्यादरल दृन्ष्ट भसवद्धप्रदा

मल ल ाधारॆ )

२. ऒ ं गंधवतराज ववश्वावसॊमम अभ लवषताम ् कतयां(वरं ) प्रयच्छस्वाहा (हृदयॆ)

३. ऒम ् नमॊरुद्राय पगथषदॆ स्वन्स्त मां संपारय (मागतसंकटहररणण-फालॆ) ४. ऒ ं तारॆ तुत्तारॆ तुरॆ स्वाहा

(जलापच्छमनी-ब्रह्मरतरॆ)

५. ऒ ं अच्युतायनमः ऒ ं अनंतायनमः ऒ ं गॊववंदायनमः (महाव्यागधशमनी - नामत्रयीववद्य - द्वादशाततॆ) ३ तत ृ ीय पंचकमु :

१.ऒ ं श्रीं ह्रं क्लरं धलौं गं गणपतयॆ वरवरद सवतजनं मॆ वशमानयस्वाहा (महागणपनतववद्या - प्रत्यलहशमनी - मल ल ाधारॆ )

२. ऒ ं नमः भशवायै । ऒ ं नमः भशवाय (भशवतत्व ववमभशतनी - हृदयॆ) ३. ऒ ं जुं सः मांपालयपालय (मत्ृ यॊरवप मत्ृ युरॆषाववद्या - फालॆ) ४. ऒ ं नमॊब्रह्मणॆ धारणंमॆ अस्त्वननराकरणं धारनयता श्रत ु ं माच्यॊढ्वं

ममामुष्य ऒ ं (श्रुनतधाररणी ववद्या - ब्रह्मरं र)ॆ

लयासं कणतयॊः

५. मातक ृ ाववद्य

अं आं इं ईं उं ऊं ऋं ॠं ऎ ं ऐं

ऒ ं औं कं खं गं घं ङं

चं छं जं झं ञ ्ं टं ठं डं ढम ् णं तं थं दं धं नं

पं फं बं

ं मं यं रं लं वं शं षं सं हं ळं क्ं

(सत्रबतद ु अकाराहद क्कारांतवणातन्त्मकामातक ृ ा - सवतज्ञताकरर -

द्वादशाततॆ)

४ चतुथप त ंचकमु :

१. हसकलह्रं हसकलह्रं

सकलह्रं (लॊपामद्र ु ाववद्या - मल ल ाधारॆ )

२. क्लरं हैं हस ः हस ः हैं क्लरं (इनत षट्कलटा संपत्करर ववद्या - हृदयॆ)

३. संसन्ृ ष्टननत्यॆस्वाहा। हंन्स्थनतपलणॆनमः। रं महासंहाररणीकृशॆचतडकाभळ फट्। रं हस्ख ् फ्ॆंमहानाख्यॆ अनंत ास्करर महाचतडकाभळफट्।

रं महासंहाररणीकृशॆचतडकाभळ फट्। हंन् स्थनतपलणॆनमः संसन्ृ ष्टननतॆस्वाहा। हस्ख ् फ्ॆं महाचतड यॊगॆश्वरर॥ (कालसंकवषतणी ववद्य - फालॆ)

४. ऐं ह्रं श्रीं हस्ख ् फ्ॆं हस ः अहमहम ्, अहमहम ् हस ः, हस्ख ् फ्ॆं, ऐं ह्रं श्रीं

(शां वीववद्य - ब्रह्मरं र)ॆ

५. स ः (पराववद्या - द्वादशांतॆ)

५ पंचम पंचकमु :

१. ऐं क्लरं स ः, स ः क्लरं ऐं (बालाववद्य - मललाधारॆ ) २. ह्रं श्रीं क्लरं ऒ ं नमॊ (अतनपलणातमंत्रः)

गवत्यतनपलणॆ ममाभ लवषत मतनंदॆहह स्वाहा

३. ऒ ं आं ह्रं क्ॊं ऎहह परमॆश्वरर स्वाहा (प्राणप्रनतष्ठामंत्रः अश्वारूढाववद्या-मललाधारॆ )

४. ऐंह्रंश्रीं ऐंक्लरंस ः हंसन्श्सवस्सॊहं, हस्खफ्ॆं, हसक्मलवरयंल ह्सौं,

सहक्मलवरयीं स ः, स्वरूपननरूपण हॆ तवॆ स्वगुरवॆ, श्री अतनपलणाांबा

सहहत

श्री अमत ु ां पलजय़ाभम तपतयाभम नमः ृ ानंद नाथ श्रीगुरु श्रीपादक

५. कऎईलह्रं हसकहलह्रं सकलह्रं (मल ल ववद्या - मल ल ाधारॆ ) ६ श्यामा ववद्या

१. ऐं नमः उन्च्छष्ठचांड ाभल मातंगग सवतजनवशंकरर स्वाहा (श्यामा ववद्य - वाक्शवु द्ध - हृदयॆ)

२. ऐंक्लरंस ः वदवदवाधवाहदनी स्वाहा।(वाधवाहदनी ववद्या - हृदयॆ) (गचतनवपल्ललकु चेप्पॆ सरस्वनत मंत्रं)

३. ऒ ं ऒष्ठावपथाना नकुलर दं तैः पररवत ृ ापववः सवतस्यैवाच ईशाना चारुमाभमह वादयॆत ्।

(नकुलर ववद्या)

ऒ ं ह्रं यॊगगनन यॊगगनन यॊगॆश्वरर यॊगॆश्वरर यॊग यंकरर सकल

स्थावर जंगमस्य मुखहृदय माकषतय आकषतय सवतजनस्य मुख हृदयं

ममवशं कुरुकुरु स्वाहा

(शीघ्र वववाह स्वयंवर कळ्याणीववद्या - हृदयॆ)

४. ऐं क्लरं स ः हंसन्श्शवसॊहं......श्रीगरु ु श्रीपादक ु ां पलजयाभम नमः (ऐंह्रंश्रीं लॆकंु डा गरु ु मंत्र)ं

(श्यामा पादक ु ाववद्या - हृदयॆ)

५. ऐं ह्रं श्रीं ऐं क्लरं स ः

ऒ ं नमॊ गवनत श्रीमातंगीश्वरर

सवतजनमनॊहारर, सवतमुखरं जनन, क्लरं ह्रं श्रीं,

सवतराजवशंकरर, सवतदष्ु ट मग ृ वशंकरर, सवतसत्ववशंकरर,

सवतलॊकवशंकरर, सवांमॆ वशमानयस्वाहा

स ःक्लरंऐं श्रींह्रंऐं (राजश्यामला ववद्या - हृदयॆ) ७ वाराहर ववद्या

१. ललं वाराहह ललं उतमत्त ैरवव श्रीपादक ु ाभ्यां नमः (लघुवाराहर ववद्या फालॆ)

२. ऒ ं ह्रं नमॊवाराहह घॊरॆ स्वप्नं ठः ठः स्वाहा (स्वप्न वाराहर ववद्या - फाले

३. ऒ ं नमॊ

गवनत नतरस्कररणण महामायॆ सकल पशज ु न मनश्चक्ु

न्स्तरस्करणं कुरुकुरुहुंफट् स्वाहा (नतरस्कररणी ववद्या)

४. वाराहर पादक ु ाववद्या:

ऐंधलौंहसखफ्ॆं हसक्मलवरयंल ह्सौं सहक्मल वरयीं स्ह ः

स्वरूपननरूपण हॆ तवॆ स्वगुरवॆ श्रीअतनपलणाांबा सहहत श्रीअमत ृ ानंदनाथ

श्रीगुरु श्रीपादक ु ां पलजयाभम तपतयाभम नमः ५. वाराहह ववद्या

ऐंधलौंऐं ऒ ं नमॊ गवनत वातातभळ वातातभळ वाराहह वाराहह वराहमणु ख

वराहमुणख अंधॆ अंगधनन नमः

रुं धॆ रुं गधनन नमः जं ॆ जंभ नननमः मॊहॆ मॊहहनननमः स्तं ॆ

स्तंभ नननमः सवतदष्ु टप्रदष्ु टानां सवॆषां

सवतवान्क्चत्त चक्ुमख ुत गनत, न्जह्वास्तं नं, कुरुकुरु शीघ्रंव श्यं ऐंधलौं ठः

ठः ठः ठः हुं अस्त्रायफट्

८ पनल तत ववद्या:

क ऎ ई ल ह्रं

ह स क ह ल ह्रं

स क ल ह्रं (ब्रह्मरं र)ॆ

९ श्री महापादक ु ाववद्य:

ऐंह्रंश्रीं ऐंक्लरं स ः ऐंधलौं ह्स्खफ्ॆं (हस ् ख ् फ्ॆं)

हसक्मल वरयलं ह्सौं सहक्मलवरयीं सह ः स्वरूप ननरूपण

हॆ तवॆ स्वगरु वॆ श्री अतनपण ल ाांबा सहहत श्री अमत ु ृ ानंदनाथ श्री गरु

श्रीपादक ु ां पलजयाभमनमः (द्वादशांत)ॆ

असंख्यात महः पंज ु वपंजररकृत ववग्रहां

रन्श्ममालामयीं वंदॆ महा त्रत्रपुरसुंदररम ्

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF