ŚĀPAVIMOCANA MANTRAS

December 1, 2017 | Author: Morrigan Snow | Category: Mantra, Ancient Indian Philosophy, Hindu Deities, Hindu Texts, Hindu Iconography
Share Embed Donate


Short Description

ŚĀPAVIMOCANA MANTRAS for some hindu goddess...

Description

Śrī Mahāṣoḍaśī Mahāmantra japatvena śāpavimocanamantram kariṣye | । First Part – should be recited seven times: ई ए कल ī e ka la hrīṁ ह सकह ल सकल

ha sa ka ha la hrīṁ

sa ka la hrīṁ

Second Part – should be recited three times: ह स क ह स क ह ल ha sa ka ha sa ka ha la hrīṁ सकल ई ए कल

sa ka la hrīṁ ī e ka la hrīṁ

Third Part – should be recited one time. ह ल भ भ भ भ भ अ ha la bha bha bha bha bha a There are four dhyāna verses for Bālā mantra and any one of them can be chosen. Normally, the guru who initiates this mantra decides, as to which is the suitable one, for an aspirant. All the mantras have curses and each of these mantras have different mantras for removing such curses. These curses are made by sages, gods, goddesses, etc. Bālā mantra too is cursed by Devi, which can be removed by reciting Tripura Bhairavi mantra 100 times. Tripura Bhairavi mantra: hasaiṁ hasakarīṁ hasaiṁ. DAKṢIṆAKĀLĪ ŚĀPAVIMOCANA MANTRA । ॥ ॥ kālīṁ kūrcaṁ paraṁ nāma dakṣiṇe dakṣiṇe kālike tatā । vaśiṣṭha mantraṁ proccyārtha mocaya dayamīśvari kālīṁ kūrcaṁ pare nirameśāsyāścāpahāriṇī ॥ kālīṁ bhīmaṁ ṭhaṭaṁ bhadrakālī bhīmaṁ śivasyahi śāpaṁ mocaya yugmāpo vidhyeyaṁ cāpahāriṇī ॥

CHINNAMASTĀ ŚĀPAVIMOCANA MANTRA

॥ vāsanāṁ kamalāṁ māyāṁ rudraśāpaṁ vimocaya mocayāpo māyākyātāṁ cinnamastāṁka mocanam || BAGALĀMUKHĪ ŚĀPAVIMOCANA MANTRA

। ॥ tāraṁ mudasnāṁ c bagale rudra śāpaṁ vimocaya | tāraṁ mudaṁ vanaṁ devi vidheyaṁ śāpahāriṇī || TRIPURA BHAIRAVI ŚĀPAVIMOCANA MANTRA । ॥ vāṇīśarat smaro rudra śāpaṁ vimocaya | turagaṁ ṭhatvayaṁ devi bairavi śāpavimocanaṁ || In Part II, there is a reference to śāpavimocana mantras, which is also known as curse removal mantras. There are three śāpavimocana mantras to Gāyatrī mantra and they are by God of creation Brahmā, Sages Vasiṣṭha and Viśvāmitra. Following are the mantras. Each of these mantras is to be recited three times before the commencement of Gāyatrī mantra proper. 1. Śrī Brahmā śāpavimocana mantra: ॐ

। ।



















भव ॥

om asya śrībrahmaśāpavimocanamaṁtrasya brahmā ṛṣiḥ | bhuktimuktipradā brahmaśāpavimocanī gāyatrīśaktirdevata | gāyatrī chaṁdaḥ | brahmaśāpavimocane viniyogaḥ || om gāyatrī brahmetyupāsīta yadrūpaṁ brahmavido viduḥ || tāṁ paśyaṁti dhīrāḥ sumanasā vācāmagrataḥ || om vedāṁtanāthāya vidmahe hiraṇyagarbhāya dhīmahi | tanno brahma pracodayāt || om devī gayatrī tvaṁ brahmaśāpavimuktā bhava || 2. Śrī Vasiṣṭha śāpavimocana mantra: ॐ

। ।











भव ॥



om asya śrīvasiṣṭhaśāpavimocanamaṁtrasya nigrahānugrahakartā vasiṣṭhaṛṣiḥ | vāsiṣṭhānugṛahītā gāyatrī śaktirdevatā | viśvodbhavā gāyatrī chaṁdaḥ | vasiṣṭhaśāpavimocane viniyogaḥ || om so'hamarkamayaṁ jyotirātmajyotirahaṁ śivaḥ | ātmajyotirahaṁ śukraḥ sarvajyotīraso'smyaham || om devī gāyatrī tvaṁ vasiṣṭhaśāpavimuktā bhava ||

3. Śrī Viśvāmitra śāpavimocana mantra: ।



। ॥

ॐ ॥ ॐ

भव ॥

Asya śrīviśvāmitraśāpavimocanamaṁtrasya nūtanasṛṣṭikartā viśvāmitra ṛṣiḥ | viśvāmitrānugṛhītā gāyatrī śaktirdevatā | vāgdehā gāyatrī chaṁdaḥ | viśvāmitraśāpavimocane viniyogaḥ || om gāyatrī bhajāmyagnimukhīṁ viśvagarbhāḥ yadudbhavā devāśvatriktre viśvasṛṣṭiṁ tāṁ kalyāṇīmiṣṭakarīṁ prapadye yanmukhānniḥ sṛto'khilavedagarbhaḥ || om gāyatrī tvaṁ viśvāmitraśāpādvimuktā bhava ||

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF