Maha Yoni Stotram

March 22, 2017 | Author: sagar shrimali | Category: N/A
Share Embed Donate


Short Description

Download Maha Yoni Stotram...

Description

श्री महा योनी स्तोत्रं

ध्यान अतित सुललिललतगात्रां हास्य वक्त्रां ित्रनेत्रां जीत जललदसुकािं न्तं पट्ट वस्त्र प्रकाशां अतभय वर कराढयां रत्न भूषाितभव्यां सुर तरु तलल पीठे रत्न िसंहासनस्थाम हिरहर िविधि वन्ध्यां बुिद्धि शुिद्धि स्वरूपां मदनरस समक्तां कािमनीं कामदात्रीम िनिखिललजन िवललासोद्दामरूपां भवानीं किलल कललुषिनहन्त्रीं योिनरूपां भजािम

योिन स्तोत्रम् श्रुणु देवी सुर-श्रेष्ठे सुरासुर-नमस्कृते इदानीं श्रोतुिमच्छािम स्तोत्रं िह सवर दलल ू र भं यस्या व वोधिनाद्देहे देही ब्रह- मयो भवेत श्री पावर त्युवाच श्रुणु देव सुरश्रेष्ठ सवर -िवजस्य सम्मतम न वक्तव्यं कदािचत्तु पाषण्डे नािं स्तके नरे

ममैव प्राण-सवर स्वं ललतास्तोत्रं िदगम्बर अतस्य प्रपठनाद्देव जीवनमुक्तोऽपिप जायते ॐ भग -रूपा जगन्माता सृिष-िं स्थित -ललयिं न्वता दशिवद्या -स्वरूपात्मा योिनमार्मां पातु सवर दा कोण-त्रय-युता देवी स्तुित-िनन्दा-िवविजर ता जगदानन्द-सम्भूता योिनमार्मां पातु सवर दा रक्त रूपा जगन्माता योिनमध्ये सदा िं स्थता ब्रह-िवष्णु-िशव-प्राणा योिनमार्मां पातु सवर दा काित्ररकी-कुन्तललं रूपं योन्युपिर सुशोिभतम भुिक्त-मुिक्त प्रदा योिनः योिनमार्मां पातु सवर दा वीयर रूपा शैललपुत्री मध्यस्थाने िवरािजता ब्रह -िवष्णु-िशव श्रेष्ठा योिनमार्मां पातु सवर दा योिनमध्ये महाकालली िछद्ररूपा सुशोभना सुखिदा मदनागारा योिनमार्मां पातु सवर दा काल्यािद-योिगनी-देवी योिनकोणेषु संिं स्थता मनोहरा दःु खि ललभ्या योिनमार्मां पातु सवर दा सदा िशवो मेरु-रूपो योिनमध्ये वसेत् सदा कैवल्यदा काममुक्ता योिनमार्मां पातु सवर दा सवर -देव स्तुता योिनः सवर -देव -प्रपूिजता

सवर -प्रसवकत्रीं त्वं योिनमार्मां पातु सवर दा सवर -तीथर -मयी योिनः सवर -पाप प्रनाशीनी सवर गेहे िं स्थता योिनः योिनमार्मां पातु सवर दा मुिक्तदा धिनदा देवी सुखिदा कीितर दा तथा आरोग्यदा वीर-रता पञ-तत्व-युता सदा योिनस्तोत्रिमदं प्रोक्तं यः पठे त् योन-सिन्निधिौ शिक्तरूपा महादेिव तस्य गेहे सदा िं स्थता तीथर पयर टनं नािं स्त नािं स्त पूजािद-तपर णम् पुरश्चरण नास्त्येव तस्य मुिक्तरखििं ण्डता केवललं मैथुननैव िशव-तुल्यो न संशयः सत्यं सत्यं पुनः सत्यं मम वाक्यं वृथा निह यिद िमथ्या मया प्रोक्ता तव हत्या -सुपातकी कृताञ्जलली-पुटो भूत्वा पठे त् स्तोत्रं िदगम्बर सवर तीथेषु यत् पुण्यं ललभते च स साधिकः काल्यािद-दश िवद्याश्च गङ्गािद-तीथर -कोटयः योिन-दशर न-मात्रेण सवारः साक्षान्नि संशय कुलल-सम्भव-पुज्यामादौ चान्ते पठे िददम अतन्यथा पूजनाद्देव रमणं मरणं भवेत् एकसन्ध्या ित्रसंध्या वा पठे त् स्तोत्रमनन्यधिीः

िनशायां सुम्मुखिे-शक्त्याः स िशवो नात्र संशय इित िनगमकल्पद्रुमे योिन स्तोत्रं संपूणरम्

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF