Kshipra Prasada Ganesa Avarana

March 20, 2017 | Author: Kutticad Ramesh | Category: N/A
Share Embed Donate


Short Description

Download Kshipra Prasada Ganesa Avarana...

Description

प सा शशररीकक्षिपशरपशरससाद गणपकति आवरण पज

अस्य शशररीकक्षिपशरपशरससाद गणपकति महसामन्तिशरस्य गणकसाय ऋषयये नममः ऋकष: कशरकस||कवरसाटश छन्दसये नममः ममखये|| शशररीगणपतिययॆ दयेवतिसाययै नम: हृदयये|गग बरीजसाय नम: गमहये|शशररीकक्षिपशरपशरससाद गणपकति पशरससाद कसद्ध्यरर्थे शशररीगमररोरसाज्ञयसा पपजनये कवकनयरोगसाय नममः - सवसार्वाङये कर न्यसास:/ हृदयसाकद न्यसास: 3-गसाग अङमषसाभ्यसाग नम: - हृदयसाय नम: 3-गरीग तिजर्वानरीभ्यसाग नम: - कशरसये स्वसाहसा 3-गपग मध्यमसाभ्यसाग नम: - कशखसाययै वषटश 3-गग अनसाकमकसाभ्यसाग नम: - कवचसाय हमग 3-गगग ककनकषटकसाभ्यसाग नम: - नयेतिरश तिशरयसाय वगषटश 3-गमः करतिलकर पपषसाभ्यसाग नम: - अस्तिशरसाय फटश | भपभर्वावम स्स्वमररोग इकति कदग्बन्ध: परीठ पपजसा- 3- मण्डप कसाकद परीठ दयेवतिसाभ्यरो नममः 3-इक्षिम-रस-ससागरसाय नममः 3-रत्नदरीपसाय नममः 3-आग आशसारशक्तियये नममः 3-कगप कपमसार्वाय नममः 3-कग कन्दसाय नममः 3-अग अनन्तिनसालसाय नममः – परीठमध्यये आग्नयेयसाकद कवकदक्षिम 3-ऋग धमसार्वाय नममः 3-ॠग ज्ञसानसाय नममः 3-लपग वयै रसाग्यसाय नममः 3-ललग ऐश्वयसार्वाय नममः पशरसागसाकद कदक्षिम 3-ऋग अधमसार्वाय नममः 3-ॠग अज्ञसानसाय नममः 3-लपग अवयै रसाग्यसाय नममः 3-ललग अनयैश्वयसार्वाय नममः परीठ शकक्ति पपजसा 1. 3-तिरीवशरसाययै नममः 2. 3-ज्वसाकलन्ययै नममः 3. 3-नन्दसाययै नममः 4. 3-भरोगदसाययै नममः 5. 3-कसामरूकपण्ययै नममः 6. 3-उगशरसाययै नममः 7. 3-तियेजरोवत्ययै नममः 8. 3-सत्यसाययै नममः 9. 3-कवघ्ननसाकशन्ययै नममः (मध्यये) 3- हशररीग सवर्वा शकक्ति कमलसासनसाय नममः ध्यसानग: पशशङङ ककशश कलपलतशत ववषशणत दधतङ सव शक णडशगङर बबजशपपरत। रकङ रर वतङरनन तरङ र तरणन नदक मशवलर हशररजजवलर हवसतमक करऽवतशतङ वर॥ पञ्चपपजसा: लग पपथ्व्यसात्मनये गन्धग कल्पयसाकम नममः हग आकसाशसात्मनये पमषपग कल्पयसाकम नममः

यग वसायव्यसात्मनये धपपग कल्पयसाकम नममः रग वह्न्यसात्मनये दरीपग कल्पयसाकम नममः वग अमपतिसात्मनये नयैवयेदग कल्पयसाकम नममः सग सवसार्वात्मनये तिसाम्बपलसाकद सवरोर्वापचसारसानश कल्पयसाकम नममः (मपलयेन ध्यसानरोक्ति मपकतिर पकरकल्प्य आवसाहनसाकद षरोडशरोपचसार पपजसाग कम यसार्वाति)श गग कक्षिपशरपशरससाद गणपतियये नममः ध्यसायसाकम आवसाहयसाकम मपलग आवसाकहतिसा भव -मपलग सगस्रसाकपतिसा भव-मपलग सकन्नधसाकपतिसा भव-मपलग सकन्नरुदसा भव-मपलग सम्मरोखरी भव मपलग अवकम कण्ठतिसा भव-मपलग समपरश सन्नसा भव-मपलग समपरश रीतिसा भव-मपलग दयेव पशरसरीद पशरसरीद (आवहनसाकद ममदरश सा पशरदशर्वाय) दयेवस्य दयेहये षडङ्गकवन्यस्य-गसाग हृदयसाय नम: गरीग कशरसये स्वसाहसा गपग कशखसाययै वषटश गग कवचसाय हमग गगग नयेतिरश तिशरयसाय वगषटश गमः अस्तिशरसाय फटश दन्ति पसाश अङमश श कवघ्न परशम लड्डम क बरीजसापपर - सप्तिममदरश सा पशरदश्यशर्वा 3- दयेव सवर्वा जगन्नसार यसावतिश पपजसावससानकग | तिसावतिश त्वग पशररीकति भसावयेन मण्डलये/पठये /कबम्बये/दरीपये सकन्नकधग कम रु 3- गणपतियये नममः इदग इदग आसनग समखसासनग कल्पयसाकम नममः 3- गणपतियये नममः पसादयरोमः पसादग कल्पयसाकम नममः 3- गणपतियये नममः हस्तियरोरघ्यर कल्पयसाकम नममः 3- गणपतियये नममः ममखये आचमनरीयग कल्पयसाकम नममः 3- गणपतियये नममः मधमपकर कल्पयसाकम नममः 3- गणपतियये नममः आचमनरीयग कल्पयसाकम नममः 3- गणपतियये नममः स्नपयसाकम नममः 3- गणपतियये नममः स्नसानसानन्तिरग आचमनरीयग कल्पयसाकम नममः 3- गणपतियये नममः कदव्य-पकरमळ-रक्तिगन्धग कल्पयसाकम नममः 3- गणपतियये नममः अक्षितिसान्कल्पयसाकम नममः 3- गणपतियये नममः रक्तिवसनग कल्पयसाकम नममः 3- गणपतियये नममः सवसार्वाभरणसाकन कल्पयसाकम नममः 3- गणपतियये नममः उपवरीतिग कल्पयसाकम नममः 3- गणपतियये नममः ऊध्वर्वा करयरोमः पसाश-अङमशग कल्पयसाकम नममः 3- गणपतियये नममः तिदधमः करयरोमः दन्ति- कल्पलतिसाग कल्पयसाकम नममः 3- गणपतियये नममः शमण्डसागशरये बरीजसापपरग कल्पयसाकम नममः 3- गणपतियये नममः रक्तिपमषपयैमः पपजयसाकम नममः म साय नममः 1. शशररीग हशररीग क्लरीग सममख 2. शशररीग हशररीग क्लरीग एकदन्तिसाय नममः 3. शशररीग हशररीग क्लरीग ककपलसाय नममः 4. शशररीग हशररीग क्लरीग गजकणर्वाकसाय नममः 5. शशररीग हशररीग क्लरीग लम्बरोदरसाय नममः 6. शशररीग हशररीग क्लरीग कवकटसाय नममः 7. शशररीग हशररीग क्लरीग कवघ्नरसाजसाय नममः 8. शशररीग हशररीग क्लरीग गणसाकधपसाय नममः 9. शशररीग हशररीग क्लरीग धपमकयेतिवये नममः 10. शशररीग हशररीग क्लरीग गणसाध्यक्षिसाय नममः 11. शशररीग हशररीग क्लरीग फसालचन्दशरसाय नममः 12. शशररीग हशररीग क्लरीग गजसाननसाय नममः 13. शशररीग हशररीग क्लरीग वकशरतिमण्डसाय नममः 14. शशररीग हशररीग क्लरीग शपपर्वाकणसार्वाय नममः

15. शशररीग हशररीग क्लरीग हयेरम्बसाय नममः 16. शशररीग हशररीग क्लरीग स्कन्दपपवर्वाजसाय नममः 3- गणपतियये नममः धपपग कल्पयसाकम नममः 3- गणपतियये नममः दरीपग कल्पयसाकम नममः 3- गणपतियये नममः नयैवयेदग कल्पयसाकम नममः 3- गणपतियये नममः कपपर्वार तिसाम्बपलग कल्पयसाकम नममः लययाङङ्ग पपजया 3- गग कक्षिपशरपशरससाद गणपतियये नममः शशररीकक्षिपशरपशरससाद गणपकति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः (10 times) षडङङ्ग- ददवस्य -अग्नरीशसासमरवसायमकरोणयेष म मध्यये कदक्षिम च 3-गसाग-हृदयसाय नम: हृदय शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गरीग-कशरसये स्वसाहसा कशर: शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गप-ग कशखसाययै वषटश कशखसा शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गग-कवचसाय हमग कवच शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गगग-नयेतिरश तिशरयसाय वगषटश नयेतिरश शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गमः -अस्तिशरसाय फटश अस्तिशर शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः गगर मण्डलल - ददवस्य पपष्ट ॐ कदव्यगघये शशररीपरमयेकषठगमरु शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः ॐ कसदगघये शशररीपरमगमरु शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः ॐ मसानवगघये शशररीगमरु शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-सकन्वन्मयये महसादयेव परसामपति रस कपशरय अनमज्ञसाग दयेकह गणयेश पकरवसारसाचर्वानसाय मये I - पशररमसावरणग – पशरसादकक्षिण्ययेन 3- गग कक्षिपशरपशरससाद गणपतियये नममः शशररीकक्षिपशरपशरससाद गणपकति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः (3 times) 1. 3- गणसाकधप मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 2. 3- गणयेश मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3. 3- गणनसायक मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 4. 3- गणकशररीड मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः -अग्नरीशसासमरवसायमकरोणयेष म मध्यये कदक्षिम च 3-गसाग-हृदयसाय नम: हृदय शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गरीग-कशरसये स्वसाहसा कशर: शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गप-ग कशखसाययै वषटश कशखसा शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गग-कवचसाय हमग कवच शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गगग-नयेतिरश तिशरयसाय वगषटश नयेतिरश शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-गमः -अस्तिशरसाय फटश अस्तिशर शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-एतिसामः पशररमसावरणस्र दयेवतिसा: ससाङसा: ससायमधसामः सशकक्तिकसामः सवसाहनसामः सपकरवसारसामः सवरोर्वापचसारयैमः सम्पपकजतिसामः सन्तिकपर्वातिसामः सन्तिमषसामः सन्तिम नममः 3-अभरीष कसकदग मये दयेकह शरणसागति वत्सल | भक्त्यसा समपर्वाययेतमभ्यग पशररमसावरणसाचर्वानग || 3-पशररमसावरणये गणसाकधपसाकद मपकतिर्वा -षडङ सकहति शशररीकक्षिपशरपशरससाद गणपतियये नममः 3-अनयेन पशररमसावरण पपजनयेन शशररीकक्षिपशरपशरससाद गणपकति समपरश रीति: समपरश सन: वरदरो भवतिम II - कदतिरीयसावरणग- अषदलये पपवसार्वाकद पशरसादकक्षिण्ययेन 1. 3- वकशरतिमण्ड मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 2. 3- एकदम्षश र मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3. 3- महरोदर मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 4. 3- गजसानन मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 5. 3- लम्बरोदर मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 6. 3- कवकट मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 7. 3- कवघ्नरसाज मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः

8. 3- धपमरश वणर्वा मपकतिर्वा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-एतिसामः कदतिरीयसावरणस्र दयेवतिसा: ससाङसा: ससायमधसामः सशकक्तिकसामः सवसाहनसामः सपकरवसारसामः सवरोर्वापचसारयैमः सम्पपकजतिसामः सन्तिकपर्वातिसामः सन्तिमषसामः सन्तिम नममः 3-अभरीष कसकदग मये दयेकह शरणसागति वत्सल | भक्त्यसा समपर्वाययेतमभ्यग कदतिरीयसावरणसाचर्वानग|| 3-कदतिरीयसावरणये वकशरतिमण्डसादष मपकतिर्वा सकहति शशररीकक्षिपशरपशरससाद गणपतियये नममः 3-अनयेन कदतिरीयसावरण पपजनयेन शशररीकक्षिपशरपशरससाद गणपकति समपरश रीति: समपरश सन: वरदरो भवतिम III –तिपतिरीयसावरणग- अषदलसागशरये पपवसार्वाकद पशरसादकक्षिण्ययेन 1. 3- आग बशरसाहरी शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 2. 3- ई ग मसाहयेश्वररी शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3. 3- ऊग कगमसाररी शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 4. 3- ॠग वयै षणवरी शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 5. 3- ललग वसारसाहरी शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 6. 3- ऐग इन्दशरसाणरी शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 7. 3- औग चसाममण्डसा शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 8. 3- अमः महसालक्ष्मरी शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-एतिसामः तिपतिरीयसावरणस्र दयेवतिसा: ससाङसा: ससायमधसामः सशकक्तिकसामः सवसाहनसामः सपकरवसारसामः सवरोर्वापचसारयैमः सम्पपकजतिसामः सन्तिकपर्वातिसामः सन्तिमषसामः सन्तिम नममः 3-अभरीष कसकदग मये दयेकह शरणसागति वत्सल| भक्त्यसा समपर्वाययेतमभ्यग तिपतिरीयसावरणसाचर्वान|ग | 3-तिपतिरीयसावरणये मसातिपकसाषक सकहति शशररीकक्षिपशरपशरससाद गणपतियये नममः 3-अनयेन तिपतिरीयसावरण पपजनयेन शशररीकक्षिपशरपशरससाद गणपकति समपरश रीति: समपरश सन: वरदरो भवतिम IV -चतिमरसार्वावरणग - भपपरम पपवसार्वाकद 1. 3- लसाग इन्दशरसाय समरसाकधपतियये ऐरसावतिवसाहनसाय सपकरवसारसाय नममः लग इन्दशर शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 2. 3- रसाग अग्नयये तियेजरोऽकधपतियये अजवसाहनसाय सपकरवसारसाय नममः रग अकग्न शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3. 3- टसाग यमसायपशरयेतिसाकधपतियये मकहषवसाहनसाय सपकरवसारसाय नममः टग यम शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 4. 3- क्षिसाग कनऋतियये रक्षिरोऽकधपतियये नरवसाहनसाय सपकरवसारसाय नममः क्षिग कनऋकति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 5. 3- वसाग वरुणसाय जलसाकधपतियये मकरवसाहनसाय सपकरवसारसाय नममः वग वरुण शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 6. 3- यसाग वसायवये पशरसाणसाध्पतियये रुरुवसाहनसाय सपकरवसारसाय नममः यग वसायम शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 7. 3- ससाग सरोमसाय नक्षितिशरसाकधपतियये अश्ववसाहनसाय सपकरवसारसाय नममः सग सरोम शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 8. 3- हसाग ईशसानसाय कवदसाकधपतियये वपषभवसाहनसाय सपकरवसारसाय नममः हग ईशसान शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3-एतिसामः चतिमरसार्वावरणस्र दयेवतिसा: ससाङसा: ससायमधसामः सशकक्तिकसामः सवसाहनसामः सपकरवसारसामः सवरोर्वापचसारयैमः सम्पपकजतिसामः सन्तिकपर्वातिसामः सन्तिमषसामः सन्तिम नममः 3-अभरीष कसकदग मये दयेकह शरणसागति वत्सल | भक्त्यसा समपर्वाययेतमभ्यग चतिमरसार्वावरणसाचर्वान|ग | 3-चतिमरसार्वावरणये कदक्पसालक सकहति शशररीकक्षिपशरपशरससाद गणपतियये नममः 3-अनयेन चतिमरसार्वावरण पपजनयेन शशररीकक्षिपशरपशरससाद गणपकति समपरश रीति: समपरश सन: वरदरो भवतिम IV - पञ्चमसावरणग -भपपरम पपवसार्वाकद 1. 3- वजशर शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 2. 3- शकक्ति शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 3. 3- दण्ड शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 4. 3- खड्ग शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 5. 3- पसाश शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 6. 3- ध्वज शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 7. 3- शङ्ख शशररीपसादमकसाग पपजयसाकम तिपर्वायसाकम नममः 8. 3- कतिशरशपल पपजयसाकम तिपर्वायसाकम नममः 3-एतिसामः पञ्चमसावरणस्र दयेवतिसा: ससाङसा: ससायमधसामः सशकक्तिकसामः सवसाहनसामः सपकरवसारसामः सवरोर्वापचसारयैमः सम्पपकजतिसामः सन्तिकपर्वातिसामः सन्तिमषसामः सन्तिम नममः 3-अभरीष कसकदग मये दयेकह शरणसागति वत्सल | भक्त्यसा समपर्वाययेतमभ्यग पञ्चमसावरणसाचर्वानग||

3- पञ्चमसावरणये कदक्पसालकसायमध सकहति शशररीकक्षिपशरपशरससाद गणपतियये नममः 3-अनयेन पञ्चमसावरण पपजनयेन शशररीकक्षिपशरपशरससाद गणपकति समपरश रीति: समपरश सन: वरदरो भवतिम

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF