Meditations of the Sri Chakra

April 27, 2017 | Author: smiles789 | Category: N/A
Share Embed Donate


Short Description

Meditations of the Sri Chakra...

Description

1 MEDITATIONS OF THE SRI CHAKRA

MEDITATIONS OF THE SRI CHAKRA PART - I 3 = Aim hrim srim…. means: Goddess of wisdom, tell me what is preventing me from getting the grace of God. (1) aim hrim srim amrtambhothanidhaye namah [rosy ocean of nectar] (2) aim hrim srim ratnadvipaya namah [an island of jewels] (3) aim hrim srim nanavrksa mahodyanaya namah [a great garden of big trees] (4) aim hrim srim kalpa vrksa vatikayai namah [grove of wish fulfilling trees] (5) aim hrim srim santana vatikayai namah [grove for obtaining children] (6) aim hrim srim hari candana vatikayai namah [grove of sandalwood trees] (7) aim hrim srim mandara vatikayai namah [grove of hibiscus] (8) aim hrim srim parijata vatikayai namah [grove of parijata - a fragrant white flower with a red stem] (9) aim hrim srim kadamba vatikayai namah [different kinds of flowering trees] (10) aim hrim srim puspa raga ratna prakaraya namah [red jewel stone enclosure] (11) aim hrim srim padma raga ratna prakaraya namah [another red jewel stone enclosure]

2 MEDITATIONS OF THE SRI CHAKRA

(12) aim hrim srim gomedha ratna prakaraya namah [light green diamond enclosure] (13) aim hrim srim vajra ratna prakaraya namah [white diamond enclosure] (14) aim hrim srim vaidurya ratna prakaraya namah [yellow diamond enclosure] (15) aim hrim srim indra nila ratna prakaraya namah [blue jewel enclosure] (16) aim hrim srim mukta ratna prakaraya namah [pearl enclosure] (17) aim hrim srim marakata ratna prakaraya namah [emerald enclosure] (18) aim hrim srim vidruma ratna prakaraya namah [coral enclosure] (19) aim hrim srim manikya mandapaya namah [altar of rubies] (20) aim hrim srim sahasra stambha mandapaya namah [1000 pillared hall] (21) aim hrim srim amrta vapikayai namah [the well of nectar] (22) aim hrim srim ananda vapikayai namah [the well of happiness] (23) aim hrim srim vimarsa vapikayai namah [the well of mantras] (24) aim hrim srim balatapodgaraya namah [glowing hall of the light of morning sun] (25) aim hrim srim candrikodgaraya namah [the hall of soft moonlight]

3 MEDITATIONS OF THE SRI CHAKRA

(26) aim hrim srim mahasringara parighayai namah [the fanning enclosure of erotic sentiment] (27) aim hrim srim mahapadmadavyai namah [great forest of lotuses] (28) aim hrim srim chintamani grha rajaya namah [the house of cintamani mantra] (29) aim hrim srim purvamnaya maya purvadvaraya namah [rgveda is eastern entrance] (30) aim hrim srim daksinamnaya maya daksinadvaraya namah [yajurveda is the southern entrance] (31) aim hrim srim pascimamnaya maya pascimadvaraya namah [sama veda is the western entrance] (32) aim hrim srim uttaramnaya maya uttaradvaraya namah [atharva veda is the northern entrance] (33) aim hrim srim ratna dvipa valayaya namah [circular enclosure of jewels] (34) aim hrim srim manimaya mahasimhasanaya namah [jewel throne] (35) aim hrim srim brahmamaya eka manca padaya namah [brahma is the first foot of the throne] (36) aim hrim srim visnumaya eka manca padaya namah [visnu is the second foot of the throne] (37) aim hrim srim rudramaya eka manca padaya namah [rudra is the third foot of the throne] (38) aim hrim srim iisvaramaya eka manca padaya namah [isvara is the fourth foot of the throne] (39) aim hrim srim sadashiva maya eka manca phlakaya namah [sadaShiva is lying flat as the seat of the throne]

4 MEDITATIONS OF THE SRI CHAKRA

(40) aim hrim srim hamsathula talpaya namah [featherbed of swan down] (41) aim hrim srim hamsathula mahopadhanaya namah [great pillow of swan down] (42) aim hrim srim kausumbhastaranaya namah [red-coloured satin bed sheet] (43) aim hrim srim maha vitanakaya namah [the great fan] (44) aim hrim srim mahamaya yavanikayai namah [the veil called mahamaya] ka e é la hrim ha sa ka ha la hrim sakala hrim namah 15 letter mantra of Kali, time the greatest Power ka e é la hrim namah ha sa ka ha la hrim namah sa ka la hrim namah Why did the divine Mother create us? What does she expect from us? Divine Mother is the consciousness present everywhere, in you, me and in all of us. Because she is inside of us, our eyes see, ears hear, breasts nourish, and we create life forms. She is happy when we are happy and unhappy if we are. Therefore, we have to say yes to our own peace and pleasure, and work coherently and efficiently for the common good of all. When we help others, others will help us in our need. Our life becomes easier. Quality of life for all is enhanced by each one of us letting go of our rigidities.

5 MEDITATIONS OF THE SRI CHAKRA

Invite fire into genitals: Agni Kalas. (1) aim hrim srim yam dhumrarcise namah [smoke] (2) aim hrim srim ram usmayai namah [heat] (3) aim hrim srim lam jvalinyai namah [glow] (4) aim hrim srim vam jvaalinyai namah [flame] (5) aim hrim srim sam visphulinginyai namah [sparks issuing] (6) aim hrim srim sam susriyai namah [blessing] (7) aim hrim srim sam surupayai namah [beautiful] (8) aim hrim srim ham kapilayai namah [yellow] (9) aim hrim srim lam havya vahayai namah [consuming ghee] (10) aim hrim srim ksam kavya vahayai namah [consuming food offerings] agnim dutam vrnãmahe hotaram visvavedasam asya yajnasya sukratum ram rim rum raim roum rah ramala varayum agni mandalaya namah Imagine the cosmic fire in genitals, which carries our offerings to intelligences, and shows what our life beyond death is.

6 MEDITATIONS OF THE SRI CHAKRA

Surya Kalas at heart (1) aim hrim srim kam bham tapinyai namah [hot] (2) aim hrim srim kham bam tapinyai namah [burning hot] (3) aim hrim srim gam pham dhumrayai namah [smoky] (4) aim hrim srim gham pam maricyai namah [rays] (5) aim hrim srim jnam nam jvalinyai namah [fiercely glowing] (6) aim hrim srim cam dham rucyai namah [bright] (7) aim hrim srim cham dam susumnayai namah [lightning] (8) aim hrim srim jam tham bhogadayai namah [enjoying] (9) aim hrim srim jham tam visvayai namah [cosmic] (10) aim hrim srim jnam inam bodhinyai namah [awakening] (11) aim hrim srim tam dham dharinyai namah [remembering] (12) aim hrim srim tham dam ksamayai namah [forgiving] aim hrim srim asatyena rajasa vartamano nivesayan amrtam martyamca hiranmayena savita rathena devoyati bhuvana vipasyan hram hrim hrum hraim hroum hrah hrmalavarayum surya mandalaya namah suryam avahayami

7 MEDITATIONS OF THE SRI CHAKRA

In heart, imagine the cosmic light of galactic center, the procreative power of God, emitting golden streams of life. He supervises the world and shows it to us by waking us up

Chandra Kalas at crown (1)

aim hrim srim am amrtayai namah [nectar]

(2)

aim hrim srim aam manadayai namah [pride]

(3)

aim hrim srim im pusayai namah [fly low]

(4)

aim hrim srim iim tustyai namah [happy]

(5)

aim hrim srim um pustyai namah [strength]

(6)

aim hrim srim uum ratyai namah [joy]

(7)

aim hrim srim arum dhrtyai namah [courage]

(8)

aim hrim srim aruum sasinyai namah [moon]

(9)

aim hrim srim alum candrikayai namah [moonbeam]

(10) aim hrim srim aluum kantyai namah [glow] (11) aim hrim srim em jyotsnayai namah [halo] (12) aim hrim srim aim sriyai namah [grace]

8 MEDITATIONS OF THE SRI CHAKRA

(13) aim hrim srim om prityai namah [love] (14) aim hrim srim oum angadayai namah [offer self] (15) aim hrim srim aha purnayai namah [full] (16) aim hrim srim aham purnamrtayai namah [ever full] aim hrim srim apyayasva sametute visvatah somavrsniyam bhava vajasya sangadhe sam sim sum saim saum sah samalavarayum soma mandalaya namah somam avahayami On top of head, imagine fulfillment, which cools the heat of passions

Brahma Kalas at uterus - Muladhara

(1)

aim hrim srim srstyai namah [creation]

(2)

aim hrim srim rdhyai namah [growth]

(3)

aim hrim srim smrtyai namah [memory]

(4)

aim hrim srim medhayai namah [intelligence]

(5)

aim hrim srim kantyai namah [glow]

(6)

aim hrim srim laksmyai namah [prosperity]

9 MEDITATIONS OF THE SRI CHAKRA

(7)

aim hrim srim dyutyai namah [sparkling]

(8)

aim hrim srim sthirayai namah [steady]

(9)

aim hrim srim sthityai namah [continue]

(10) aim hrim srim siddhyai namah [transcendent] Brahma mantra: aim hrim srim hgum sah sucisad vasuh antariksasad hota vedisùad atithih duronasat rsad nrasad rdsad vyomasad abja goja rtaja adrja artam brhat namah brahmaanam avahayami. In the uterus, imagine Brahma who is the pair of swans of breath going in and out, purifying life-giving-oxygen, whose body spans from earth to sky, the sacrificer, knows how to create, the visitor from sky, giver of boons, always true, measured by sky, born of waters of life, and organs of knowledge, gravity, solidity, and vastness.

10 MEDITATIONS OF THE SRI CHAKRA

Visnu Kalas at yoni (1)

aim hrim srim jarayai namah [aged]

(2)

aim hrim srim palinyai namah [protect]

(3)

aim hrim srim santyai namah [peace]

(4)

aim hrim srim isvarayai namah [control]

(5)

aim hrim srim ratyai namah [sex]

(6)

aim hrim srim kamikayai namah [lust]

(7)

aim hrim srim varadayai namah [ooze]

(8)

aim hrim srim hladinyai namah [flood]

(9)

aim hrim srim prityai namah [love]

(10) aim hrim srim dirghayai namah [longing] Vishnu Mantra aim hrim srim pratad visnus tavate veeryaaya mrugo na bhimah kucaro giristhah yasyorusu trisu vikramesu adhiksiyanti bhuvanani visva namah In the yoni imagine Narasimha whose fury exceeds that of a lion, who expands in three dimensions going beyond all matter as light.

11 MEDITATIONS OF THE SRI CHAKRA

The Rudra Kalas at navel – Manipura Chakra (1)

aim hrim srim tiksnayai namah [sharp]

(2)

aim hrim srim raudrayai namah [anger]

(3)

aim hrim srim bhayayai namah [fear]

(4)

aim hrim srim nidrayai namah [sleep]

(5)

aim hrim srim tandriyai namah [coma]

(6)

aim hrim srim ksudhayai namah [hunger]

(7)

aim hrim srim krodhinyai namah [flames of anger]

(8)

aim hrim srim kriyayai namah [active]

(9)

aim hrim srim udgaryai namah [uplifting]

(10) aim hrim srim mrtyave namah [death] Rudra mantra aim hrim srim tryambakam yajamahe sugandhim pusti vardhanam urvarukamiva bandhanan mrutyormukssya mamrutat namah rudram avahayami

12 MEDITATIONS OF THE SRI CHAKRA

In the navel, imagine Rudra the lord of three mothers, who visualizes, knows and gives a good life. He takes it back when ripe. Isvara Kalas at chest – Anahata chakra (1)

aim hrim srim pitayai namah [gold]

(2)

aim hrim srim svetayai namah [white]

(3)

aim hrim srim arunayai namah [red]

(4)

aim hrim srim asitayai namah [translucent]

Isvara Mantra aim hrim srim tat visnoh paramam padam sada pasyanti surayah diviva caksuratatam tadvipraso vipanyavo jagruvamsah samindhate visnoryat paramam padam namah In the heart, imagine Iswara, the compelling Power of Love, whom sages always see. He can see everything however far.

13 MEDITATIONS OF THE SRI CHAKRA

Sadasiva kalas at neck - Vishuddhi chakra (1)

aim hrim srim nivrtyai namah [detachment]

(2)

aim hrim srim pratisthayai namah [glory]

(3)

aim hrim srim vidyayai namah [inner eye]

(4)

aim hrim srim santyai namah [peace]

(5)

aim hrim srim indhikayai namah [spark]

(6)

aim hrim srim dipikayai namah [light]

(7)

aim hrim srim recikayai namah [exhale]

(8)

aim hrim srim mocikayai namah [liberate]

(9)

aim hrim srim parayai namah [beyond]

(10) aim hrim srim suksmayai namah [fine] (11) aim hrim srim suksmamrtayai namah [subtle] (12) aim hrim srim jnanayai namah [know beyond senses] (13) aim hrim srim jnanamrtayai namah [in space time view all permanent] (14) aim hrim srim apyayinyai namah [fulfil] (15) aim hrim srim vyapinyai namah [extend]

14 MEDITATIONS OF THE SRI CHAKRA

(16) aim hrim srim vyomarupayai namah [expand into space] Sadasiva Mantra aim hrim srim vishnuryonim kalpayatu tvasta rupani pigmsatu asincatu prajapatir dhata garbham dadatu te. garbham dhehi sinivali garbham dhehi sarasvati garbhante asvinau deva vaddhattam puskarasrajah namah aim hrim srim ka e i la hrim – ha sa ka ha la hrim – sa ka la hrim namah Sadasivam avahayami In the neck, imagine sky, the womb in which time moves creating matter. May Brahma with his knowledge create ever new forms of life. May the year seed the plentiful creation. May the coitus of spae and time never end. This mantra can be used by childless couples.

15 MEDITATIONS OF THE SRI CHAKRA

Sri Devi Kala at eye brow center – Ajna Chakra aim hrim srim ka e i la hrim - ha sa ka ha la hrim - sa ka la hrim namah. In the third eye, imagine the life giving power of time. Amrita Kalavahana at top of head: aim hrim srim akhandaika rasananda kare parasudhatmani svachanda sphuranaamatra nidhehi akula nayike namah siva padamritam avahayami Imagine unending flow from God into you. May this fill you with nectar, giving you the ability to create like him aim hrim srim akulasthamrita akare suddha jnana kare pare amritatvam nidhehi asmin vastuni klinna rupini - namah sakti padamritam avahayami Awareness manifesting as wetness, waters of life. aim hrim srim tadrupini ekarasyatvam krutvahi etat svarupini bhutva paramrutakara mayi cit sphuranam kuru – namah samarasa amritam avahayami. Imagine awareness whih unites you with all that you see. May your intelligence go beyond your personal limits.

16 MEDITATIONS OF THE SRI CHAKRA

At eye brow center invoke nectarine looks: aim hrim srim aim blum jhmroum jum sah amrute amrutodbhave amrutesvari amruta varsini amrutam sravaya sravaya svaha - namah In the third eye Imagine life giving look of divine mother.

In mouth invoke Saraswati: aim hrim srim In the face - may saraswati speak through you aim, vada vada, vagvadini, aim In the breasts may Lakshmi nourish and protect: klim klinne, kledini, kledaya kledaya At yoni May Parvathi release cycle of births: maha ksobham, kuru kuru klim In feet invoke moksha and bhoga: souh moksham kuru kuru klim May the feet of god goddess give both freedom and enjoyment souh hsoum sahauh namah (feet, Devi Herself is the Guru)

In heart invoke God/dess aim hrim srim ardram jvalati jyotirahamasmi jyotir jvalati brahmahamasmi yohamasmi brahmahamasmi ahamasmi brahmahamasmi ahamevaham mam juhomi svaha Apply heat to wetness in genitals to make it light. Light burns, becomes knowledge of Brahma. I rewrite my own destiny. It is true that my desires do manifest.

17 MEDITATIONS OF THE SRI CHAKRA

Offer everything to God/dess itah purvam, prana buddhi, deha dharma, adhikaratah jagrat svapna, susupti avasthasu, manasa vaca karmana hastabhyam padbhyam, udarena, sisna yonya, yat smrtam, yat uktam yat krtam, tat sarvam brahmarpanam bhavatu svaha Offer everything to Goddess, the life in you. Till now, whatever I have done by breath, imagination, body, duty; in waking, dreaming, sleeping states, by words, speech, or action; by hands, feet, stomach, with male and female genitals, I offer it to the divine awareness in me. brahma arpanam brahma havih brahma agnau brahmana hutam brahmaiva tena gantavyam brahma karma samadhina srigurubhyo namah - parama gurubhyo namah parameshti gurubhyo namah - paratpara gurubhyo namah. I give my all to the creator who is fire. Accepted by him, I become a cocreator of a wonderful new world. My deep respects to all my wise lines of gurus. aim hrim srim - aim klim souh - hamsah sivah sohamhasakha phrem - hasaksha malavarayum hsaumsahaksha malavarayim sahouh - svarupa nirupana hetave svagurave sri annapurna amba sahita - sri amritananda natha sri guru sri padukam pujayami tarpayami namah

18 MEDITATIONS OF THE SRI CHAKRA

Viraja Homa- Creating Life Divine Let us begin a journey to the other side of life by creating an astral that does not age. Sit comfortably, take a deep breath and relax all tensions from body. Say Om three times. Imagine the following. I imagine that I have to die some day. Why not to day, here and now? Wind is drying up my body. My body is taken to smashan, placed on a funeral pyre and lit up. The flames are leaping up. I see the sparks fly; hear the crakling sounds of the fire. Water vapors rise from my former body, I see it going up in smoke. It is reduced to ashes. Since I am seeing all this I could not have died; I just left the body that is all. All things I wanted so far mean nothing to me now. Let me enjoy that state in total calmness undisturbed by any thoughts. I continue as pure awareness. Now I see dark clouds gather. Lightning seeds the clouds. I hear thunder. Suddenly temperature has cooled down. The earth thrills in anticipation of rain. Nectar falls on the ashes. The ashes drenched in nectar take a new form like a huge ball of light, brilliant like a thousand suns and cool like a thousand moons . It is emiting billions of rays, in all the colors of the rainbow. This ball of light condenses into a body made up of lightnings. It is Siva and Shakti in a loving embrace. I enter that body and feel the joy of love. I am totally happy here and now. A have plenty of energy. I will wakeup when it showers. Wait for 5 minutes. Sprinkle scented water to all when still in meditation. This will awaken you with a thrill. You have the power of Kundalini in your heart now.

19 MEDITATIONS OF THE SRI CHAKRA

MEDITATIONS OF THE SRI CHAKRA PART – II Invoke Devi from your heart into Yantra: Take flowers and say, hruchkrastam antah susumna padmatavi bhedana kusalam mohanda kara paripandhini samvidagnim siva dipa jyotim chitta rupinim Inhale saying aim hrim srim ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah Hold breath and say mentally aim hrim srim, hrim srim souh sri lalitayah amrta caitanya murtim kalpayami namah Exhale into flowers saying aim hrim srim, hsr aim, hsr klim, hsr souh mahapadma, vanantasthe, karanananda vigrahe, sarva bhuta, hite matah, ehyehi paramesvari. bindu chakre srimat kameswaranke sri ananda bhairavyah parachaitanyam avahayami namah. Place flowers containing the power of Devi on the yantra/icon. Praana Pratishta: om aim hreem shreem, aam hreem krom, yam ram lam vam, sham sham sam, ham, om hamsa soham, soham hamsaha shivaha, srichakrasya sri lalitaayaahaa praanaaha, mama praanaahaa, iha praanaahaa, mama jeeva iha sthitaha, mama sarvendriyaani,

20 MEDITATIONS OF THE SRI CHAKRA

vaang manah, chakshuh srotra, jihwaa ghrana, vaak paani, paada paayu, upastha lingaani, asmin sri ananda bhairavi chakre, sukham chiram tishtantu swaha om asuneete, punrasmaasu chakshuh, punah praanam, ihano, dehi bhogam, jyok pashyema, suryam ucharantam, animate, mrudayaanah swasti, amrutam vai praanaah, amrutam apah, pranaaneva, yatha sthaanam,upahvayate prana pratishtaapana muhoortaha sumuhoorto astu. muhurte adityadi navanam grahanam atyant subha drishtir astu. Show following mudras 

avahita bhava - you are invited to



samsthapita bhava - come and sit



sannidhapita bhava – on top of lingam



sanniruddha bhava – Enter Siva



summukhi bhava - face me



avakunthita bhava - remove the veil



supritha bhava – have pleasure



suprasanna bhava - in peace;



varada bhava - grant my wishes.

sri devi poojartham sri chakra gata sarva avarana devatan avahayami. sarvato bhadra mandala gata sri mahakali, maha lakshmi, maha saraswati samishti svroopa, sri durga chandika bala tripura sundari sahita sarva ayatana devatan avahayami. chaturayata devatan avahayami. indradi loka palakan avahayami. pancha bhutan avahayami. divya, siddha manava augha gurumandalan avahayami. maha chatuh shashti koti yogin yogi ganan avahayami.

21 MEDITATIONS OF THE SRI CHAKRA

samastha deva, gandharva, yaksha, kinnara, apsara sadhya, siddha ganan avahayami. samasta desa kala, vastugata jiva chaitanyan avahayami. sringara, kamaleela, sangita, natya, veera goshti pradarshakan sarvan avahayami. avahitebhyo sarvebhyo namah. sarvapujartham idam amrtam samarpayami Khadgamala om asya sri suddha sakti málá mahá mantrasya upasthendriya adhisthayi varunaditya rishih, daivi gayatri chandah, satvika kakára bhattaraka pithasthita sri mat kámesveranka nilaiaya sri lalita maha kámesvari para bhattarika devatá. aim bijam, klim saktihi, souh kilakam. mama chatur vidha purushartha siddhyarthe khadga siddthyarthe jape viniyogah Dhyana tadrisam khadgam apnoti yena hasta sthitena vai, astadasa mahadvipa samrad bhokta bhavisyati hrimkrasana garbhitanala sikham souh klim kalam bibhratim sauvarambara dharinim vara sudha dhautam tri netrojvalam vande pustaka pasam ankusadharam sragbhusitam ujvalam tvam gourim tripuram paratparakalam sri chakra sancharinim

22 MEDITATIONS OF THE SRI CHAKRA

om aim hrim srim aim klim souh (3) om namastripurasundaré hådayadevi çirodevi çikhädevi kavacadevi netradevi astradevi kämeçvari bhagamälini nityakÿinne bheruëòe vahniväsini mahävajreçvari çivadüti tvarite kulasundari nitye nélapatäke vijaye sarvamaìgaÿe jvälämälini citre mahänitye parameçvaraparameçvari mitreçamayi ñañöhéçamayi uòòéçamayi caryänäthamayi lopämudrämayi agastyamayi kälatäpanamayi dharmäcäryamayi muktakeçéçvaramayi dépakalänäthamayi viñëudevamayi prabhäkaradevamayi tejodevamayi manojadevamayi kalyäëadevamayi väsudevamayi ratnadevamayi rämänandamayi Yoginis of the first Chakra – Trailokyamohana Chakra follows (PRAKATA) aëimäsiddhe laghimäsiddhe mahimäsiddhe éçitvasiddhe vaçitvasiddhe präkämyasiddhe bhuktisiddhe icchäsiddhe präptisiddhe sarvakämasiddhe brähmi mäheçvari kaumäri vaiñëavi värähi mähendri cämuëòe mahälakñmI sarvasaìkñobhiëi sarvavidraviëi sarväkarñiëi sarvavaçaìkari sarvonmädini sarvamahäìkuçe sarvakhecari sarvabéje sarvayone sarvatrikhaëòe trailokyamohanacakrasväminé prakaöayogini nd Yoginis of 2 Chakra – Sarvasaparipuraka Chakra follows (GUPTA) kämäkarñiëi buddhyäkarñiëy ahaìkäräkarñiëi çabdäkarñiëi sparçäkarñiëi rüpäkarñiëi rasäkarñiëi gandhäkarñiëi cittäkarñiëi dhairyäkarñiëi smrutyäkarñiëi nämäkarñiëi béjäkarñiëi ätmäkarñiëi amåtäkarñiëé çaréräkarñiëé sarväçäparipürakacakrasvämini guptayogini

23 MEDITATIONS OF THE SRI CHAKRA

Yoginis of 3rd Chakra – Sarvasamkshobana Chakra follows (GUPTATARA) anaìgakusume anaìgamekhale anaìgamadane anaìgamadanäture anaìgarekhe anaìgavegini anaìgäìguçe anaìgamälini sarvasaìkñobhaëacakrasvämini guptatarayogini th Yoginis of 4 Chakra – Sarvasamkshobana Chakra follows (SAMPRADAYA) sarvasaìkñobhiëi sarvavidräviëi sarväkarñiëi sarvähÿädini sarvasammohini sarvastambhini sarvajrumbhiëi sarvavaçaìkari sarvaraïjini sarvonmädini sarvärthasädhini sarvasampattipüraëi sarvamantramayi sarvadvandakñayaìkari sarvasaubhägyadäyakacakrasvämini samprädäyayogini th Yoginis of 5 Chakra-Sarvasaubhagyadayaka Chakra follows (KULOTTIRNA) sarvasiddhiprade sarvasampatprade sarvapriyaìkari sarvamaìgaÿakäriëi sarvakämaprade sarvaduùkhavimocini sarvamrutyupraçama sarvavighnaniväriëi sarväìgasundari ni sarvasaubhägyadäyini sarvärthasädhakacakrasvämini kuÿottérëayogini th Yoginis of 6 Chakra-Sarvathasadhaka Chakra follows (NIGARBHA) sarvajïe sarvaçakte sarvaiçvaryaprade sarvajïänamayi sarvavyädhivinäçini sarvädhärasvarüpe sarvapäpahare sarvänandamayi sarvarakñäsvarüpiëi sarvepsidaphalaprade sarvarakñäkaracakrasvämini nigarbhayogini th Yoginis of 7 Chakra-Sarvarogahara Chakra follows (RASASYA) vaçini kämeçvari modini vimale aruëe jayini sarveçvari kauÿini sarvarogaharacakrasvämini rahasyayogini Weapons around eighth avarana bäëini cäpini päçini aìguçini

24 MEDITATIONS OF THE SRI CHAKRA

Yoginis of 8th Chakra-Sarvasiddhiprada Chakra follows (ATIRASASYA) mahäkämeçvari mahävajreçvari mahäbhagamälini sarvasiddhipradacakrasvämini atirahasyayogini th Yoginis of 9 Chakra-Sarvanandamaya Chakra follows (PARAPARARAHASYA) çréçrémahäbhaööärike sarvänandamayacakrasvämini paräpara rahasyayogini Chakresvaris of the all the nine Chakras tripure tripureçi tripurasundaré tripuräväsini tripuräçré tripuramälini tripuräsiddhe tripurämba mahätripurasundari mahämaheçvaré mahämahäräjïé mahämahägupte mahämahäjïapte mahämahäspande mahämahäçaye mahämahäçrécakranagarasamräjïé namaste namaste namaste

mahämahäçakte mahämahänande namah

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF