Fourteen Kali

March 20, 2017 | Author: Kutticad Ramesh | Category: N/A
Share Embed Donate


Short Description

Download Fourteen Kali...

Description

1.

कौराणणवानन्दघनोर्भणरूऩाां उन्भेषभेषोबमबाजभन्त् | नीरीमते नीरकुरारमे मा ताां सष्ृ टिकारीां सततां नभार्भ ||

भन्रोदमा व्मोभरूऩा व्मोभस्था व्मोभवष्जणता | सवाण सवणववननभक् ुण ता ववश्वष्स्भन ् सष्ृ टिनार्िनी || मा करा ववश्वववबवा सटृ िथणकयणऺभा | मदन्त् िाष्न्तभामानत सष्ृ टिकारीनत सा स्भत ृ ा || ववश्वसांरृनतऩदे रमोष्झझते रीमसे मदद ननयां ित् र्िवे | सष्ृ टिकाल्मर्स ममा फदह् ऩदे क्षऺप्तभम्फ जगदािु गह् ृ मसे || 2. |वाष्जद्वमस्वीकृतवातचक्र प्रकान्तसांघट्टगभागभस्थाभ ् |

िुचचमणमास्तां गर्भतोऽचचणषा ताां िान्ताां नभार्भ ष्स्थनतनािकारीभ ् ||

हार्सनी ऩौद्गरी मेमां फाराग्रितकल्ऩना |कल्ऩते सवणदेहस्था ष्स्थनत् सगणस्म कारयणी || मदत्ु ऩन्ना तु सा दे वव ऩन ु स्तरैव रीमते | ताां वववि दे वदे वेि ष्स्थनतकारीां भहे श्वय || रब्धभास्मऩवनां च मा रृतां वातचक्रभचधतस्थष ु ी र्िवे |

ननगणभागभभहोष्झझतान्तया त्वां ष्स्थतां ग्रसर्स दह ष्स्थताष्म्फके || 3. उन्भन्मन्ता ननखिराथणगबाण मा बावसांहायननभेषभेनत | सदोददता सत्मुदमाम िून्माां सांहायकारीां भुददताां नभार्भ || चण्डकारी िुिवणाण माभत ुण ता ववश्वसांहायरूवऩणी | ृ ग्रसनोद्मता | बावाबावववननभक् तर सा मानत ववरमां सा च सांहायकार्रका ||

आत्भबावभखिरस्म जग्भुषी त्वां र्िवे ननयवचध् सदोददता | बावसांरृनतननभेषववग्रहा सांरृतां करमर्स ह्मनावनृ त् ||

4. भहाववनोदावऩणतभातच ृ क्र वीये न्रकासग्र ृ सऩानसक्ताभ ् |

यक्तीकृताां च प्ररमात्ममे ताां नभार्भ ववश्वाकृनतयक्तकारीभ ् ||

न चैषा चऺुषा ग्राह्मा न च सवेष्न्रमष्स्थता |ननगुणणा ननयहङ्काया यञ्जमेद्ववश्वभण्डरभ ् | सा करा तु मदत्ु ऩन्ना सा ऻेमा यक्तकर्रका ||

5.

डकरा बीषणा यौरा कुरकार्रननयाकुरा |अरक्ष्मा रक्ष्मननरणक्ष्मा सुकारी नाभ र्सविदा ||

कारऩावकभुिां र्िवान्तकां ववश्वभष्ब्धऩनततोदबफन्दव ु त् |

ऩूणत ण ाां वहनत मर दीष्प्तचचत ् घस्भयी त्वर्भह साधुकाल्मर्स || 6. सवाणथस ण ङ्कषणणसांमभस्म मभस्म मन्तुजग ण तो मभाम |

वऩुभह ण ाग्रासववरासयागात ् सङ्कषणमन्तीां प्रणभार्भ कारीभ ् ||

मभरूऩस्वरूऩस्था रूऩातीतस्वरूऩगा | सा करा रीमते मस्माां मभकारी तु सा स्भत ृ ा || एतदम्फ सदददन्तु नेनत न् िङ्कमा रृदद ववकल्ऩरऺण् |

मो मभ् स िरु काल्मते त्वमा बूतसांमभनकेर्रकोववद् || अम्फ कामणकयणे ननमच्छत् ऩूणचण चत्ऩदभहोत्सवष्त्वष् |

जष्ृ म्बतस्म रृदमे स्विङ्कमा त्वां मभस्म वऩुषार्स बीषणा || प्राण एष मभकार उच्मते भध्मवाहतनयु ष्ग्नभम्फ म् | रुरभेतदऩ ु नोम िां ऩयां तर सगणववभि ु ां कयोटमसौ || 7.

mṛtyukālī

भभेत्महङ्कायकराकराऩ ववस्पायहषोित गवणभत्ृ मु् |

ग्रस्तो ममाघस्भयसांववदां ताां नभाम्मकारोददतभत्ृ मुकारीभ ् || ओर्भत्मेषा कुरेिानी भत्ृ ्कारान्तऩानतनी | भत्ृ मुकारकरा मस्मा् प्रवविेद्ववग्रहां र्िवभ ् | तदा सा भत्ृ मुकारीनत ऻेमा चगरयसुताधव ||

ववत्तदायभुिबोग्मगार्भनी मा भभेत्मर्बभनतभणदोिता |

माप्महङ्कृनतयनात्भनन ष्स्थता भत्ृ मरू ु ऩभब ु मां तवासनभ ् || ववश्वभम्फ कुरुषे तवासनां भत्ृ मुसेचनभिष्ण्डतोदमा

चचद्ववकल्ऩभमभन्तरुद्मभां गाभनादहतजगत्क्रभाां घ्नती || 8.

rudrakālī

ववश्वां भहाकल्ऩववयाभकल्ऩ बवान्तबीभभ्रुकुदिभ्रभन्त्मा |

माश्रात्मनन्तप्रबवाचचणषा ताां नभार्भ बराां िुबबरकारीभ ् || इदां सवणभसवं मत ् सांहायान्तां तु ननत्मि् | कुदिरेऺणये िान्तग्रस्तभस्तर्भतां च मत ् ||

ततो फोधयसाववटिा स्ऩन्दभाना ननयाकुरा | दीचधतीनाां सहस्रां मद्वभेच्च वऩफते बि ृ भ् | सा करा रीमते मस्माां रुरकारीनत सा स्भत ृ ा ||

गभागभसग ु म्मस्था भहाफोधावरोककनी | भामाभरववननभक् ुण ता ववऻानाभत ृ नष्न्दनी ||

सवणरोकस्म कल्माणी रुरा रुरसुिप्रदा | मरैव िाम्मनत करा रुरकारीनत सा स्भत ृ ा | बेदस्म रावणाद्भरा बरर्सविकयीनत मा ||

सक्रभाक्रभववर्भश्रबावत स्त्वक्रभष्स्रतम चारुवीऺणा | तुमयण ष्श्भभणववक्रभैकबू स्त्वां क्रभबरगुणबीभकाल्मर्स || 9.

paramārkakālī

अस्तोददतद्वादिबानब ु ाष्ज मस्माां गता बगणर्ििा र्ििेव |

प्रिान्तधाष्म्न द्मुनतनािभेनत ताां नौम्मनन्ताां ऩयभाकणकारीभ ् ||

एकाककनी चैकवीया सस ु क्ष् ू भा सक्ष् ू भवष्जणता | ऩयभात्भऩदावस्था ऩयाऩयस्वरूवऩणी ||

सा करा ऩयरूऩेण मर सांरीमते र्िव् | सा करा ऩयभाकेनत ऻेमा बस्भाङ्गबूषण || 10. mārtāṇḍakālī भाताणण्डभाऩीतऩतङ्गचक्रां ऩतङ्गवत ् कारकरेन्धनाम |

कयोनत मा ववश्वयसान्तकाां ताां भाताणण्डकारीां सततां प्रणौर्भ || िब्दब्रह्भऩदातीता षट् बरांिान्तनवान्तगा | ब्रह्भाण्डिण्डादत्ु तीणाण भाताणण्डी भूनतणयव्ममा | सा करा रीमते मस्माां भाताणण्डी कार्रकोच्मते ||

मो भत ृ ाण्डननबभथणऩञ्चकां प्राखणन् स्पुयनत बाभमो यवव् | सांरृताधणभनभ ु न्तयारृतां तां फदह् सज ृ नत चाथणऩञ्चकभ ् ||

सांरृतोध्वणननकयस्तुतावचध व्मक्तभण्डतनुयम्फ बास्कयभ ् |

काररऺण करा प्रदीप्तमे त्वां दह ववश्वयसबऺभाष्स्थता || बूतचक्रभधुकोिसांबत ृ ां तत्तदथणभधु ऩातुभुत्सुका |

मन्भयीचचववषमा् सबास्कय् त्वरच ु ौ िरबवत्प्ररीमते || 11. kālāgnirudrakālī कारक्रभाक्रान्तददनेिचक्र क्रोडीकृतान्ताष्ग्नकराऩ उग्र् |

काराष्ग्नरुरो रमभेनत मस्माां ताां नौर्भ कारानररुरकारीभ ् || वयदा ववश्वरूऩा च गुणातीता ऩया करा | अघोषा सा स्वयायावा काराष्ग्नग्रसनोद्मता ||

ननयाभमा ननयाकाया मस्माां सा िाम्मनत स्पुिभ ् | काराष्ग्नरुरकारीनत सा ऻेमा भिवष्न्दत || 12. kālakālī नक्तां भहाबूतरमे श्भिाने ददक्िेचयीचक्रगणेन साकभ ् |

कारीां भहाकारभरां ग्रसन्तीां वन्दे ह्मचचन्त्माभननरानराबाभ ् || ऋतोझझवरा भहादीप्ता सम ण ोदिसभप्रबा | कराकरङ्कयदहता कारस्म करनोद्मता | ू क मर सा रमभाप्नोनत कारकारीनत सा स्भत ृ ा ||

म् श्भिान इह बत ू घस्भये यझमतेऽम्फ कयवीयनाभनन | ग्राहकां ग्रसर्स तां श्रुतां भहाकारभप्मसुहुतािदग्र ण ा् || ु ह

13. mahābhairavacaṇḍograghorakālī क्रभरमत्वाटिभयीचचचक्रसञ्चायचातुमणतुयीमसत्ताभ ् |

वन्दे भहाबैयवघोयचण्डकारीां कराकािििङ्ककाष्न्तभ ् ||

दिसप्तववसगणस्था भहाबैयवबीषणा | सांहयन ् बैयवान ् सवाणन ् ववश्वां च सयु ऩष्ू जत ||

सान्त् िाम्मनत मस्माां च सा स्माद्भरयतबैयवी | भहाबैयवचण्डोग्रघोयकारी ऩया च सा || 14. Kala samkarshini श्रीभत्सदार्िवऩदे ऽवऩ भहोग्रकारी बीभोत्किभ्रुकुदिये टमनत बङ्गबूर्भ् |

इत्माकर्म ऩयभाां ष्स्थनतभेत्म कार सङ्कवषणणीां बगवतीां हठतोऽचधनतटठे त ् || kAlInaya is practiced in the following manner. In shAkta yoga, kAlI is visualized in four aspects. It conducts all the divine functions in the fields: (1) absolute unity, (2) unity in diversity, and (3) complete diversity. While these are its main aspects, there is fourth, (4) the all-pervading aspect also. Each of these aspects of kAlI is supposed to be contemplated upon as it relates to the divine activities of creation, preservation and absorption. An example with creation would be: (1) the absolute unity of creation, (2) the absolute diversity of creation, (3) the unity in diversity of creation, (4) the all-pervading aspect of creation, and likewise with preservation and absorption. In this way, the number of kAlI-s amounts to twelve. The kAlIs constitute the shaktichakra. Personified as goddesses, these kAlIs have been eulogized in siddhanAtha’s kramastotra, certain stotras of abhinavagupta, chidgaganachandrikA of shrIvatsa (incorrectly identified as kAlidAsa) and a scriptural work named panchashatikA, quoted by jayaratha. All the poetic descriptions of kAlIs found in these work are merely symbolic in character, because the kAlI of Kashmir shaivism is the abstract divine power of the Supreme and not a deity with a subtle divine form, as in the kAlI in durgAsaptashatI. Practitioners of shAkta yoga practicing kAlInaya are to imagine themselves as the master of the shaktichakra. They visualize the divine role of these shaktis with respect to all of phenomenal existence appearing as the trinity of subject, object and the intermediate means of knowing, called respectively pramAtr, prameya and pramANa. The practitioners visualize this trinity in the twelve varieties appearing in creation, preservation, dissolution and absolute position. Then they imagine themselves as having assimilated all these phenomenal varieties, one by one, into their own Selves through their twelve divine shaktis visualized as the twelve kAlIs - absorbing them. This highly complex and abstract worship of kAlI in its many forms, which employs this special kind of contemplative imagination, and which is practiced through a clear conviction that everything is One - a pure-dualism, is significantly different from the ritualistic kAlI-worship prevalent in Bengal. This is true even though both forms of kAlI-worship are Tantric in origin and character. The above mentioned varieties of shAkta upAya such as yAga, homa etc. require a very deep and comprehensive form of contemplation, which absorbs simultaneously all phenomenal existence into the practitioner's infinite I-consciousness. This practice is so difficult that only the most accomplished yogins like abhinavagupta can use it successfully. shivAnandanAtha developed an easier type of shAktopAya by taking the above mentioned twelve categories in a definite order of succession and making them the targets, one by one, of contemplative meditation and subsequent absorption. As krama is the sanskrit word for succession, this easier type of shakta upAya came to be known as kramanaya. Much has been written about the kramanaya by different yogins, and jayaratha quotes many of them in his commentary on the tantrAloka. In fact, this krama method of shAktopAya became so popular with practitioners of the trika system in Kashmir that many teachers like jayaratha mentioned it alongwith the trika as an independent system.

This tendency to consider the krama system as separate, while still somewhat prevalent in abhinavagupta’s time, was actually only indicative of the popularity of kramanaya practice. Had it actually been an independent system of theology, it would have not have been discussed in such detail as an integral part and important variety of shAkta upAya, but to shAmbhava as well (tantrAloka III 250-53). It has also been discussed as an important element of the dhyAna type of ANava upAya (tantrAloka, II 2327; tantrasAra, 36). J C Chatterjee, the pioneer research scholar who worked on Kashmir Shaivism, was mistaken in announcing krama as an independent system of theological practice, and unfortunately most of today’s scholars have adopted his view without taking the above facts into consideration. In summary, the krama doctrine of the twelve kAlIs is an important element of all three upAyas and an integral part of the trika system. As such it cannot be considered an independent system of practice. This variety of shAktopaya, standing within the trika system, has enjoyed special popularity among the ancient practitioners of Kashmir shaivism. When students perfect the practice of shAkta yoga, their practice automatically attains the status and character of shAmbhava yoga. According to the philosophy, the shAmbhava and shAkta methods of yoga are meant only for those aspirants whom Lord paramashiva has blessed with a forceful divine grace. Only these special devotees find the intense interest and quickly attain success in the practice of these two superior types of yoga. shAmbhava is also known as abhedopAya, the monistic means of salvation, and shAkta is called bhedAbheda upAya, the mono-dualistic means. Svacchanda Bhairava dhyanam बरऩञ्चनमनां दे वां जिाभुकुिभष्ण्डतभ ् |

चन्रकोदिप्रतीकािां चन्राधणकृतिेियभ ् ||

ऩञ्चवक्रां वविाराऺां सऩणगोनासभष्ण्डतभ ् | वष्ृ श्चकैयष्ग्नवणाणबैहाणयेण तु ववयाष्जतभ ् || कऩारभाराबयणां िड्गिेिकधारयणभ ् |

ऩािाङ्कुिधयां दे वां ियहस्तां वऩनाककनभ ् || वयदाबमहस्तां च भुण्डिट्वाङ्गधारयणभ ् |

वीणाडभरुहस्तां च घण्िाहस्तां बरिूर्रनभ ् || वज्रदण्डकृऩािोऩां ऩयश्वामध ु हस्तकभ ् |

भुद्गये ण ववचचरेण वतुर ण ेन ववयाष्जतभ ् || र्सांहचभणऩयीधानां गजचभोत्तयीमकभ ् |

अटिादिबुजां दे वां नीरकण्ठां सत े सभ ् || ु ज

ब्रह्भाददकायणातीतां स्विक्त्मानन्दननबणयभ ् | नभार्भ ऩयभेिानां स्वच्छन्दां वीयनमकभ ् || Bhairava stotram

बूतबाववबवदथणगर्बणतां कारघस्भयभुऩास्मते वऩु् |

कारकवषणखण वहष्न्त मोचगन् कृटणत् प्रबनृ त ववश्वरूऩताभ ् ||

व्माप्तचयाचयबाववविेषां चचन्भमभेकभनन्तभनाददभ ् | बैयवनाथभनाथियण्मां

त्वन्भमचचत्ततमा रृदद वन्दे || १ || त्वन्भमभेतदिेषर्भदानीां बानत भभ त्वदनग्र ु हिक्त्मा | त्वां च भहे ि सदै व भभात्भा

स्वात्भभमां भभ तेन सभस्तभ ् || २ || स्वात्भनन ववश्वग(मे )ते त्वनम नाथे तेन न सांसनृ तबीनतकथाष्स्त | सत्स्ववऩ दध ु यण द्ु िववभोह-

रासववधानमषु कभणगणेषु || ३ || अन्तक भाां प्रनत भा दृिभेनाां क्रोधकयारतभाां ववननधेदह | िङ्कयसेवनचचन्तनधीयो बीषण बैयव िष्क्तभमोऽष्स्भ || ४ || इत्थभुऩोढबवन्भमसांवव-

द्दीचधनतदारयतबूरयतर्भस्र् | भत्ृ मम ु भान्तककभणवऩिाचै-

नाणथ नभोऽस्तु न जातु बफबेर्भ || ५ || प्रोददतसत्मववफोधभयीचचप्रेक्षऺतववश्वऩदाथणसतत्त्व् | बावऩयाभत ृ ननबणयऩूणे

त्व्महभात्भनन ननवनणृ तभेर्भ || ६ || भानसगोचयभेनत मदै व क्रेिदिाऽतनत ु ाऩववधारी | नाथ तदै व भभ त्वदबेद-

स्तोरऩयाभत ृ वष्ृ टिरुदे नत || ७ || िङ्कय सत्मर्भदां व्रतदान-

स्नानतऩो बवताऩववदारय | तावकिास्रऩयाभत ृ चचन्ता

स्मन्दनत चेतर्स ननवनणृ तधायाभ ् || ८ ||

नत्ृ मनत गामनत रृटमनत गाढां सांववददमां भभ बैयवनाथ |

त्वाां वप्रमभाप्म सुदिणनभेकां

दर ण भन्मजनै् सभमऻभ ् || ९ || ु ब वसुयसऩौषे कृटणदिम्माां

अर्बनवगप्ु त् स्तवर्भभभकयोत ् | मेन ववबब ण भरुसन्ताऩां ु व

िभमनत झदिनत जनस्म दमारु् || १० || || सभाप्तां स्तवर्भदां अर्बनवाख्मां ऩद्मनवकभ ् ||

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF