b4 9 Daily-khadgamala

March 19, 2017 | Author: Svastaananda Nath | Category: N/A
Share Embed Donate


Short Description

Download b4 9 Daily-khadgamala...

Description

;aefzaepcar pUja ñoòaçopacära püjä 1, Xyan<

1| ध्यानं

ihr{yv[a¡ hir[I— suv[Rrjtöja<

cNÔa< ihr{myI— lúmI— जत्वेदए m Aavh हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां छन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ञिम्त्कमेष्र्कमेष्रि— Xyayaim न्म्>

श्रीमत्कामेश्वरकामेश्वरीं ध्यायामि नमः 2 Aacmn<

2 आचमनं

ta< m Aavh jatvedae lúmImnpgaimnI— ySya< ihr{y< ivNdey< gamñ< pué;anh<

तां म आवह जातवेदो लक्ष्मीमनपगामिनीं यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं

@e< K¦I— सए> ञिम्त्कमेष्र्कमेष्रि< Aavahyaim न्म्>

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीम् आवाहयामि नमः 3 Aasn<

3 आसनं

AñpUva¡ rwmXya< hiStnadàmaeidnI— iïy< deivmupþye ïImaRdeiv ju;ta<

अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीं श्रियं देविमुपह्वये श्रीर्मादेवि जुषतां

@e< K¦I— सए> ञिम्त्कमेष्र्कमेष्रि— idVyrÆmyis ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं दिव्यरत्नमयसिंहासनारोहणं कल्पयामि नमः 4 प*<

4 पाद्यं

क ञिम्त्कमेष्र्कमेष्रि— प*< क्ल्प्यइम् न्म्> ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं पाद्यं कल्पयामि नमः 5 A¸y¡

5 अर्घ्यं

cNÔa< àÉasa< yzsa JvlNtI— iïy< laeke devjuòamudara<

ta< piÒnImI— zr[mh< àp*e=lúmImeR nZyta< Tva< v&[aeim छन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि

@e< K¦I— सए> ञिम्त्! कमेष्र्क्मेष्रि— ivze;am&t< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकमेश्वरीं विशेषामृतं कल्पयामि नमः 6 Aacmn<

6 आचमनं

AaidTyv[eR tpsae=ixjatae vnSpitStv v&]ae=w ibLv>

tSy )lain tpsanudNtu ya ANtrayaí baýa AlúmI> आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु या अन्तरायाश्च बाह्या अलक्ष्मीः

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि< Aacmn< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीम् आचमनं कल्पयामि नमः 7 õan<

7 स्नानं

%pEtu ma< devso> kIiÄRí mi[na sh

àaÊÉURtae=iSm raò+e=iSmn! kIiÄRm&इञ्< द्दतु मे

उपैतु मां देवसखः कीर्त्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्त्तिमृद्धिं ददातु मे

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— nanaivxaiÉ;ek वेईव्< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं नानाविधाभिषेक वैभवं कल्पयामि नमः 8 Al»ar<

8 अलङ्कारं

]uiTppasamla< JyeóamlúmI— nazyaMyh< AÉUitmsm&iÏ< c sva¡ in[uRd me g&hat!

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहं अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् @e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— इद्व्य् mhaeÚtal»अर्वेईव्< क्ल्प्यइम् न्म्> ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दिव्य महोन्नतालङ्कारवैभवं कल्पयामि नमः 9 Aaraxn<

9 आराधनं

gNxÖara< Êrax;a¡ इन्त्य्पुड< krIi;[I— $ष्रि— स्व्रीउतन< taimhaepþye इञ्य्<

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— ivze;araxn< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं विशेषाराधनं कल्पयामि नमः 10 xUp<

10 धूपं

mns> kammakªit< vacSsTymzImih

pzUna< êpmÚSy miy> ïI> ïyta< yz>

मनसः काममाकूतिं वाचस्सत्यमशीमहि पशूनां रूपमन्नस्य मयिः श्रीः श्रयतां यशः

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— xUp< Aaºapyaim xUpanNtr< Aacmn< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं धूपम् आघ्रापयामि धूपानन्तरम् आचमनं कल्पयामि नमः 11, दिप्< 11| दीपं

kÎRmen ंज ईउत मिय् स्मीव् kÎRm

iïy< vasy me k…le matr< pÒmailnI—

कर्द्दमेन प्रजा भूता मयि सम्भव कर्द्दम श्रियं वासय मे कुले मातरं पद्ममालिनीं

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— दिप्< क्ल्प्यइम् दिपन्न्त्र्< Aacmn< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दीपं कल्पयामि दीपानन्तरम् आचमनं कल्पयामि नमः 12 नेवे*<

12 नैवेद्यं

Aap> s&jNtu iõGxain ic¬It vs me g&he incdevI— matr< iïy< vasy me k…le

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे निचदेवीं मातरं श्रियं वासय मे कुले

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि< नेवे*< क्ल्प्यइम्

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं नैवेद्यं कल्पयामि ` ÉUÉuvSsuv> tTsivtuvRre{y< ÉgaeR devSy xImih

ixyae yae n> àcaedyat!

devsivt> àsuv>

ओम् भूभुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्

देवसवितः प्रसुवः

sTy< TvteRn piri;Ãaim Am&taepStr[mis सत्यं त्वर्तेन परिषिञ्जामि अमृतोपस्तरणमसि ंअ[अय् स्वह

प्राणाय स्वाहा

अपनय् स्वह

अपानाय स्वाहा

व्यनय् स्वह

व्यानाय स्वाहा

%दनय् स्वह

उदानाय स्वाहा

स्मनय् स्वह

समानाय स्वाहा

äü[e Svaha

ब्रह्मणे स्वाहा

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— ;f+सएपेत् इद्व्य्नेवे*< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं षड्रसोपेत दिव्यनैवेद्यं कल्पयामि नमः mXye अम्&त्पनिय्< क्ल्प्यइम् न्म्>

मध्ये अमृतपानीयं कल्पयामि नमः Am&taeipxanmis nEve*anNtr< Aacmn< kLpyaim nm>

अमृतोपिधानमसि नैवेद्यानन्तरम् आचमनं कल्पयामि नमः 13 त्म्बुल्<

AaÔa¡ pu:kir[I— puiò< ip¼¦a< pÒmailnI—

13 तम्बूलं

cNÔa< इह्र्{म्यि— lúmI— जत्वेदए m Aavh

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गळां पद्ममालिनीं छन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह @e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— क्पुर्र्तम्बुल्< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरताम्बूलं कल्पयामि नमः 14 kpURrarit

14 कर्पूरारति

AaÔa¡ y:kir[I— yiò< suv[a¡ hemmailnI—

sUya¡ ihr{myI— lúmI— जत्वेदए m Aavh आर्द्रां यष्करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

@e< K¦I— saE> ïImt! kameñrkameñrI— kpURrnIrajn< kLpyaim nm>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरनीराजनं कल्पयामि नमः kpURrnIrajanNtr< Aacmn< kLpyaim nm> r]a< xaryaim

कर्पूरनीराजानन्तरम् आचमनं कल्पयामि नमः रक्षां धारयामि 15 पु:paÃil

15 पुष्पाञ्जलि

त< m Aavh जत्वेदए lúmImnpgaimnI—

ySya< ihr{y< àÉUt< gavae daSyae=षन्! इव्न्देय्< pué;anh< तां म आवह जातवेदो लक्ष्मीमनपगामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहं

@e< K¦I— सए> ञिम्त्! कमेष्र्कमेष्रि— पु:paÃil< क्ल्प्यइम् न्म्>

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं पुष्पाञ्जलिं कल्पयामि नमः यएप< पु:p< वेद पु:प्वन्! ंजवन्! pzuman! ईवित्

cNÔmapa अप< पु:p< पु:प्वन्! ंजवन्! pzumaNÉvit योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति छन्द्रमापा अपां पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति cNÔmapa अपन्! पु:p< पु:प्वन्! ंजवन्! pzumaNÉvit

छन्द्रमापा अपान् पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति veddae´ mÙ pu:paÃil< smpRyaim

वेददोक्त मन्त्र पुष्पाञ्जलिं समर्पयामि

16 ंदि][ न्म्स्कर्< 16 प्रदक्षिण नमस्कारं

yalúmI isNxu स्मीव ÉUitxenu puêvsu> pÒaivñavsuÎeRvI स्कमए ju;ta< g&h<

यालक्ष्मी सिन्धु सम्भवा भूतिधेनु पुरूवसुः पद्माविश्वावसुर्द्देवी सकामो जुषतां गृहं mhalúMyE c ivÒhe

iv:[upTNyE c xImih

tÚae lúmI> ंचएद्यत्! महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात्

@e< K¦I— saE> pirvardevtasiht ïImt! kameñrkameñyER nm>

ऐं क्ळीं सौः परिवारदेवतासहित श्रीमत् कामेश्वरकामेश्वर्यै नमः AnNt kaeiq àdi][ nmSkaran! kLpyaim nm>

अनन्त कोटि प्रदक्षिण नमस्कारान् कल्पयामि नमः Aprax ]map[< pUja smpR[< bil

अपराध क्षमापणं पूजा समर्पणं बलि

devI ofœgmala zuÏmala mhamÙ inTyparay[ y}< देवी खड्गमाला शुद्धमाला महामन्त्र नित्यपारायण यज्ञं ` ञिमशे न्म्>

ओम् श्रीमात्रे नमः टर् पुज् द्वार पूज

@e< ळि— ञि— ळि— ईएर्वय् न्म्> ऐं ह्रीं श्रीं ह्रीं भैरवाय नमः @e< ळि— ञि— É< ÉÔka¦(E न्म्>

ऐं ह्रीं श्रीं भं bhadrakäÿyai namaù @e< ÿI— ïI— l< lMbaedray nm>

ऐं ह्रीं श्रीं लं लम्बोदराय नमः Aacmn<

आचमनं

@e< - AaTm तृव्< zaexyaim स्वह ऐं - आत्म तत्त्वं शोधयामि स्वाहा K¦I— इव्*अतृव्< zaexyaim स्वह

kÿéà विद्यातत्त्वं शोधयामि स्वाहा सए> - izvtÅv< zaexyaim स्वह

सौः - शिवतत्त्वं शोधयामि स्वाहा @e< - K¦I— - सए> स्व्र्तृव्< zaexyaim स्वह

ऐं - क्ळीं - सौः सर्वतत्त्वं शोधयामि स्वाहा

g[ez Xyan<

गणेश ध्यानं

zu¬aMbrxr< iv:[u< zizv[¡ ctuÉuRj<

àsÚvdn< Xyayet! svRiv¹aepzaNtye शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

s»ल्प्< सङ्कल्पं

mmaepaÄ smSt Êirt]य्टर ञिप्र्मेष्रि प्र्मेष्र् àITyw¡ mhas»Lp< kir:ye A*idne zuÉe zaeÉne muøteR mhta< àer[ya zr[agtaiÉrœ ASmaiÉ> i³yma[en éÔyamlaNtgRt %मम्हेष्र्स् ज्गित्प्शए> ञिक्मेष्रि क्मेष्र्यए> àsadisiÏÖara AiSmn! ÉUm{fle vÄRmanana< AiñNyaid revtIpyRNt

sÝiv, gayÈyaid nanaDNde_yae nm> kkar

É”arkaid pÂdzpIQiSwt pÂdzSvêp kameñrÉ”arka¼inlya_ya> pÂdzSvêp kameñrIÉ”airka É”ark devta_yae nm>

अस्य श्री देवी खड्गमाला शुद्धमालाक्रम महामन्त्रस्य वरुणादित्यादि पञ्चदश ऋषिभ्यो नमः, गायत्र्यादि नानाछन्देभ्यो नमः ककार भट्टारकादि पञ्चदशपीठस्थित पञ्चदशस्वरूप कामेश्वरभट्टारकाङ्गनिलयाभ्याः पञ्चदशस्वरूप कामेश्वरीभट्टारिका भट्टारक देवताभ्यो नमः

ळ< A¼‚òa_ya< न्म्>

ह्राम् अङ्गुष्टाभ्यां नमः

ÿI— tjRnI_ya< nm>

ह्रीं तर्जनीभ्यां नमः

ÿƒ< mXyma_ya< nm>

ह्रूं मध्यमाभ्यां नमः

ळे< अनैम्क_ya< न्म्>

ह्रैम् अनामिकाभ्यां नमः

ळए< kinióka_ya< न्म्>

ह्रौं कनिष्ठिकाभ्यां नमः ह्रः करतलकरपृष्ठाभ्यां नमः

ÿ> krtlkrp&óa_ya< nm>

ÿa< ùdyay nm>

ह्रां हृदयाय नमः

ळि— izrse स्वह

ह्रीं शिरसे स्वाहा

ÿƒ< izoayE v;qœ

ह्रूं शिखायै वषट्

ÿE< kvcay ÷<

ह्रैं कवचाय हुं

ÿaE< neÇÇyay vaE;qœ

ह्रौं नेत्रत्रयाय वौषट् ह्रः अस्त्राय फट्

ÿ> Aôay )qœ ÉuÉuRvSsuvrae< #it idGbNx>

भुर्भुवस्सुवरोम् इति दिग्बन्धः

, Xyan iptraE vNde ïI kmeñr dMptI

आनन्दोल्लासहसितौ पञ्चब्रह्मासनस्थितौ जगतः पितरौ वन्दे श्री कमेश्वर दम्पती pÂpUj पञ्चपूज l< - p&WVyaiTmkayE gNx< क्ल्प्यइम् न्म्>

h< - AakazaiTmkayE pu:p< kLpyaim nm>

लं - पृथ्व्यात्मिकायै गन्धं कल्पयामि नमः हं - आकाशात्मिकायै पुष्पं कल्पयामि नमः

y< - vYvaiTmkayE xUp< kLpyaim nm>

r< - AGNyaiTmkayE dIp< kLpyaim nm>

v< - Am&taiTmkayE nEde*< kLpyaim nm>

s< - svaRiTmkayE taMbUlaid

smStaepcaran! kLpyaim nm>

यं - वय्वात्मिकायै धूपं कल्पयामि नमः रं - अग्न्यात्मिकायै दीपं कल्पयामि नमः वं - अमृतात्मिकायै नैदेद्यं कल्पयामि नमः सं - सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि नमः

)ल्ञुइत् फलश्रुति

sa iv*a zuÏmala mhaisiÏàdaiynI

s'œ¢ame c jpeiÖ*a< rajaraò+Sy ivPlve sä विद्या शुद्धमाला महासिद्धिप्रदायिनी सङ्ग्रामे च जपेद्विद्यां राजाराष्ट्रस्य viplave Ai¶vatmha]aeÉe ÉUkMpe ÊinRimÄke

luFne tSkrÉye kaNtare sillPlve अग्निवातमहाक्षोभे भूकम्पे दुर्निमित्तके लुढने तस्करभये कान्तारे सलिलप्लवे smuÔyaniv]अएईए ÉUtàetaidke Éye

ApSmarJvrVyaix m&Tyu]amaidje ईये समुद्रयानविक्षोभे भूतप्रेतादिके भये अपस्मारज्वरव्याधि मृत्युक्षामादिजे भये zaikinpUtnay]r]>kª:म{fje ईये इम्शीएदे g&हीये Vysne:vaiÉcarke

शाकिनिपूतनायक्षरक्षःकूष्माण्डजे भये मित्रभेदे गृहभये व्यसनेष्वाभिचारके अन्ये:vipcdae;e;u मलम्ः< SmreÚr>

svaeRpÔvinmuR´> स]aiTzvmyae ईवेत्!

अन्येष्वपिचदोषेषु मालामन्त्रं स्मरेन्नरः सर्वोपद्रवनिर्मुक्तः साक्षात्शिवमयो bhavet AapTkale inTypUja< ivStraTkÄuRmalÉet! @kvar< jpXyan< svRpUja)l< lÉet!

आपत्काले नित्यपूजां विस्तरात्कर्त्तुमालभेत्

ekaväraà japadhyänaà sarvapüjäphalaà labhet nvavr[ devIna< liltayamhaEjs> kÇg[naêpae vedveda¼gaecr>

नवावरण देवीनां ललितायामहौजसः कत्रगणनारूपो वेदवेदाङ्गगोचरः svaRgmrhSyawR> Smr[aTpapnaiznI liltamhezaNya> balaiv*amhIysI

सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ललितामहेशान्याः बालाविद्यामहीयसी nrnarIvZykr< nreNÔvZykark<

ऐ[मइद्गु[एष्य्¡ rÃn< papÉÃn< नरनारीवश्यकरं नरेन्द्रवश्यकारकं अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनं तादव्र्[Swaiy devtav&NdmÙk<

बलम्ः< प्र्< guý< prNxamàkIiÄRt<

तत्तदावरणस्थायि देवतावृन्दमन्त्रकं बालामन्त्रं परं गुह्यं परन्धामप्रकीर्त्तितं suvaisnIv&Ndjaps*> svR )ldayk< laeks 2 ` nmae deVyE izvayE nm> 3 ` nmae devay jgiTpÇe nm> 4 ` nmae deVyE ज्ग्न्मशे न्म्> 5 ` न्मए deva_ya< @eKyêip_ya< nm> 6 ` nmae deva_ya< lIlaivnaeda_ya< nm>

7 ` nmae deva_ya< kaé{yiv¢ha_ya< nm>

8 ` न्मए deva_ya< Êòin¢ha_ya< न्म्> 9 ` न्मए deva_ya< izòpirpalka_ya<

1 ओम् नमो देवाय शिवाय नमः 2 ओम् नमो देव्यै शिवायै नमः 3 ओम् नमो देवाय जगत्पित्रे नमः 4 ओम् नमो देव्यै जगन्मात्रे नमः 5 ओम् नमो देवाभ्याम् ऐक्यरूपिभ्यां नमः 6 ओम् नमो देवाभ्यां लीलाविनोदाभ्यां नमः 7 ओम् नमो देवाभ्यां कारुण्यविग्रहाभ्यां नमः 8 ओम् नमो देवाभ्यां दुष्टनिग्रहाभ्यां नमः 9 ओम् नमो देवाभ्यां शिष्टपरिपालकाभ्यां

न्म्>

नमः

10 ` न्मए deva_ya< ह्य्र्»इव्हिन्

10 ओम् नमो देवाभ्यां हर्यङ्कविहीन हृदयाभ्यां नमः 11 ओम् नमो देवाभ्याम् अतिशयशुभफलप्रदाभ् यां नमः 12 ओम् नमो देवाभ्यां क्षिप्रप्रसादिभ्यां नमः 13 ओम् नमो देवाभ्यां बहुरूपिभ्यां नमः 14 ओम् नमो देवाभ्याम् अखिलाण्डकोटिब्रह्माण्डना यकाभ्यां नमः 15 ओम् नमो देवाभ्यां ब्रह्म विष्णु शिवात्मकाभ्यां नमः 16 ओम् नमो देवाभ्यां परब्रह्म स्वरूपाभ्यां नमः

ùdya_ya< nm>

11 ` nmae deva_ya<

AitzyzuÉ)làda_ya< nm> 12 ` nmae deva_ya< i]ààsaid_ya< nm>

13 ` nmae deva_ya< b֐ip_ya< nm> 14 ` nmae deva_ya<

Aiola{fkaeiqäüa{fnayka_ya< nm> 15 ` nmae deva_ya< äü iv:[u izvaTmka_ya< nm>

16 ` nmae deva_ya< präü Svêpa_ya< nm>

Aprax ]map[< aparädha kñamäpaëaà

Aprax shöai[ i³yNte =hinRz< mya

dasae=yimit ma< mTva ]mSv प्र्मेषिर् अपराध सहस्राणि क्रियन्ते ऽहर्निशं मया दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि mÙhIn< i³yahIn< Éi´hIn< mheñir

yTpUijt< mya deiv pirpU[¡ tdStu me मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि यत्पूजितं मया देवि परिपूर्णं tadastu me ANywa zr[< naiSt Tvmev zr[< mm

tSmaTkaé{yÉaven laek]em< sda k…é अन्यथा शरणं नास्ति त्वमेव शरणं मम तस्मात्कारुण्यभावेन लोकक्षेमं सदा कुरु बिल् svRiv¹k«Ñ(अए स्व्रीउते_yae ` ÿI— ÿƒ< )qœ Svaha

बलि

सर्वविघ्नकृद्भ्यो सर्वभूतेभ्यो ओम् ह्रीं ह्रूं फट् स्वाहा

àaTwRn

प्रार्त्थन

kameñir jnin kameñr jnk tvcr[aE mmzr[< kameñir jnin tvcr[aE mmzr[<

कामेश्वरि जननि कामेश्वर जनक तवचरणौ ममशरणं कामेश्वरि जननि तवचरणौ ममशरणं कमेष्र् jnk kameñir jnin k…é laeke ]em< kameñir jnin k…élaeke zaiNt<

कामेश्वर जनक कामेश्वरि जननि कुरु लोके क्षेमं कामेश्वरि जननि कुरुलोके शान्तिं ञि मशे न्म्>

श्री मात्रे नमः देवि ofœgmal

devé khaògamäla zuÏmal mhamÙm!

शुद्धमाल महामन्त्रं अमवस्ये 1 zuK¦àwm

अमावास्ये 1 शुक्ळप्रथम

ASy ïIzuÏzi´ sMbuXyNt mala mhamÙSy %pSweiNÔyaixóayI vé[aidTy \;ye nm> gayÇI DNdse nm> saiTvk

क्करी”arkpIQiSwt izvkameñra¼inlyayE कमेष्रि li¦tapraÉ”airkyE devtayE nm> @e< bIj, saE> kIlk

अस्य श्रीशुद्धशक्ति सम्बुध्यन्त माला महामन्त्रस्य उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषये नमः गायत्री छन्दसे नमः सात्विक ककारभट्टारकपीठस्थित शिवकामेश्वराङ्गनिलयायै कामेश्वरी लळितापराभट्टारिकयै देवतायै नमः ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, खड्गसिद्ध्यर्थे जपे विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼ न्यसए

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग ण्यासौ

Xyan< ध्यानम्

त†z< ofœgmaßaeit येन् hStiSwtenvE AòadzmhaÖIp sèaqœÉae´aÉiv:यित्

तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै अष्टादशमहाद्वीप सम्राट्भोक्ताभविष्यति pÂpUj

païcapüja 1, @e< ÿI— ïI— iÇpursuNdir

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरि

2, ùdydeiv

2| हृदयदेवि

3, izraedeiv

3| शिरोदेवि

4, izoadeiv

4| शिखादेवि

5, kvcdeiv

5| kavacadevi

6, neÇdeiv

6| netradevi

7, Aôdeiv

7| astradevi

8, कमेषिर्

8| कामेश्वरि

9, ईग्मैलिन्

9| भगमालिनि

10, inTyi¬Úe

10| नित्यक्लिन्ने

11, ईएई{fe

11| भेरुण्डे

12, viûvaisin

12| वह्निवासिनि

13, mhav¿eñir

13| महावज्रेश्वरि

14, izvËit

14| शिवदूति

15, Tvirte

15| tvarite

16, k…lsuNdir

16| kulasundari

17, inTye

17| nitye

18, nIlptake

18| नीलपताके

19, ivjye

19| vijaye

20, svRm¼le

20| सर्वमङ्गले

21, Jvalamailin

21| ज्वालामालिनि

22, इच्शे

22| citre

23, mhainTye

23| महानित्ये

24, प्र्मेष्र्प्र्मेष्रिमिय्

24| परमेश्वरपरमेश्वरीमयि

25, imÇezmiy

25| मित्रेशमयि

26, ;óIzmiy

26| षष्ठीशमयि

27, %fœfIzmiy

27| उड्डीशमयि

28, cyaRnawmiy

28| चर्यानाथमयि

29, laepamuÔamiy

29| लोपामुद्रामयि

30, AgSTymiy

30| agastyamayi

31, kaltapnmiy

31| कालतापनमयि

32, xmaRcayRmiy

32| धर्माचार्यमयि

33, mu´kezIñrmiy

33| मुक्तकेशीश्वरमयि

34, dIpklanawmiy

34| दीपकलानाथमयि

35, इव्:[उदेव्मिय्

35| विष्णुदेवमयि

36, àÉakrdevmiy

36| प्रभाकरदेवमयि

37, tejaedevmiy

37| tejodevamayi

38, mnaejdevmiy

38| manojadevamayi

39, kLya[devmiy

39| कल्याणदेवमयि

40, rÆdevmiy

40| ratnadevamayi

41, vasudevmiy

41| वासुदेवमयि

42, ञिरमन्न्द्मिय्

42| श्रीरामानन्दमयि

43, Ai[maisÏe

43| अणिमासिद्धे

44, li"maisÏe

44| लघिमासिद्धे

45, mihmaisÏe

45| महिमासिद्धे

46, $izTvisÏe

46| ईशित्वसिद्धे

47, vizTvisÏe

47| वशित्वसिद्धे

48, àakaMyisÏe

48| प्राकाम्यसिद्धे

49, Éui´isÏe

49| भुक्तिसिद्धे

50, #½aisÏe

50| इच्चासिद्धे

51, àaiÝisÏe

51| प्राप्तिसिद्धे

52, svRkamisÏe

52| सर्वकामसिद्धे

53, äaiü

53| ब्राह्मि

54, महेषिर्

54| माहेश्वरि

55, कएमैर्

55| कौमारि

56, वे:[इव्

56| वैष्णवि

57, वरैः

57| वाराहि

58, maheiNÔ

58| माहेन्द्रि

59, चमु{fe

59| चामुण्डे

60, mhaliúm

60| महालक्ष्मि

61, svRs'œ]aeiÉi[

61| सर्वसङ्क्षोभिणि

62, svRivÔaivi[

62| सर्वविद्राविणि

63, svaRki;Ri[

63| सर्वाकर्षिणि

64, svRvz»ir

64| सर्ववशङ्करि

65, svaeRNmaidin

65| सर्वोन्मादिनि

66, svRmha»‚ze

66| सर्वमहाङ्कुशे

67, svRoecir

67| sarvakhecari

68, svRbIje

68| सर्वबीजे

69, svRyaene

69| sarvayone

70, स्व्रिशो{fe

70| सर्वत्रिखण्डे

71, ÇElaeKymaehnc³Svaimin

71| त्रैलोक्यमोहनचक्रस्वामिनि प्रकटयोगिनि

72, kamaki;Ri[

72| कामाकर्षिणि

73, बुञ्(aki;Ri[

73| बुद्ध्याकर्षिणि

74, Ah»araki;Ri[

74| अहङ्काराकर्षिणि

75, zBdaki;Ri[

75| शब्दाकर्षिणि

76, SpzaRki;Ri[

76| स्पर्शाकर्षिणि

77, êpaki;Ri[

77| रूपाकर्षिणि

78, rsaki;Ri[

78| रसाकर्षिणि

79, gNxaki;Ri[

79| गन्धाकर्षिणि

80, icÄaki;Ri[

80| चित्ताकर्षिणि

àkqyaeigin

81, xEyaRki;Ri[

81| धैर्याकर्षिणि

82, Sm&Tyaki;Ri[

82| स्मृत्याकर्षिणि

83, namaki;Ri[

83| नामाकर्षिणि

84, bIjaki;Ri[

84| बीजाकर्षिणि

85, AaTmaki;Ri[

85| आत्माकर्षिणि

86, अम्&taki;Ri[

86| अमृताकर्षिणि

87, zrIraki;Ri[

87| शरीराकर्षिणि

88, svaRzapirpUrkc³Svaimin

88| सर्वाशापरिपूरकचक्रस्वामिनि गुप्तयोगिनि

89, An¼k…सुमे

89| अनङ्गकुसुमे

90, An¼meole

90| अनङ्गमेखले

91, An¼mdne

91| अनङ्गमदने

92, An¼mdnature

92| अनङ्गमदनातुरे

93, An¼reoe

93| अनङ्गरेखे

94, An¼veigin

94| अनङ्गवेगिनि

95, An¼a»‚ze

95| अनङ्गाङ्कुशे

96, An¼mailin

96| अनङ्गमालिनि

97, svRs'œ]अएई[c³Svaimin

97| सर्वसङ्क्षोभणचक्रस्वामिनि गुप्ततरयोगिनि

98, svRs'œ]aeiÉi[

98| सर्वसङ्क्षोभिणि

99, svRivÔaivi[

99| सर्वविद्राविणि

100, svaRki;Ri[

100| सर्वाकर्षिणि

101, svR’aidin

101| सर्वह्लादिनि

102, svRsMmaeihin

102| sarvasammohini

103, svRStiMÉin

103| sarvastambhini

104, स्व्र्ज्&इमीइ[

104| सर्वजृम्भिणि

105, svRvz»ir

105| सर्ववशङ्करि

106, svRriÃin

106| सर्वरञ्जिनि

107, svaeRNmaidin

107| सर्वोन्मादिनि

108, svaRwRsaixke

108| सर्वार्थसाधिके

109, svRsMpiÄpUiri[

109| सर्वसम्पत्तिपूरिणि

guÝyaeigin

guÝtryaeigin

110, svRmÙmiy

110| sarvamantramayi

111, svRÖNÖ]y»ir

111| सर्वद्वन्द्वक्षयङ्करि

112, svRsaEÉaGydaykc³Svaimin

112| सर्वसौभाग्यदायकचक्रस्वामिनि सम्प्रदाय योगिनि 113| सर्वसिद्धिप्रदे

sMàday yaeigin

113, svRisiÏàde 114, svRsMpTàde

114| sarvasampatprade

115, svRiày»ir

115| सर्वप्रियङ्करि

116, svRm¼lkairi[

116| सर्वमङ्गलकारिणि

117, स्व्र्कम्ंदे

117| सर्वकामप्रदे

118, svRÊ>ओइव्मएइचिन्

118| सर्वदुःखविमोचिनि

119, svRm&Tyuàzmin

119| सर्वमृत्युप्रशमनि

120, svRiv¹invairi[

120| सर्वविघ्ननिवारिणि

121, svaR¼suNdir

121| सर्वाङ्गसुन्दरि

122, svRsaEÉaGydaiyin

122| सर्वसौभाग्यदायिनि

123, svaRwRsaxkc³Svaimin

123| सर्वार्थसाधकचक्रस्वामिनि कुलोत्तीर्णयोगिनि

124, svR}e

124| सर्वज्ञे

125, svRz´e

125| सर्वशक्ते

126, स्वेर्ष्य्र्ंदैयिन्

126| सर्वैश्वर्यप्रदायिनि

127, स्व्}अन्मिय्

127| सवज्ञानमयि

128, svRVyaixivnaizin

128| सर्वव्याधिविनाशिनि

129, svaRxarSvêpe

129| सर्वाधारस्वरूपे

130, स्व्र्पफ्रे

130| सर्वपापहरे

131, svaRnNdmiy

131| सर्वानन्दमयि

132, स्व्र्र्]aSvêipi[

132| सर्वरक्षास्वरूपिणि

133, sveRiPst)làde

133| sarvepsitaphalaprade

134, स्व्र्र्]akrc³Svaimin

134| सर्वरक्षाकरचक्रस्वामिनि निगर्भयोगिनि

135, vizin

135| वशिनि

136, कमेषिर्

136| कामेश्वरि

k…laeÄI[Ryaeigin

ingÉRyaeigin

137, maeidin

137| modini

138, ivmle

138| vimale

139, Aé[e

139| अरुणे

140, jiyin

140| jayini

141, स्वेर्षिर्

141| सर्वेश्वरि

142, kaEilin

142| kaulini

143, svRraeghrc³Svaimin

143| सर्वरोगहरचक्रस्वामिनि रहस्ययोगिनि

144, bai[in

144| बाणिनि

145, caipin

145| चापिनि

146, paizin

146| पाशिनि

147, A»‚izin

147| अङ्कुशिनि

148, म्हकमेषिर्

148| महाकामेश्वरि

149, mhav¿eñir

149| महावज्रेश्वरि

150, mhaÉgmailin

150| महाभगमालिनि

151, म्हञिसुन्द्रि

151| महाश्रीसुन्दरी

152, svRisiÏàdc³Svaimin

152| सर्वसिद्धिप्रदचक्रस्वामिनि अतिरहस्ययोगिनि

153, ञि ञि म्हई”ऐर्के

153| श्री श्री महाभट्टारिके

154, svaRnNdmyc³Svaimin

154| सर्वानन्दमयचक्रस्वामिनि परापररहस्ययोगिनि

155, iÇpure

155| tripure

156, iÇpureiz

156| त्रिपुरेशि

157, iÇpursuNdir

157| tripurasundari

158, iÇpurvaisin

158| त्रिपुरवासिनि

159, इश्पुरञि>

159| त्रिपुराश्रीः

160, iÇpurmailin

160| त्रिपुरमालिनि

161, iÇpurisÏe

161| tripurasiddhe

162, iÇpuraMb

162| त्रिपुराम्ब

163, mhaiÇpursuNdir

163| महात्रिपुरसुन्दरि

164, म्हम्हेषिर्

164| महामहेश्वरि

rhSyyaeigin

AitrhSyyaeigin

praprrhSyyaeigin

165, mhamharai}

165| महामहाराज्ञि

166, mhamhaz´e

166| महामहाशक्ते

167, mhamhaguÝe

167| महामहागुप्ते

168, म्हम्ह}Ýe

168| महामहाज्ञप्ते

169, mhamhanNde

169| mahämahänande

170, mhamhaSkNxe

170| महामहास्कन्धे

171, mhamhazye

171| महामहाशये

172, म्हम्ह ïIc³ngrsaèai}

172| महामहा श्रीचक्रनगरसाम्राज्ञि नमस्ते नमस्ते नमस्ते नमः स्वाहा श्रीं ह्रीम् ऐं

nmSte nmSte nmSte nm> Svaha ïI— ÿI— @e<

number of letters in this mala 1031 ---------------------------------------------------------------------

zuÏmal mhamÙm!

çuddhamäla mahämantraà zuK¦iÖtIy 2 k«:[ctudRiz

शुक्ळद्वितीय 2 कृष्णचतुर्दशि

ASy ïIzuÏzi´nmaeNt mala mhamÙSy paiYviNÔyaixóayI imÇaidTy \;ye nm> %i:[kœ DNdse nm> Éaegt @kar

É”arkpIQiSwt @kvIrkameñra¼inlyayE @klali¦tamhaÉ”airkayE devtayE nm> @e< bIj, saE> kIlk

अस्य श्रीशुद्धशक्तिनमोन्त माला महामन्त्रस्य पाय्विन्द्रियाधिष्ठायी मित्रादित्य ऋषये नमः उष्णिक् छन्दसे नमः भोगत एकार भट्टारकपीठस्थित एकवीरकामेश्वराङ्गनिलयायै एकलालळितामहाभट्टारिकायै देवतायै नमः ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, पातुकासिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼Nysa>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गन्यसाः Xyan<

ध्यानम्

त†z< paÊkayuGmmaßaeit tvÉi´mane ywa³m[ मशे[ ][aiôÉuvn³m>

तादृशं पादुकायुग्ममाप्नोति तवभक्तिमाने यथाक्रमण मात्रेण क्षणास्त्रिभुवनक्रमः pÂpUj

païcapüja 1, @e< ÿI— ïI— iÇpursuNdyER nm> paÊka< pUjyaim

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दर्यै

2, ùdydeVyE nm> paÊka< pUjyaim 3, izraedeVyE nm> paÊka< pUjyaim 4, izoadeVyE nm> paÊka< pUjyaim 5, kvcdeVyE nm> paÊka< pUjyaim 6, neÇdeVyE nm> paÊka< pUjyaim 7, AôdeVyE nm> paÊka< pUjyaim 8, kameñyER nm> paÊka< pUjyaim 9, ÉgmailNyE nm> paÊka< pUjyaim 10, inTyi¬ÚayE nm> paÊka< pUjyaim 11, Éeé{fayE nm> paÊka< pUjyaim 12, viûvaisNyE nm> paÊka< pUjyaim 13, mhav¿eñrayE nm> paÊka< pUjyaim 14, izvËTyE nm> paÊka< pUjyaim 15, TvirtayE nm> paÊka< pUjyaim 16, k…lsuNdyER nm> paÊka< pUjyaim 17, inTyayE nm> paÊka< pUjyaim 18, nIlptakayE nm> paÊka< pUjyaim 19, ivjyayE nm> paÊka< पुज्यैम् 20, svRm¼layE न्म्> paÊka< पुज्यैम् 21, ज्वलमैल्न्ये न्म्> paÊka< पुज्यैम् 22, इच्शये न्म्> paÊka< pUjyaim 23, mhainTyayE nm> paÊka< pUjyaim

नमः पादुकां पूजयामि 2| हृदयदेव्यै नमः पादुकां पूजयामि 3| शिरोदेव्यै नमः पादुकां पूजयामि 4| शिखादेव्यै नमः पादुकां पूजयामि 5| कवचदेव्यै नमः पादुकां पूजयामि 6| नेत्रदेव्यै नमः पादुकां पूजयामि 7| अस्त्रदेव्यै नमः पादुकां पूजयामि 8| कामेश्वर्यै नमः पादुकां पूजयामि 9| भगमालिन्यै नमः पादुकां पूजयामि 10| नित्यक्लिन्नायै नमः पादुकां पूजयामि 11| भेरुण्डायै नमः पादुकां पूजयामि 12| वह्निवासिन्यै नमः पादुकां पूजयामि 13| महावज्रेश्वरायै नमः पादुकां पूजयामि 14| शिवदूत्यै नमः पादुकां पूजयामि 15| त्वरितायै नमः पादुकां पूजयामि 16| कुलसुन्दर्यै नमः पादुकां पूजयामि 17| नित्यायै नमः पादुकां पूजयामि 18| नीलपताकायै नमः पादुकां पूजयामि 19| विजयायै नमः पादुकां पूजयामि 20| सर्वमङ्गलायै नमः पादुकां पूजयामि 21| ज्वालामालिन्यै नमः पादुकां पूजयामि 22| चित्रायै नमः पादुकां पूजयामि 23| महानित्यायै नमः पादुकां पूजयामि

24, prmeñrprmeñyER nm> paÊka< pUjyaim 25, imÇezmYyE nm> paÊka< pUjyaim 26, ;óIzmYyE nm> paÊka< pUjyaim 27, %fœfIzmYyE nm> paÊka< pUjyaim 28, cyaRnawNwmYyE nm> paÊka< pUjyaim 29, laepamuÔamYyE nm> paÊka< pUjyaim 30, AgSTymYyE nm> paÊka< pUjyaim 31, kaltapnmYyE nm> paÊka< pUjyaim 32, xmaRcayRmYyE nm> paÊka< pUjyaim 33, mu´kezIñrmYyE nm> paÊka< pUjyaim 34, dIpklanawmYyE nm> paÊka< pUjyaim 35, iv:[udevmYyE nm> paÊka< pUjyaim 36, àÉakrdevmYyE nm> paÊka< pUjyaim 37, tejaedevmYyE nm> paÊka< pUjyaim 38, mnaejdevmYyE nm> paÊka< pUjyaim 39, kLya[devmYyE nm> paÊka< pUjyaim 40, vasudevmYyE nm> paÊka< pUjyaim 41, rÆdevmYyE nm> paÊka< pUjyaim 42, ïIramanNdmYyE nm> paÊka< pUjyaim 43, Ai[maisÏ(E nm> paÊka< pUjyaim 44, li"maisÏ(E nm> paÊka< pUjyaim 45, mihmaisÏ(E nm> paÊka< pUjyaim

24| परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि 25| मित्रेशमय्यै नमः पादुकां पूजयामि 26| षष्ठीशमय्यै नमः पादुकां पूजयामि 27| उड्डीशमय्यै नमः पादुकां पूजयामि 28| चर्यानाथन्थमय्यै नमः पादुकां पूजयामि 29| लोपामुद्रामय्यै नमः पादुकां पूजयामि 30| अगस्त्यमय्यै नमः पादुकां पूजयामि 31| कालतापनमय्यै नमः पादुकां पूजयामि 32| धर्माचार्यमय्यै नमः पादुकां पूजयामि 33| मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि 34| दीपकलानाथमय्यै नमः पादुकां पूजयामि 35| विष्णुदेवमय्यै नमः पादुकां पूजयामि 36| प्रभाकरदेवमय्यै नमः पादुकां पूजयामि 37| तेजोदेवमय्यै नमः पादुकां पूजयामि 38| मनोजदेवमय्यै नमः पादुकां पूजयामि 39| कल्याणदेवमय्यै नमः पादुकां पूजयामि 40| वासुदेवमय्यै नमः पादुकां पूजयामि 41| रत्नदेवमय्यै नमः पादुकां पूजयामि 42| श्रीरामानन्दमय्यै नमः पादुकां पूजयामि 43| अणिमासिद्ध्यै नमः पादुकां पूजयामि 44| लघिमासिद्ध्यै नमः पादुकां पूजयामि 45| महिमासिद्ध्यै नमः पादुकां पूजयामि

46, $izTvisÏ(E nm> paÊka< pUjyaim 47, vizTvisÏ(E nm> paÊka< pUjyaim 48, àakaMyisÏ(E nm> paÊka< pUjyaim 49, Éui´isÏ(E nm> paÊka< pUjyaim 50, #½aisÏ(E nm> paÊka< pUjyaim 51, àaiÝisÏ(E nm> paÊka< pUjyaim 52, svRkamisÏ(E nm> paÊka< pUjyaim 53, äaü(E nm> paÊka< pUjyaim 54, maheñyER nm> paÊka< pUjyaim 55, kaEmayER nm> paÊka< pUjyaim 56, vE:[VyE nm> paÊka< pUjyaim 57, varaýE nm> paÊka< pUjyaim 58, maheNÕE nm> paÊka< pUjyaim 59, camuNfayE nm> paÊka< pUjyaim 60, mhalúMyE nm> paÊka< pUjyaim 61, svRs'œ]aeiÉ{yE nm> paÊka< pUjyaim 62, svRivÔaiv{yE nm> paÊka< pUjyaim 63, svaRki;R{yE nm> paÊka< pUjyaim 64, svRvz»yER nm> paÊka< pUjyaim 65, svaeRNmaidNyE nm> paÊka< pUjyaim 66, svRmha»‚zayE nm> paÊka< pUjyaim 67, svRoecrayE nm> paÊka< pUjyaim

46| ईशित्वसिद्ध्यै नमः पादुकां पूजयामि 47| वशित्वसिद्ध्यै नमः पादुकां पूजयामि 48| प्राकाम्यसिद्ध्यै नमः पादुकां पूजयामि 49| भुक्तिसिद्ध्यै नमः पादुकां पूजयामि 50| इच्चासिद्ध्यै नमः पादुकां पूजयामि 51| प्राप्तिसिद्ध्यै नमः पादुकां पूजयामि 52| सर्वकामसिद्ध्यै नमः पादुकां पूजयामि 53| ब्राह्म्यै नमः पादुकां पूजयामि 54| माहेश्वर्यै नमः पादुकां पूजयामि 55| कौमार्यै नमः पादुकां पूजयामि 56| वैष्णव्यै नमः पादुकां पूजयामि 57| वाराह्यै नमः पादुकां पूजयामि 58| माहेन्द्र्यै नमः पादुकां पूजयामि 59| चामुन्डायै नमः पादुकां पूजयामि 60| महालक्ष्म्यै नमः पादुकां पूजयामि 61| सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि 62| सर्वविद्राविण्यै नमः पादुकां पूजयामि 63| सर्वाकर्षिण्यै नमः पादुकां पूजयामि 64| सर्ववशङ्कर्यै नमः पादुकां पूजयामि 65| सर्वोन्मादिन्यै नमः पादुकां पूजयामि 66| सर्वमहाङ्कुशायै नमः पादुकां पूजयामि 67| सर्वखेचरायै नमः पादुकां पूजयामि

68, svRbIjayE nm> paÊka< pUjyaim 69, svRyaenye nm> paÊka< pUjyaim 70, svRiÇo{f(E nm> paÊka< pUjyaim 71, ÇElaeKymaehnc³SvaimNyE àkqyaeigNyE nm> paÊka< pUjyaim

72, kamaki;R{yE nm> paÊka< pUjyaim 73, buÏ(aki;R{yE nm> paÊka< pUjyaim 74, Ah»araki;R{yE nm> paÊka< pUjyaim 75, zBdaki;R{yE nm> paÊka< pUjyaim 76, SpzaRki;R{yE nm> paÊka< pUjyaim 77, êpaki;R{yE nm> paÊka< pUjyaim 78, rsaki;R{yE nm> paÊka< pUjyaim 79, gNxaki;R{yE nm> paÊka< pUjyaim 80, icÄaki;R{yE nm> paÊka< pUjyaim 81, xEyaRki;R{yE nm> paÊka< pUjyaim 82, Sm&Tyaki;R{yE nm> paÊka< pUjyaim 83, namaki;R{yE nm> paÊka< pUjyaim 84, bIjaki;R{yE nm> paÊka< pUjyaim 85, AaTmaki;R{yE nm> paÊka< pUjyaim 86, Am&taki;R{yE nm> paÊka< pUjyaim 87, zrIraki;R{yE nm> paÊka< pUjyaim 88, svaRzapirpUrkc³SvaimNyE guÝyaeigNyE nm> paÊka< pUjyaim

68| सर्वबीजायै नमः पादुकां पूजयामि 69| सर्वयोनये नमः पादुकां पूजयामि 70| सर्वत्रिखण्ड्यै नमः पादुकां पूजयामि 71| त्रैलोक्यमोहनचक्रस्वामिन्यै प्रकटयोगिन्यै नमः पादुकां पूजयामि 72| कामाकर्षिण्यै नमः पादुकां पूजयामि 73| बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि 74| अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि 75| शब्दाकर्षिण्यै नमः पादुकां पूजयामि 76| स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि 77| रूपाकर्षिण्यै नमः पादुकां पूजयामि 78| रसाकर्षिण्यै नमः पादुकां पूजयामि 79| गन्धाकर्षिण्यै नमः पादुकां पूजयामि 80| चित्ताकर्षिण्यै नमः पादुकां पूजयामि 81| धैर्याकर्षिण्यै नमः पादुकां पूजयामि 82| स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि 83| नामाकर्षिण्यै नमः पादुकां पूजयामि 84| बीजाकर्षिण्यै नमः पादुकां पूजयामि 85| आत्माकर्षिण्यै नमः पादुकां पूजयामि 86| अमृताकर्षिण्यै नमः पादुकां पूजयामि 87| शरीराकर्षिण्यै नमः पादुकां पूजयामि 88| सर्वाशापरिपूरकचक्रस्वामिन्यै गुप्तयोगिन्यै नमः पादुकां पूजयामि

89, An¼k…sumayE nm> paÊka< pUjyaim 90, An¼meolayE nm> paÊka< pUjyaim 91, An¼mdNyE nm> paÊka< pUjyaim 92, An¼mdnaturayE nm> paÊka< pUjyaim 93, An¼reoayE nm> paÊka< pUjyaim 94, An¼veigNyE nm> paÊka< pUjyaim 95, An¼a»‚zayE nm> paÊka< pUjyaim 96, An¼mailNyE nm> paÊka< pUjyaim 97, svRs'œ]अएई[c³SvaimNyE guÝtryaeigNyE न्म्> paÊka< pUjyaim

98, svRs'œ]aeiÉ{yE nm> paÊka< pUjyaim 99, svRivÔaiv{yE nm> paÊka< pUjyaim 100, svaRki;R{yE nm> paÊka< pUjyaim 101, svR’aidNyE nm> paÊka< pUjyaim 102, svRsMmaeihNyE nm> paÊka< pUjyaim 103, svRStiMÉNyE nm> paÊka< pUjyaim 104, svRj&iMÉ{yE nm> paÊka< pUjyaim 105, svRvz»yER nm> paÊka< pUjyaim 106, svRriÃNyE nm> paÊka< pUjyaim 107, svaeRNmaidNyE nm> paÊka< pUjyaim 108, svaRwRsaixkayE nm> paÊka< pUjyaim 109, svRsMpiÄpUir{yE nm> paÊka< pUjyaim 110, svRmÙmYyE nm> paÊka< pUjyaim

89| अनङ्गकुसुमायै नमः पादुकां पूजयामि 90| अनङ्गमेखलायै नमः पादुकां पूजयामि 91| अनङ्गमदन्यै नमः पादुकां पूजयामि 92| अनङ्गमदनातुरायै नमः पादुकां पूजयामि 93| अनङ्गरेखायै नमः पादुकां पूजयामि 94| अनङ्गवेगिन्यै नमः पादुकां पूजयामि 95| अनङ्गाङ्कुशायै नमः पादुकां पूजयामि 96| अनङ्गमालिन्यै नमः पादुकां पूजयामि 97| सर्वसङ्क्षोभणचक्रस्वामिन्यै गुप्ततरयोगिन्यै नमः पादुकां पूजयामि 98| सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि 99| सर्वविद्राविण्यै नमः पादुकां पूजयामि 100| सर्वाकर्षिण्यै नमः पादुकां पूजयामि 101| सर्वह्लादिन्यै नमः पादुकां पूजयामि 102| सर्वसम्मोहिन्यै नमः पादुकां पूजयामि 103| सर्वस्तम्भिन्यै नमः पादुकां पूजयामि 104| सर्वजृम्भिण्यै नमः पादुकां पूजयामि 105| सर्ववशङ्कर्यै नमः पादुकां पूजयामि 106| सर्वरञ्जिन्यै नमः पादुकां पूजयामि 107| सर्वोन्मादिन्यै नमः पादुकां पूजयामि 108| सर्वार्थसाधिकायै नमः पादुकां पूजयामि 109| सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि 110| सर्वमन्त्रमय्यै नमः

111, svRÖNÖ]y»yER nm> paÊka< pUjyaim 112, svRsaEÉaGydaykc³SvaimNyE sMàday yaeigNyE nm> paÊka< pUjyaim

113, svRisiÏàdayE nm> paÊka< pUjyaim 114, svRsMpTàdayE nm> paÊka< pUjyaim 115, svRiày»yER nm> paÊka< pUjyaim 116, svRm¼lkair{yE nm> paÊka< pUjyaim 117, svRkamàdayE nm> paÊka< pUjyaim 118, svRÊ>oivmaecNyE nm> paÊka< pUjyaim 119, svRm&TyuàzmNyE nm> paÊka< pUjyaim 120, svRiv¹invair{yE nm> paÊka< pUjyaim 121, svaR¼suNdyER nm> paÊka< pUjyaim 122, svRsaEÉaGydaiyNyE nm> paÊka< pUjyaim 123, svaRwRsaxkc³SvaimNyE

k…लएआइ[र्यएइग्न्ये न्म्> paÊka< pUjyaim 124, svR}ayE nm> paÊka< pUjyaim 125, svRz®yE nm> paÊka< pUjyaim 126, svERñyRàdayE nm> paÊka< pUjyaim 127, sv}anmYyE nm> paÊka< pUjyaim 128, svRVyaixivnaizNyE nm> paÊka<

pUjyaim

129, svaRxarSvêpayE nm> paÊka< pUjyaim 130, svRpaphrayE nm> paÊka< pUjyaim

पादुकां पूजयामि 111| सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि 112| सर्वसौभाग्यदायकचक्रस्वामिन्यै सम्प्रदाय योगिन्यै नमः पादुकां पूजयामि 113| सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि 114| सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि 115| सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि 116| सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि 117| सर्वकामप्रदायै नमः पादुकां पूजयामि 118| सर्वदुःखविमोचन्यै नमः पादुकां पूजयामि 119| सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि 120| सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि 121| सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि 122| सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि 123| सर्वार्थसाधकचक्रस्वामिन्यै कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि 124| सर्वज्ञायै नमः पादुकां पूजयामि 125| सर्वशक्त्यै नमः पादुकां पूजयामि 126| सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि 127| सवज्ञानमय्यै नमः पादुकां पूजयामि 128| सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि 129| सर्वाधारस्वरूपायै नमः पादुकां पूजयामि 130| सर्वपापहरायै नमः

131, svaRnNdmYyE nm> paÊka< pUjyaim 132, svRr]aSvêip{yE nm> paÊka< pUjyaim 133, sveRiPst)làdayE nm> paÊka< pUjyaim 134, svRr]akrc³SvaimNyE ingÉRyaeigNyE nm> paÊka< pUjyaim

135, vizNyE nm> paÊka< pUjyaim 136, kameñyER nm> paÊka< pUjyaim 137, maeidNyE nm> paÊka< pUjyaim 138, ivmlayE nm> paÊka< pUjyaim 139, Aé[ayE nm> paÊka< pUjyaim 140, jiyNyE nm> paÊka< pUjyaim 141, sveRñyER nm> paÊka< pUjyaim 142, kaEilNyE nm> paÊka< पुज्यैम् 143, svRraeghrc³SvaimNyE र्ह्स्य्यएइग्न्ये न्म्> paÊka< पुज्यैम्

144, बै[न्ये न्म्> paÊka< पुज्यैम् 145, चैप्न्ये न्म्> paÊka< pUjyaim 146, paizNyE nm> paÊka< pUjyaim 147, A»‚izNyE nm> paÊka< pUjyaim 148, mhakameñyER nm> paÊka< pUjyaim 149, mhav¿eñyER nm> paÊka< pUjyaim 150, mhaÉgmailNyE nm> paÊka< pUjyaim 151, mhaïIsuNdyER nm> paÊka< pUjyaim

पादुकां पूजयामि 131| सर्वानन्दमय्यै नमः पादुकां पूजयामि 132| सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि 133| सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि 134| सर्वरक्षाकरचक्रस्वामिन्यै निगर्भयोगिन्यै नमः पादुकां पूजयामि 135| वशिन्यै नमः पादुकां पूजयामि 136| कामेश्वर्यै नमः पादुकां पूजयामि 137| मोदिन्यै नमः पादुकां पूजयामि 138| विमलायै नमः पादुकां पूजयामि 139| अरुणायै नमः पादुकां पूजयामि 140| जयिन्यै नमः पादुकां पूजयामि 141| सर्वेश्वर्यै नमः पादुकां पूजयामि 142| कौलिन्यै नमः पादुकां पूजयामि 143| सर्वरोगहरचक्रस्वामिन्यै रहस्ययोगिन्यै नमः पादुकां पूजयामि 144| बाणिन्यै नमः पादुकां पूजयामि 145| चापिन्यै नमः पादुकां पूजयामि 146| पाशिन्यै नमः पादुकां पूजयामि 147| अङ्कुशिन्यै नमः पादुकां पूजयामि 148| महाकामेश्वर्यै नमः पादुकां पूजयामि 149| महावज्रेश्वर्यै नमः पादुकां पूजयामि 150| महाभगमालिन्यै नमः पादुकां पूजयामि 151| महाश्रीसुन्दर्यै नमः

152, svRisiÏàdc³SvaimNyE

ऐत्र्ह्स्य्यएइग्न्ये न्म्> paÊka< पुज्यैम् 153, ञि ञि म्हई”ऐर्कये न्म्> paÊka<

pUjyaim

154, svaRnNdmyc³SvaimNyE

praprrhSyyaeigNyE nm> paÊka< pUjyaim 155, iÇpurayE nm> paÊka< pUjyaim 156, iÇpureZyE nm> paÊka< pUjyaim 157, iÇpursuNdyER nm> paÊka< pUjyaim 158, iÇpurvaisNyE nm> paÊka< pUjyaim 159, iÇpuraiïyE nm> paÊka< pUjyaim 160, iÇpurmailNyE nm> paÊka< pUjyaim 161, iÇpurisÏayE nm> paÊka< pUjyaim 162, iÇpuraMbayE nm> paÊka< pUjyaim 163, mhaiÇpursuNdyER nm> paÊka< pUjyaim 164, mhamheñyER nm> paÊka< pUjyaim 165, mhamhara}(E nm> paÊka< pUjyaim 166, mhamhaz®yE nm> paÊka< pUjyaim 167, mhamhaguÝayE nm> paÊka< pUjyaim 168, mhamha}ÞyE nm> paÊka< pUjyaim 169, mhamhanNdayE nm> paÊka< pUjyaim 170, mhamhaSkNxayE nm> paÊka< pUjyaim 171, mhamhazyayE nm> paÊka< pUjyaim

पादुकां पूजयामि 152| सर्वसिद्धिप्रदचक्रस्वामिन्यै अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि 153| श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि 154| सर्वानन्दमयचक्रस्वामिन्यै परापररहस्ययोगिन्यै नमः पादुकां पूजयामि 155| त्रिपुरायै नमः पादुकां पूजयामि 156| त्रिपुरेश्यै नमः पादुकां पूजयामि 157| त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि 158| त्रिपुरवासिन्यै नमः पादुकां पूजयामि 159| त्रिपुराश्रियै नमः पादुकां पूजयामि 160| त्रिपुरमालिन्यै नमः पादुकां पूजयामि 161| त्रिपुरसिद्धायै नमः पादुकां पूजयामि 162| त्रिपुराम्बायै नमः पादुकां पूजयामि 163| महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि 164| महामहेश्वर्यै नमः पादुकां पूजयामि 165| महामहाराज्ञ्यै नमः पादुकां पूजयामि 166| महामहाशक्त्यै नमः पादुकां पूजयामि 167| महामहागुप्तायै नमः पादुकां पूजयामि 168| महामहाज्ञप्त्यै नमः पादुकां पूजयामि 169| महामहानन्दायै नमः पादुकां पूजयामि 170| महामहास्कन्धायै नमः पादुकां पूजयामि 171| महामहाशयायै नमः पादुकां पूजयामि

172, म्हम्ह ïIc³ngr saèa}(E न्म्>

paÊka< pUjyaim nmSte nmSte nmSte Svaha ïI— ÿI— @e<

172| महामहा श्रीचक्रनगर साम्राज्ञ्यै नमः पादुकां पूजयामि नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

number of letters in this mala 2696

zuÏmal mhamÙm! शुद्धमाल महामन्त्रं zuK¦t&तिय् 3 k«:[Çyaediz

शुक्ळतृतीय 3 कृष्णत्रयोदशि

ASy ïIzuÏzi´ SvahaNt mala mhamÙSy pateiNÔyaixóayI taÇaidTy \;ye nm> Anuòup! DNdse nm> maehd $kar

É”arkpIQiSwt $ñrkameñra¼inlyayE $ñrIkameñrI li¦ta mhaÉ”airkayE devtayE nm> @e< bIj, saE>

kIlk

अस्य श्रीशुद्धशक्ति स्वाहान्त माला महामन्त्रस्य पातेन्द्रियाधिष्ठायी तात्रादित्य ऋषये नमः अनुष्टुप् छन्दसे नमः मोहद ईकार भट्टारकपीठस्थित ईश्वरकामेश्वराङ्गनिलयायै ईश्वरीकामेश्वरी लळिता महाभट्टारिकायै देवतायै नमः ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, अञ्जन सिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼ न्यसए>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग न्यासौः Xyan<

ध्यानम्

isÏaÃn< smasa* tenaÃilt laecn>

iniwMpTyit svRÇ É´Sten sm&iÏmane

सिद्धाञ्जनं समासाद्य तेनाञ्जलित लोचनः निथिम्पत्यति सर्वत्र भक्तस्तेन समृद्धिमाने

pÂpUj पञ्चपूज 1, @e< ळि— ञि— इश्पुर्सुन्द्येर् स्वह

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दर्यै स्वाहा

2, ःद्य्देव्ये स्वह

2| हृदयदेव्यै स्वाहा

3, izraedeVyE स्वह

3| शिरोदेव्यै स्वाहा

4, izoadeVyE स्वह

4| शिखादेव्यै स्वाहा

5, kvcdeVyE Svaha

5| कवचदेव्यै स्वाहा

6, नेश्देव्ये स्वह

6| नेत्रदेव्यै स्वाहा

7, AôdeVyE स्वह

7| अस्त्रदेव्यै स्वाहा

8, कमेष्येर् स्वह

8| कामेश्वर्यै स्वाहा

9, ईग्मैल्न्ये स्वह

9| भगमालिन्यै स्वाहा

10, inTyi¬ÚayE स्वह

10| नित्यक्लिन्नायै स्वाहा

11, ईएई{fayE स्वह

11| भेरुण्डायै स्वाहा

12, viûvaisNyE स्वह

12| वह्निवासिन्यै स्वाहा

13, mhav¿eñrayE स्वह

13| महावज्रेश्वरायै स्वाहा

14, izvËTyE स्वह

14| शिवदूत्यै स्वाहा

15, त्विर्तये स्वह

15| त्वरितायै स्वाहा

16, k…ल्सुन्द्येर् स्वह

16| कुलसुन्दर्यै स्वाहा

17, इन्त्यये स्वह

17| नित्यायै स्वाहा

18, निल्प्तकये स्वह

18| नीलपताकायै स्वाहा

19, इव्ज्यये स्वह

19| विजयायै स्वाहा

20, svRm¼layE स्वह

20| सर्वमङ्गलायै स्वाहा

21, ज्वलमैल्न्ये स्वह

21| ज्वालामालिन्यै स्वाहा

22, इच्शये स्वह

22| चित्रायै स्वाहा

23, म्हइन्त्यये स्वह

23| महानित्यायै स्वाहा

24, प्र्मेष्र्प्र्मेष्येर् स्वह

24| परमेश्वरपरमेश्वर्यै स्वाहा

25, imÇezmYyE स्वह

25| मित्रेशमय्यै स्वाहा

26, ;óIzmYyE स्वह

26| षष्ठीशमय्यै स्वाहा

27, %fœfIzmYyE स्वह

27| उड्डीशमय्यै स्वाहा

28, cyaRnawmYyE स्वह

28| चर्यानाथमय्यै स्वाहा

29, laepamuÔamYyE स्वह

29| लोपामुद्रामय्यै स्वाहा

30, AgSTymYyE Svaha

30| अगस्त्यमय्यै स्वाहा

31, कल्तप्न्म्य्ये स्वह

31| कालतापनमय्यै स्वाहा

32, xmaRcayRmYyE स्वह

32| धर्माचार्यमय्यै स्वाहा

33, mu´kezIñrmYyE स्वह

33| मुक्तकेशीश्वरमय्यै स्वाहा

34, dIpklanawmYyE स्वह

34| दीपकलानाथमय्यै स्वाहा

35, इव्:[उदेव्म्य्ये स्वह

35| विष्णुदेवमय्यै स्वाहा

36, àÉakrdevmYyE Svaha

36| प्रभाकरदेवमय्यै स्वाहा

37, तेजएदेव्म्य्ये स्वह

37| तेजोदेवमय्यै स्वाहा

38, म्नएज्देव्म्य्ये स्वह

38| मनोजदेवमय्यै स्वाहा

39, क्ल्य[देव्म्य्ये स्वह

39| कल्याणदेवमय्यै स्वाहा

40, rÆdevmYyE स्वह

40| रत्नदेवमय्यै स्वाहा

41, वसुदेव्म्य्ये स्वह

41| वासुदेवमय्यै स्वाहा

42, ञिरमन्न्द्म्य्ये स्वह

42| श्रीरामानन्दमय्यै स्वाहा

43, Ai[maisÏ(E Svaha

43| अणिमासिद्ध्यै स्वाहा

44, li"maisÏ(E स्वह

44| लघिमासिद्ध्यै स्वाहा

45, mihmaisÏ(E Svaha

45| महिमासिद्ध्यै स्वाहा

46, $izTvisÏ(E स्वह

46| ईशित्वसिद्ध्यै स्वाहा

47, vizTvisÏ(E स्वह

47| वशित्वसिद्ध्यै स्वाहा

48, àakaMyisÏ(E Svaha

48| प्राकाम्यसिद्ध्यै स्वाहा

49, Éui´isÏ(E स्वह

49| भुक्तिसिद्ध्यै स्वाहा

50, #½aisÏ(E स्वह

50| इच्चासिद्ध्यै स्वाहा

51, àaiÝisÏ(E स्वह

51| प्राप्तिसिद्ध्यै स्वाहा

52, svRkamisÏ(E Svaha

52| सर्वकामसिद्ध्यै स्वाहा

53, äaü(E Svaha

53| ब्राह्म्यै स्वाहा

54, महेष्येर् स्वह

54| माहेश्वर्यै स्वाहा

55, कएमयेर् स्वह

55| कौमार्यै स्वाहा

56, वे:[व्ये स्वह

56| वैष्णव्यै स्वाहा

57, varaýE स्वह

57| वाराह्यै स्वाहा

58, maheNÕE स्वह

58| माहेन्द्र्यै स्वाहा

59, camuNfayE स्वह

59| चामुन्डायै स्वाहा

60, mhalúMyE स्वह

60| महालक्ष्म्यै स्वाहा

61, svRs'œ]अएइई{ये स्वह

61| सर्वसङ्क्षोभिण्यै स्वाहा

62, svRivÔaiv{ये स्वह

62| सर्वविद्राविण्यै स्वाहा

63, svaRki;R{ये स्वह

63| सर्वाकर्षिण्यै स्वाहा

64, svRvz»yER Svaha

64| सर्ववशङ्कर्यै स्वाहा

65, svaeRNmaidNyE Svaha

65| सर्वोन्मादिन्यै स्वाहा

66, svRmha»‚zayE Svaha

66| सर्वमहाङ्कुशायै स्वाहा

67, स्व्रोएच्येर् स्वह

67| सर्वखेचर्यै स्वाहा

68, स्व्र्बिजये स्वह

68| सर्वबीजायै स्वाहा

69, स्व्र्यएन्ये स्वह

69| सर्वयोनये स्वाहा

70, स्व्रिशो{f(E स्वह

70| सर्वत्रिखण्ड्यै स्वाहा

71, ÇElaeKymaehnc³SvaimNyE àkqyaeigNyE

71| त्रैलोक्यमोहनचक्रस्वामिन्यै प्रकटयोगिन्यै स्वाहा

72, kamaki;R{ये स्वह

72| कामाकर्षिण्यै स्वाहा

73, बुञ्(aki;R{ये स्वह

73| बुद्ध्याकर्षिण्यै स्वाहा

74, Ah»araki;R{yE Svaha

74| अहङ्काराकर्षिण्यै स्वाहा

75, zBdaki;R{ये स्वह

75| शब्दाकर्षिण्यै स्वाहा

76, SpzaRki;R{ये स्वह

76| स्पर्शाकर्षिण्यै स्वाहा

77, êpaki;R{ये स्वह

77| रूपाकर्षिण्यै स्वाहा

78, rsaki;R{ये स्वह

78| रसाकर्षिण्यै स्वाहा

79, gNxaki;R{ये स्वह

79| गन्धाकर्षिण्यै स्वाहा

80, icÄaki;R{ये स्वह

80| चित्ताकर्षिण्यै स्वाहा

81, xEyaRki;R{ये स्वह

81| धैर्याकर्षिण्यै स्वाहा

82, स्म्&Tyaki;R{ये स्वह

82| स्मृत्याकर्षिण्यै स्वाहा

83, namaki;R{ये स्वह

83| नामाकर्षिण्यै स्वाहा

84, bIjaki;R{ये स्वह

84| बीजाकर्षिण्यै स्वाहा

85, AaTmaki;R{ये स्वह

85| आत्माकर्षिण्यै स्वाहा

86, अम्&taki;R{ये स्वह

86| अमृताकर्षिण्यै स्वाहा

87, zrIraki;R{ये स्वह

87| शरीराकर्षिण्यै स्वाहा

88, svaRzapirpUrkc³SvaimNyE guÝyaeigNyE

88| सर्वाशापरिपूरकचक्रस्वामिन्यै गुप्तयोगिन्यै स्वाहा

89, An¼k…सुमये स्वह

89| अनङ्गकुसुमायै स्वाहा

90, An¼meolayE स्वह

90| अनङ्गमेखलायै स्वाहा

Svaha

Svaha

91, An¼mdNyE स्वह

91| अनङ्गमदन्यै स्वाहा

92, An¼mdnaturayE स्वह

92| अनङ्गमदनातुरायै स्वाहा

93, An¼reoayE स्वह

93| अनङ्गरेखायै स्वाहा

94, An¼veigNyE स्वह

94| अनङ्गवेगिन्यै स्वाहा

95, An¼a»‚zayE स्वह

95| अनङ्गाङ्कुशायै स्वाहा

96, An¼mailNyE स्वह

96| अनङ्गमालिन्यै स्वाहा

97, svRs'œ]अएई[c³SvaimNyE guÝtryaeigNyE

97| सर्वसङ्क्षोभणचक्रस्वामिन्यै गुप्ततरयोगिन्यै स्वाहा

98, svRs'œ]अएइई{ये स्वह

98| सर्वसङ्क्षोभिण्यै स्वाहा

99, svRivÔaiv{ये स्वह

99| सर्वविद्राविण्यै स्वाहा

100, svaRki;R{ये स्वह

100| सर्वाकर्षिण्यै स्वाहा

101, svR’aidNyE स्वह

101| सर्वह्लादिन्यै स्वाहा

102, स्व्र्स्म्मएइह्न्ये स्वह

102| सर्वसम्मोहिन्यै स्वाहा

103, स्व्र्स्तिमीन्ये स्वह

103| सर्वस्तम्भिन्यै स्वाहा

104, स्व्र्ज्&इमी{ये स्वह

104| सर्वजृम्भिण्यै स्वाहा

105, svRvz»yER Svaha

105| सर्ववशङ्कर्यै स्वाहा

106, svRriÃNyE स्वह

106| सर्वरञ्जिन्यै स्वाहा

107, svaeRNmaidNyE Svaha

107| सर्वोन्मादिन्यै स्वाहा

108, svaRwRsaixkayE स्वह

108| सर्वार्थसाधिकायै स्वाहा

109, svRsMpiÄpUir{yE Svaha

109| सर्वसम्पत्तिपूरिण्यै स्वाहा

110, svRmÙmYyE Svaha

110| सर्वमन्त्रमय्यै स्वाहा

111, svRÖNÖ]y»yER Svaha

111| सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा

112, svRsaEÉaGydaykc³SvaimNyE sMàday

112| सर्वसौभाग्यदायकचक्रस्वामिन्यै सम्प्रदाय योगिन्यै स्वाहा

113, svRisiÏàdayE Svaha

113| सर्वसिद्धिप्रदायै स्वाहा

114, svRsMpTàdayE Svaha

114| सर्वसम्पत्प्रदायै स्वाहा

115, svRiày»yER Svaha

115| सर्वप्रियङ्कर्यै स्वाहा

116, svRm¼lkair{ये स्वह

116| सर्वमङ्गलकारिण्यै स्वाहा

117, स्व्र्कम्ंदये स्वह

117| सर्वकामप्रदायै स्वाहा

118, svRÊ>ओइव्मएच्न्ये स्वह

118| सर्वदुःखविमोचन्यै स्वाहा

119, svRm&TyuàzmNyE Svaha

119| सर्वमृत्युप्रशमन्यै स्वाहा

Svaha

yaeigNyE Svaha

120, svRiv¹invair{ये स्वह

120| सर्वविघ्ननिवारिण्यै स्वाहा

121, svaR¼suNdyER स्वह

121| सर्वाङ्गसुन्दर्यै स्वाहा

122, svRsaEÉaGydaiyNyE Svaha

122| सर्वसौभाग्यदायिन्यै स्वाहा

123, svaRwRsaxkc³SvaimNyE k…लएआइ[र्यएइग्न्ये

123| सर्वार्थसाधकचक्रस्वामिन्यै कुलोत्तीर्णयोगिन्यै स्वाहा

124, स्व्र्}अये स्वह

124| सर्वज्ञायै स्वाहा

125, svRz®yE स्वह

125| सर्वशक्त्यै स्वाहा

126, स्वेर्ष्य्र्ंदये स्वह

126| सर्वैश्वर्यप्रदायै स्वाहा

127, स्व्}अन्म्य्ये स्वह

127| सवज्ञानमय्यै स्वाहा

128, svRVyaixivnaizNyE स्वह

128| सर्वव्याधिविनाशिन्यै स्वाहा

129, svaRxarSvêpayE स्वह

129| सर्वाधारस्वरूपायै स्वाहा

130, स्व्र्पफ्रये स्वह

130| सर्वपापहरायै स्वाहा

131, स्वर्न्न्द्म्य्ये स्वह

131| सर्वानन्दमय्यै स्वाहा

132, स्व्र्र्]aSvêip{ये स्वह

132| सर्वरक्षास्वरूपिण्यै स्वाहा

133, sveRiPst)làdayE Svaha

133| सर्वेप्सितफलप्रदायै स्वाहा

134, स्व्र्र्]akrc³SvaimNyE इन्गीर्यएइग्न्ये स्वह

134| सर्वरक्षाकरचक्रस्वामिन्यै निगर्भयोगिन्यै स्वाहा 135| वशिन्यै स्वाहा

स्वह

135, vizNyE स्वह 136, कमेष्येर् स्वह

136| कामेश्वर्यै स्वाहा

137, मएइद्न्ये स्वह

137| मोदिन्यै स्वाहा

138, इव्म्लये स्वह

138| विमलायै स्वाहा

139, अई[अये स्वह

139| अरुणायै स्वाहा

140, जिय्न्ये स्वह

140| जयिन्यै स्वाहा

141, स्वेर्ष्येर् स्वह

141| सर्वेश्वर्यै स्वाहा

142, कएइल्न्ये स्वह

142| कौलिन्यै स्वाहा

143, svRraeghrc³SvaimNyE र्ह्स्य्यएइग्न्ये स्वह

143| सर्वरोगहरचक्रस्वामिन्यै रहस्ययोगिन्यै स्वाहा 144| बाणिन्यै स्वाहा

144, bai[NyE Svaha 145, caipNyE Svaha

145| चापिन्यै स्वाहा

146, paizNyE स्वह

146| पाशिन्यै स्वाहा

147, A»‚izNyE स्वह

147| अङ्कुशिन्यै स्वाहा

148, म्हकमेष्येर् स्वह

148| महाकामेश्वर्यै स्वाहा

149, mhav¿eñyER स्वह

149| महावज्रेश्वर्यै स्वाहा

150, म्हईग्मैल्न्ये स्वह

150| महाभगमालिन्यै स्वाहा

151, म्हञिसुन्द्येर् स्वह

151| महाश्रीसुन्दर्यै स्वाहा

152, svRisiÏàdc³SvaimNyE ऐत्र्ह्स्य्यएइग्न्ये

152| सर्वसिद्धिप्रदचक्रस्वामिन्यै अतिरहस्ययोगिन्यै स्वाहा

153, ञि ञि म्हई”ऐर्कये स्वह

153| श्री श्री महाभट्टारिकायै स्वाहा

154, svaRnNdmyc³SvaimNyE

154| सर्वानन्दमयचक्रस्वामिन्यै परापररहस्ययोगिन्यै स्वाहा

155, इश्पुरये स्वह

155| त्रिपुरायै स्वाहा

156, iÇpureZyE स्वह

156| त्रिपुरेश्यै स्वाहा

157, iÇpursuNdyER Svaha

157| त्रिपुरसुन्दर्यै स्वाहा

158, इश्पुर्वैस्न्ये स्वह

158| त्रिपुरवासिन्यै स्वाहा

159, इश्पुरैञ्ये स्वह

159| त्रिपुराश्रियै स्वाहा

160, इश्पुर्मैल्न्ये स्वह

160| त्रिपुरमालिन्यै स्वाहा

161, iÇpurisÏayE Svaha

161| त्रिपुरसिद्धायै स्वाहा

162, इश्पुरम्बये स्वह

162| त्रिपुराम्बायै स्वाहा

163, mhaiÇpursuNdyER Svaha

163| महात्रिपुरसुन्दर्यै स्वाहा

164, म्हम्हेष्येर् स्वह

164| महामहेश्वर्यै स्वाहा

165, म्हम्हर}(E स्वह

165| महामहाराज्ञ्यै स्वाहा

166, mhamhaz®yE स्वह

166| महामहाशक्त्यै स्वाहा

167, mhamhaguÝayE स्वह

167| महामहागुप्तायै स्वाहा

168, म्हम्ह}ÞyE स्वह

168| महामहाज्ञप्त्यै स्वाहा

169, म्हम्हन्न्दये स्वह

169| महामहानन्दायै स्वाहा

170, mhamhaSkNxayE स्वह

170| महामहास्कन्धायै स्वाहा

171, mhamhazyayE स्वह

171| महामहाशयायै स्वाहा

172, mhamha ïIc³ngr saèa}(E nmSte

172| महामहा श्रीचक्रनगर साम्राज्ञ्यै नमस्ते नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

Svaha

praprrhSyyaeigNyE Svaha

nmSte nmSte nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 1429 zuÏmal mhamÙm! çuddhamäla mahämantraà

zuK¦ctuiTwR 4 k«:[Öadiz çukÿacaturtthi 4 kåñëadvädaçi

ASy ïIzuÏzi´ tpR[aNt mala mhamÙSy pa[IiÙyaixóaYyayRmaidTy \;ye nm> b&htI DNdse nm> saiÅvk lkar

É”arkpIQiSwt li¦tkameñra¼ inlyayE li¦tali¦ta mhaÉ”airkayE devtayE nm> @e< bIj, saE> kIlk

pilisiddhyarthe jape विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> क्र्-;f¼NyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः Xyan<

ध्यानम्

iplTvarmpav&Ty pata¦tlyaeign>

वि]te_यए ल्ब्दिसिञ् स्त्व् É´> सुओइईवेत्!

पिलत्वारमपावृत्य पाताळतलयोगिनः वीक्षतेभ्यो लब्दसिद्धि स्तव भक्तः सुखीभवेत् pÂpUja

païcapüjä 1, @e< ÿI— ïI— iÇpursuNdrI— tpRyaim 2, ùdydevI— tpRyaim

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरीं तर्पयामि 2| हृदयदेवीं तर्पयामि

3, izraedevI— tpRyaim

3| शिरोदेवीं तर्पयामि

4, izoadevI— tpRyaim

4| शिखादेवीं तर्पयामि

5, kvcdevI— tpRyaim

5| कवचदेवीं तर्पयामि

6, neÇdevI— tpRyaim

6| नेत्रदेवीं तर्पयामि

7, AôdevI— त्प्र्यैम्

7| अस्त्रदेवीं तर्पयामि

8, कमेष्रि— त्प्र्यैम्

8| कामेश्वरीं तर्पयामि

9, ईग्मैल्नि— त्प्र्यैम्

9| भगमालिनीं तर्पयामि

10, inTyi¬Úa< त्प्र्यैम्

10| नित्यक्लिन्नां तर्पयामि

11, Éeé{fa< tpRyaim

11| भेरुण्डां तर्पयामि

12, viûvaisnI— त्प्र्यैम्

12| वह्निवासिनीं तर्पयामि

13, mhav¿eñra< tpRyaim

13| महावज्रेश्वराईं तर्पयामि

14, izvËtI— त्प्र्यैम्

14| शिवदूतीं तर्पयामि

15, Tvirta< tpRyaim

15| त्वरिताईं तर्पयामि

16, k…ल्सुन्द्रि— त्प्र्यैम्

16| कुलसुन्दरीं तर्पयामि

17, inTya< tpRyaim

17| नित्यां तर्पयामि

18, निल्प्तक< त्प्र्यैम्

18| नीलपताकां तर्पयामि

19, इव्ज्य< त्प्र्यैम्

19| विजयां तर्पयामि

20, svRm¼la< त्प्र्यैम्

20| सर्वमङ्गलां तर्पयामि

21, ज्वलमैल्नि— त्प्र्यैम्

21| ज्वालामालिनीं तर्पयामि

22, इच्श< त्प्र्यैम्

22| चित्रां तर्पयामि

23, mhainTya< tpRyaim

23| महानित्यां तर्पयामि

24, prmeñrprmeñrmyI— tpRyaim

24| परमेश्वरपरमेश्वरमयीं तर्पयामि

25, imÇezmyI— त्प्र्यैम्

25| मित्रेशमयीं तर्पयामि

26, ;óIzmyI— त्प्र्यैम्

26| षष्ठीशमयीं तर्पयामि

27, %fœfIzmyI— त्प्र्यैम्

27| उड्डीशमयीं तर्पयामि

28, cyaRnawmyI— tpRyaim

28| चर्यानाथमयीं तर्पयामि

29, laepamuÔamyI— त्प्र्यैम्

29| लोपामुद्रामयीं तर्पयामि

30, AgSTymyI— tpRyaim

30| अगस्त्यमयीं तर्पयामि

31, kaltapnmyI— tpRyaim

31| कालतापनमयीं तर्पयामि

32, xmaRcayRmyI— tpRyaim

32| धर्माचार्यमयीं तर्पयामि

33, mu´kezIñrmyI— tpRyaim

33| मुक्तकेशीश्वरमयीं तर्पयामि

34, dIpklanawmyI— tpRyaim

34| दीपकलानाथमयीं तर्पयामि

35, इव्:[उदेव्म्यि— त्प्र्यैम्

35| विष्णुदेवमयीं तर्पयामि

36, àÉakrdevmyI— tpRyaim

36| प्रभाकरदेवमयीं तर्पयामि

37, तेजएदेव्म्यि— त्प्र्यैम्

37| तेजोदेवमयीं तर्पयामि

38, म्नएज्देव्म्यि— त्प्र्यैम्

38| मनोजदेवमयीं तर्पयामि

39, kLya[devmyI— tpRyaim

39| कल्याणदेवमयीं तर्पयामि

40, rÆdevmyI— त्प्र्यैम्

40| रत्नदेवमयीं तर्पयामि

41, vasudevmyI— tpRyaim

41| वासुदेवमयीं तर्पयामि

42, ञिरमन्न्द्म्यि— त्प्र्यैम्

42| श्रीरामानन्दमयीं तर्पयामि

43, Ai[maisÏI— tpRyaim

43| अणिमासिद्धीं तर्पयामि

44, li"maisÏI— tpRyaim

44| लघिमासिद्धीं तर्पयामि

45, mihmaisÏI— tpRyaim

45| महिमासिद्धीं तर्पयामि

46, $izTvisÏI— त्प्र्यैम्

46| ईशित्वसिद्धीं तर्पयामि

47, vizTvisÏI— त्प्र्यैम्

47| वशित्वसिद्धीं तर्पयामि

48, àakaMyisÏI— tpRyaim

48| प्राकाम्यसिद्धीं तर्पयामि

49, Éui´ isÏI— tpRyaim

49| भुक्ति सिद्धीं तर्पयामि

50, #½aisÏI— त्प्र्यैम्

50| इच्चासिद्धीं तर्पयामि

51, àaiÝisÏI— त्प्र्यैम्

51| प्राप्तिसिद्धीं तर्पयामि

52, svRkamisÏI— tpRyaim

52| सर्वकामसिद्धीं तर्पयामि

53, äaüI— tpRyaim

53| ब्राह्मीं तर्पयामि

54, महेष्रि— त्प्र्यैम्

54| माहेश्वरीं तर्पयामि

55, कएमरि— त्प्र्यैम्

55| कौमारीं तर्पयामि

56, vE:[vI— tpRyaim

56| वैष्णवीं तर्पयामि

57, वरहि— त्प्र्यैम्

57| वाराहीं तर्पयामि

58, maheNÔI— त्प्र्यैम्

58| माहेन्द्रीं तर्पयामि

59, camuNfa< tpRyaim

59| चामुन्डां तर्पयामि

60, mhalúmI— त्प्र्यैम्

60| महालक्ष्मीं तर्पयामि

61, svRs'œ]aeiÉ[I— tpRyaim

61| सर्वसङ्क्षोभिणीं तर्पयामि

62, svRivÔaiv[I— त्प्र्यैम्

62| सर्वविद्राविणीं तर्पयामि

63, svaRki;R[I— tpRyaim

63| सर्वाकर्षिणीं तर्पयामि

64, svRvz»rI— tpRyaim

64| सर्ववशङ्करीं तर्पयामि

65, svaeRNmaidnI— tpRyaim

65| सर्वोन्मादिनीं तर्पयामि

66, svRmha»‚za< tpRyaim

66| सर्वमहाङ्कुशां तर्पयामि

67, svRoecrI— tpRyaim

67| सर्वखेचरीं तर्पयामि

68, svRbIja< tpRyaim

68| सर्वबीजां तर्पयामि

69, स्व्र्यएनि— त्प्र्यैम्

69| सर्वयोनीं तर्पयामि

70, स्व्रिशो{fa< त्प्र्यैम्

70| सर्वत्रिखण्डां तर्पयामि

71, ÇElaeKymaehnc³SvaimnI— àkqyaeignI—

71| त्रैलोक्यमोहनचक्रस्वामिनीं प्रकटयोगिनीं तर्पयामि

72, kamaki;R[I— tpRyaim

72| कामाकर्षिणीं तर्पयामि

73, buÏ(aki;R[I— tpRyaim

73| बुद्ध्याकर्षिणीं तर्पयामि

74, Ah»araki;R[I— tpRyaim

74| अहङ्काराकर्षिणीं तर्पयामि

tpRyaim

75, zBdaki;R[I— tpRyaim

75| शब्दाकर्षिणीं तर्पयामि

76, SpzaRki;R[I— tpRyaim

76| स्पर्शाकर्षिणीं तर्पयामि

77, êpaki;R[I— त्प्र्यैम्

77| रूपाकर्षिणीं तर्पयामि

78, rsaki;R[I— tpRyaim

78| रसाकर्षिणीं तर्पयामि

79, gNxaki;R[I— tpRyaim

79| गन्धाकर्षिणीं तर्पयामि

80, icÄaki;R[I— त्प्र्यैम्

80| चित्ताकर्षिणीं तर्पयामि

81, xEyaRki;R[I— tpRyaim

81| धैर्याकर्षिणीं तर्पयामि

82, Sm&Tyaki;R[I— tpRyaim

82| स्मृत्याकर्षिणीं तर्पयामि

83, namaki;R[I— tpRyaim

83| नामाकर्षिणीं तर्पयामि

84, bIjaki;R[I— tpRyaim

84| बीजाकर्षिणीं तर्पयामि

85, AaTmaki;R[I— tpRyaim

85| आत्माकर्षिणीं तर्पयामि

86, अम्&taki;R[I— त्प्र्यैम्

86| अमृताकर्षिणीं तर्पयामि

87, zrIraki;R[I— tpRyaim

87| शरीराकर्षिणीं तर्पयामि

88, svaRzapirpUrkc³SvaimnI— guÝyaeignI—

88| सर्वाशापरिपूरकचक्रस्वामिनीं गुप्तयोगिनीं तर्पयामि

89, An¼k…suma< tpRyaim

89| अनङ्गकुसुमां तर्पयामि

90, An¼meola< त्प्र्यैम्

90| अनङ्गमेखलां तर्पयामि

91, An¼mdna< त्प्र्यैम्

91| अनङ्गमदनां तर्पयामि

92, An¼mdnatura< त्प्र्यैम्

92| अनङ्गमदनातुरां तर्पयामि

93, An¼reoa< त्प्र्यैम्

93| अनङ्गरेखां तर्पयामि

94, An¼veignI— त्प्र्यैम्

94| अनङ्गवेगिनीं तर्पयामि

95, An¼a»‚za< tpRyaim

95| अनङ्गाङ्कुशां तर्पयामि

96, An¼mailnI— त्प्र्यैम्

96| अनङ्गमालिनीं तर्पयामि

97, svRs'œ]अएई[c³SvaimnI— guÝtryaeignI—

97| सर्वसङ्क्षोभणचक्रस्वामिनीं गुप्ततरयोगिनीं तर्पयामि

98, svRs'œ]aeiÉ[I— tpRyaim

98| सर्वसङ्क्षोभिणीं तर्पयामि

99, svRivÔaiv[I— त्प्र्यैम्

99| सर्वविद्राविणीं तर्पयामि

100, svaRki;R[I— tpRyaim

100| सर्वाकर्षिणीं तर्पयामि

101, svR’aidnI— tpRyaim

101| सर्वह्लादिनीं तर्पयामि

102, स्व्र्स्म्मएइह्नि— त्प्र्यैम्

102| सर्वसम्मोहिनीं तर्पयामि

103, svRStiMÉnI— tpRyaim

103| सर्वस्तम्भिनीं तर्पयामि

tpRyaim

tpRyaim

104, svRj&iMÉ[I— tpRyaim

104| सर्वजृम्भिणीं तर्पयामि

105, svRvz»rI— tpRyaim

105| सर्ववशङ्करीं तर्पयामि

106, svRriÃnI— त्प्र्यैम्

106| सर्वरञ्जिनीं तर्पयामि

107, svaeRNmaidnI— tpRyaim

107| सर्वोन्मादिनीं तर्पयामि

108, svaRwRsaixnI— tpRyaim

108| सर्वार्थसाधिनीं तर्पयामि

109, svRsMpiÄpUr[I— tpRyaim

109| सर्वसम्पत्तिपूरणीं तर्पयामि

110, svRmÙmyI— tpRyaim

110| सर्वमन्त्रमयीं तर्पयामि

111, svRÖNÖ]y»rI— tpRyaim

111| सर्वद्वन्द्वक्षयङ्करीं तर्पयामि

112, svRsaEÉaGydaykc³SvaimnI— sMàday

112| सर्वसौभाग्यदायकचक्रस्वामिनीं सम्प्रदाय योगिनीं तर्पयामि

113, svRisiÏàda< tpRyaim

113| सर्वसिद्धिप्रदां तर्पयामि

114, svRsMpTàda< tpRyaim

114| सर्वसम्पत्प्रदां तर्पयामि

115, svRiày»rI— tpRyaim

115| सर्वप्रियङ्करीं तर्पयामि

116, svRm¼lkair[I— त्प्र्यैम्

116| सर्वमङ्गलकारिणीं तर्पयामि

117, svRkamàda< tpRyaim

117| सर्वकामप्रदां तर्पयामि

118, svRÊ>ओइव्मएच्नि— त्प्र्यैम्

118| सर्वदुःखविमोचनीं तर्पयामि

119, svRm&TyuàzmnI— tpRyaim

119| सर्वमृत्युप्रशमनीं तर्पयामि

120, svRiv¹invair[I— त्प्र्यैम्

120| सर्वविघ्ननिवारिणीं तर्पयामि

121, svaR¼suNdrI— त्प्र्यैम्

121| सर्वाङ्गसुन्दरीं तर्पयामि

122, svRsaEÉaGydaiynI— tpRyaim

122| सर्वसौभाग्यदायिनीं तर्पयामि

123, svaRwRsaxkc³SvaimnI— k…लएआइ[र्यएइग्नि—

123| सर्वार्थसाधकचक्रस्वामिनीं कुलोत्तीर्णयोगिनीं तर्पयामि

124, svR}a< tpRyaim

124| सर्वज्ञां तर्पयामि

125, svRz´I— tpRyaim

125| सर्वशक्तीं तर्पयामि

126, svERñyRàda< tpRyaim

126| सर्वैश्वर्यप्रदां तर्पयामि

127, स्व्}अन्म्यि— त्प्र्यैम्

127| सवज्ञानमयीं तर्पयामि

128, svRVyaixivnaiznI— tpRyaim

128| सर्वव्याधिविनाशिनीं तर्पयामि

129, svaRxar Svêpa< tpRyaim

129| सर्वाधार स्वरूपाईं तर्पयामि

130, svRpaphra< tpRyaim

130| सर्वपापहराईं तर्पयामि

131, स्वर्न्न्द्म्यि— त्प्र्यैम्

131| सर्वानन्दमयीं तर्पयामि

132, svRr]aSvêip[I— tpRyaim

132| सर्वरक्षास्वरूपिणीं तर्पयामि

yaeignI— tpRyaim

tpRyaim

133, sveRiPst)làda< tpRyaim

133| सर्वेप्सितफलप्रदां तर्पयामि

134, svRr]akrc³SvaimnI— ingÉRyaeignI—

134| सर्वरक्षाकरचक्रस्वामिनीं निगर्भयोगिनीं तर्पयामि

135, viznI— tpRyaim

135| वशिनीं तर्पयामि

136, कमेष्रि— त्प्र्यैम्

136| कामेश्वरीं तर्पयामि

137, maeidnI— tpRyaim

137| मोदिनीं तर्पयामि

138, ivmla< tpRyaim

138| विमलां तर्पयामि

139, Aé[a< tpRyaim

139| अरुणां तर्पयामि

140, jiynI— tpRyaim

140| जयिनीं तर्पयामि

141, sveRñrI— tpRyaim

141| सर्वेश्वरीं तर्पयामि

142, कएइल्नि— त्प्र्यैम्

142| कौलिनीं तर्पयामि

143, svRraeghrc³SvaimnI— र्ह्स्य्यएइग्नि—

143| सर्वरोगहरचक्रस्वामिनीं रहस्ययोगिनीं तर्पयामि

144, बै[नि— त्प्र्यैम्

144| बाणिनीं तर्पयामि

145, चैप्नि— त्प्र्यैम्

145| चापिनीं तर्पयामि

146, paiznI— tpRyaim

146| पाशिनीं तर्पयामि

147, A»‚iznI— tpRyaim

147| अङ्कुशिनीं तर्पयामि

148, म्हकमेष्रि— त्प्र्यैम्

148| महाकामेश्वरीं तर्पयामि

149, mhav¿eñrI— tpRyaim

149| महावज्रेश्वरीं तर्पयामि

150, म्हईग्मैल्नि— त्प्र्यैम्

150| महाभगमालिनीं तर्पयामि

151, म्हञिसुन्द्रि— त्प्र्यैम्

151| महाश्रीसुन्दरीं तर्पयामि

152, svRisiÏàdc³SvaimnI— ऐत्र्ह्स्य्यएइग्नि—

152| सर्वसिद्धिप्रदचक्रस्वामिनीम् अतिरहस्ययोगिनीं तर्पयामि

153, ञि ञि म्हई”ऐर्क< त्प्र्यैम्

153| श्री श्री महाभट्टारिकां तर्पयामि

154, svaRnNdmyc³SvaimnI— प्रप्र्र्ह्स्य्यएइग्नि—

154| सर्वानन्दमयचक्रस्वामिनीं परापररहस्ययोगिनीं तर्पयामि

155, इश्पुर< त्प्र्यैम्

155| त्रिपुरां तर्पयामि

156, iÇpurezI— त्प्र्यैम्

156| त्रिपुरेशीं तर्पयामि

157, iÇpursuNdrI— tpRyaim

157| त्रिपुरसुन्दरीं तर्पयामि

158, इश्पुर्वैस्नि— त्प्र्यैम्

158| त्रिपुरवासिनीं तर्पयामि

159, iÇpuraiïy< tpRyaim

159| त्रिपुराश्रियं तर्पयामि

tpRyaim

tpRyaim

tpRyaim

tpRyaim

160, iÇpurmailnI— tpRyaim

160| त्रिपुरमालिनीं तर्पयामि

161, iÇpurisÏa< tpRyaim

161| त्रिपुरसिद्धां तर्पयामि

162, इश्पुरम्ब< त्प्र्यैम्

162| त्रिपुराम्बां तर्पयामि

163, mhaiÇpursuNdrI— tpRyaim

163| महात्रिपुरसुन्दरीं तर्पयामि

164, म्हम्हेष्रि— त्प्र्यैम्

164| महामहेश्वरीं तर्पयामि

165, mhamhara}I— tpRyaim

165| महामहाराज्ञीं तर्पयामि

166, mhamhaz´I— tpRyaim

166| महामहाशक्तीं तर्पयामि

167, mhamhaguÝa< त्प्र्यैम्

167| महामहागुप्तां तर्पयामि

168, mhamha}Ýa< tpRyaim

168| महामहाज्ञप्तां तर्पयामि

169, mhamhanNda< tpRyaim

169| महामहानन्दां तर्पयामि

170, mhamhaSkNxa< tpRyaim

170| महामहास्कन्धां तर्पयामि

171, mhamhazya< tpRyaim

171| महामहाशयां तर्पयामि

172, म्हम्ह ïIc³ngr saèa}I— त्प्र्यैम्

172| महामहा श्रीचक्रनगर साम्राज्ञीं तर्पयामि नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

nmSte nmSte nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 1754 -----------------------------------------------------------------------

zuÏmal mhamÙm!

çuddhamäla mahämantraà zuK¦pÂim 5 k«:[ekadiz

शुक्ळपञ्चमि 5 कृष्णेकादशि

ASy ïIzuÏzi´ jyaNtmala mhamÙSy vagIiNÔyaixóaYyMsumdaidTy \;ye nm> pi“ DNdse nm> saiÅvk ÿI»ar É”arkpIQiSwt ùdykameñra¼ inlyayE ù‘eoali¦ta mhaÉ”airkayE devtayE nm> @e< bIj, saE> kIlk

वाक्सिद्ध्यर्थं जपे विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> क्र्-;f¼NyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः Xyan<

ध्यानम्

vaiKsiÏiTvRivtaÉae´a zapanu¢hkairi[ mhakivTvêpa c É´Sten TvyaSpt>

वाक्सिद्धिर्त्विविताभोक्ता शापानुग्रहकारिणि महाकवित्वरूपा च भक्तस्तेन त्वयास्पतः pÂpUj

païcapüja 1, @e< ÿI— ïI— iÇpursuNdrI jy jy 2, ùdydevI jy jy

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरी जय जय 2| हृदयदेवी jaya jaya

3, izraedevI jy jy

3| çirodevé jaya jaya

4, izoadevI jy jy

4| çikhädevé jaya jaya

5, kvcdevI jy jy

5| kavacadevé jaya jaya

6, neÇdevI jy jy

6| netradevé jaya jaya

7, AôdevI jy jy

7| astradevé jaya jaya

8, kameñrI jy jy

8| कामेश्वरी जय जय

9, ईग्मैल्नि ज्य् ज्य्

9| bhagamäliné jaya jaya

10, inTyi¬Úe jy jy

10| nityaklinne jaya jaya

11, Éeé{fe jy jy

11| bheruëòe jaya jaya

12, viûvaisnI jy jy

12| vahniväsiné jaya jaya

13, mhav¿eñrI jy jy

13| mahävajreçvaré jaya jaya

14, izvËtI jy jy

14| çivadüté jaya jaya

15, Tvirte jy jy

15| tvarite jaya jaya

16, k…lsuNdrI jy jy

16| kulasundaré jaya jaya

17, inTye jy jy

17| nitye jaya jaya

18, nIlptake jy jy

18| नीलपताके जय जय

19, ivjye jy jy

19| vijaye jaya jaya

20, svRm¼le jy jy

20| sarvamaìgale jaya jaya

21, JvalamailnI jy jy

21| ज्वालामालिनी जय जय

22, icÇe jy jy

22| citre jaya jaya

23, mhainTye jy jy

23| mahänitye jaya jaya

24, prmeñrprmeñrmyI jy jy

24| परमेश्वरपरमेश्वरमयी जय जय 25| मित्रेशमयी jaya jaya

25, imÇezmyI jy jy 26, ;óIzmyI jy jy

26| ñañöhéçamayé jaya jaya

27, %fœfIzmyI jy jy

27| uòòéçamayé jaya jaya

28, cyaRnawmyI jy jy

28| caryänäthamayé jaya jaya

29, laepamuÔamyI jy jy

29| lopämudrämayé jaya jaya

30, AgSTymyI jy jy

30| agastyamayé jaya jaya

31, kaltapnmyI jy jy

31| kälatäpanamayé jaya jaya

32, xmaRcayRmyI jy jy

32| dharmäcäryamayé jaya jaya

33, mu´kezIñrmyI jy jy

33| muktakeçéçvaramayé jaya jaya

34, dIpklanawmyI jy jy

34| दीपकलानाथमयी जय जय

35, iv:[udevmyI jy jy

35| viñëudevamayé jaya jaya

36, àÉakrdevmyI jy jy

36| प्रभाकरदेवमयी जय जय

37, tejaedevmyI jy jy

37| tejodevamayé jaya jaya

38, mnaejdevmyI jy jy

38| manojadevamayé jaya jaya

39, kLya[devmyI jy jy

39| kalyäëadevamayé jaya jaya

40, rÆdevmyI jy jy

40| ratnadevamayé jaya jaya

41, vasudevmyI jy jy

41| वासुदेवमयी जय जय

42, ञिरमन्न्द्म्यि ज्य् ज्य्

42| श्रीरामानन्दमयी जय जय

43, Ai[maisÏe jy jy

43| aëimäsiddhe jaya jaya

44, li"maisÏe jy jy

44| laghimäsiddhe jaya jaya

45, mihmaisÏe jy jy

45| mahimäsiddhe jaya jaya

46, $izTvisÏe jy jy

46| éçitvasiddhe jaya jaya

47, vizTvisÏe jy jy

47| vaçitvasiddhe jaya jaya

48, àakaMyisÏe jy jy

48| präkämyasiddhe jaya jaya

49, Éui´ isÏe jy jy

49| bhukti siddhe jaya jaya

50, #½aisÏe jy jy

50| iccäsiddhe jaya jaya

51, àaiÝisÏe jy jy

51| präptisiddhe jaya jaya

52, svRkamisÏe jy jy

52| sarvakämasiddhe jaya jaya

53, äaüI jy jy

53| brähmé jaya jaya

54, महेष्रि ज्य् ज्य्

54| mäheçvaré jaya jaya

55, kaEmarI jy jy

55| kaumäré jaya jaya

56, vE:[vI jy jy

56| vaiñëavé jaya jaya

57, varahI jy jy

57| värähé jaya jaya

58, maheNÔI jy jy

58| mähendré jaya jaya

59, camuNfe jy jy

59| cämunòe jaya jaya

60, mhalúmI jy jy

60| mahälakñmé jaya jaya

61, svRs'œ]aeiÉ[I jy jy

61| sarvasaìkñobhiëé jaya jaya

62, svRivÔaiv[I jy jy

62| sarvavidräviëé jaya jaya

63, svaRki;R[I jy jy

63| sarväkarñiëé jaya jaya

64, svRvz»rI jy jy

64| sarvavaçaìkaré jaya jaya

65, svaeRNmaidnI jy jy

65| sarvonmädiné jaya jaya

66, svRmha»‚ze jy jy

66| sarvamahäìkuçe jaya jaya

67, svRoecrI jy jy

67| sarvakhecaré jaya jaya

68, svRbIje jy jy

68| sarvabéje jaya jaya

69, svRyaene jy jy

69| sarvayone jaya jaya

70, svRiÇo{fe jy jy

70| सर्वत्रिखण्डे जय जय

71, ÇElaeKymaehnc³SvaimnI àkqyaeignI

71| trailokyamohanacakrasväminé prakaöayoginé jaya jaya

72, kamaki;R[I jy jy

72| kämäkarñiëé jaya jaya

73, buÏ(aki;R[I jy jy

73| buddhyäkarñiëé jaya jaya

74, Ah»araki;R[I jy jy

74| ahaìkäräkarñiëé jaya jaya

75, zBdaki;R[I jy jy

75| çabdäkarñiëé jaya jaya

76, SpzaRki;R[I jy jy

76| sparçäkarñiëé jaya jaya

77, êpaki;R[I jy jy

77| rüpäkarñiëé jaya jaya

78, rsaki;R[I jy jy

78| rasäkarñiëé jaya jaya

79, gNxaki;R[I jy jy

79| gandhäkarñiëé jaya jaya

80, icÄaki;R[I jy jy

80| cittäkarñiëé jaya jaya

81, xEyaRki;R[I jy jy

81| dhairyäkarñiëé jaya jaya

82, Sm&Tyaki;R[I jy jy

82| småtyäkarñiëé jaya jaya

83, namaki;R[I jy jy

83| nämäkarñiëé jaya jaya

84, bIjaki;R[I jy jy

84| béjäkarñiëé jaya jaya

85, AaTmaki;R[I jy jy

85| ätmäkarñiëé jaya jaya

86, Am&taki;R[I jy jy

86| amåtäkarñiëé jaya jaya

jy jy

87, zrIraki;R[I jy jy

87| शरीराकर्षिणी जय जय

88, svaRzapirpUrkc³SvaimnI guÝyaeignI

88| sarväçäparipürakacakrasväminé guptayoginé jaya jaya

89, An¼k…sume jy jy

89| anaìgakusume jaya jaya

90, An¼meole jy jy

90| anaìgamekhale jaya jaya

91, An¼mdne jy jy

91| anaìgamadane jaya jaya

92, An¼mdnature jy jy

92| anaìgamadanäture jaya jaya

93, An¼reoe jy jy

93| anaìgarekhe jaya jaya

94, An¼veig[I jy jy

94| anaìgavegiëé jaya jaya

95, An¼a»‚ze jy jy

95| anaìgäìkuçe jaya jaya

96, An¼mailnI jy jy

96| अनङ्गमालिनी जय जय

97, svRs'œ]अएई[c³SvaimnI guÝtryaeignI

97| sarvasaìkñobhaëacakrasväminé guptatarayoginé jaya jaya

98, svRs'œ]aeiÉ[I jy jy

98| सर्वसङ्क्षोभिणी जय जय

99, svRivÔaiv[I ज्य् य्ज्

99| sarvavidräviëé jaya yaja

100, svaRki;R[I jy jy

100| sarväkarñiëé jaya jaya

101, svR’aid[I jy jy

101| सर्वह्लादिणी जय जय

102, svRsMmaeihnI jy jy

102| sarvasammohiné jaya jaya

103, svRStiMÉnI jy jy

103| सर्वस्तम्भिनी जय जय

104, स्व्र्ज्&इमी[I ज्य् य्ज्

104| sarvajåmbhiëé jaya yaja

105, svRvz»rI jy jy

105| sarvavaçaìkaré jaya jaya

106, svRriÃnI jy jy

106| sarvaraïjiné jaya jaya

107, svaeRNmaidnI jy jy

107| sarvonmädiné jaya jaya

108, svaRwRsaixke jy jy

108| sarvärthasädhike jaya jaya

109, svRsMpiÄpUir[I jy jy

109| sarvasampattipüriëé jaya jaya

110, svRmÙmyI jy jy

110| sarvamantramayé jaya jaya

111, svRÖNÖ]y»rI jy jy

111| सर्वद्वन्द्वक्षयङ्करी जय जय 112| सर्वसौभाग्यदायकचक्रस्वामिनी सम्प्रदाय योगिनी jaya jaya 113| sarvasiddhiprade jaya jaya

jy jy

jy jy

112, svRsaEÉaGydaykc³SvaimnI sMàday yaeignI jy jy

113, svRisiÏàde jy jy

114, svRsMpTàde jy jy

114| sarvasampatprade jaya jaya

115, svRiày»rI jy jy

115| sarvapriyaìkaré jaya jaya

116, svRm¼lkair[I jy jy

116| sarvamaìgalakäriëé jaya jaya

117, svRkamàde jy jy

117| सर्वकामप्रदे जय जय

118, svRÊ>ओइव्मएइच्नि ज्य् ज्य्

118| sarvaduùkhavimociné jaya jaya

119, svRm&TyuàzmnI jy jy

119| सर्वमृत्युप्रशमनी जय जय

120, svRiv¹invair[I ज्य् य्ज्

120| sarvavighnaniväriëé jaya yaja

121, svaR¼suNdrI jy jy

121| sarväìgasundaré jaya jaya

122, svRsaEÉaGydaiy[I jy jy

122| सर्वसौभाग्यदायिणी जय जय

123, svaRwRsaxkc³SvaimnI

123| sarvärthasädhakacakrasväminé kulottérëayoginé jaya jaya

124, svR}e jy jy

124| sarvajïe jaya jaya

125, svRz´e jy jy

125| sarvaçakte jaya jaya

126, svERñyRàdaiynI jy jy

126| sarvaiçvaryapradäyiné jaya jaya

127, sv}anmyI jy jy

127| savajïänamayé jaya jaya

128, svRVyaixivnaiznI jy jy

128| sarvavyädhivinäçiné jaya jaya

129, svaRxarSvêpe jy jy

129| sarvädhärasvarüpe jaya jaya

130, svRpaphre jy jy

130| सर्वपापहरे जय जय

131, स्वर्न्न्द्म्ये ज्य् ज्य्

131| सर्वानन्दमये जय जय

132, स्व्र्र्]aSvêip[I ज्य् य्ज्

132| sarvarakñäsvarüpiëé jaya yaja

133, sveRiPst)làde jy jy

133| sarvepsitaphalaprade jaya jaya

134, svRr]akrc³SvaimnI ingÉRyaeignI

134| sarvarakñäkaracakrasväminé nigarbhayoginé jaya jaya

135, viz[I jy jy

135| vaçiëé jaya jaya

136, kameñrI jy jy

136| kämeçvaré jaya jaya

137, maeidnI jy jy

137| modiné jaya jaya

138, ivmle jy jy

138| vimale jaya jaya

139, Aé[e jy jy

139| aruëe jaya jaya

140, jiynI jy jy

140| jayiné jaya jaya

141, sveRñrI jy jy

141| सर्वेश्वरी जय जय

142, कएइल्नि ज्य् ज्य्

142| कौलिनी जय जय

k…laeÄI[RyaeignI jy jy

jy jy

143, svRraeghrc³SvaimnI rhSyyaeignI jy

143| सर्वरोगहरचक्रस्वामिनी रहस्ययोगिनी जय जय

144, bai[nI jy jy

144| बाणिनी जय जय

145, caipnI jy jy

145| cäpiné jaya jaya

146, paiznI jy jy

146| päçiné jaya jaya

147, A»‚iznI jy jy

147| अङ्कुशिनी जय जय

148, म्हकमेष्रि ज्य् ज्य्

148| mahäkämeçvaré jaya jaya

149, mhav¿eñrI jy jy

149| mahävajreçvaré jaya jaya

150, mhaÉgmailnI jy jy

150| महाभगमालिनी जय जय

151, म्हञिसुन्द्रि ज्य् ज्य्

151| महाश्रीसुन्दरी जय जय

152, svRisiÏàdc³SvaimnI

152| सर्वसिद्धिप्रदचक्रस्वामिनी अतिरहस्ययोगिनी जय जय

153, ञि ञि म्हई”ऐर्के ज्य् ज्य्

153| श्री श्री महाभट्टारिके जय जय

154, svaRnNdmyc³SvaimnI

154| sarvänandamayacakrasväminé paräpararahasyayoginé jaya jaya

155, iÇpure jy jy

155| tripure jaya jaya

156, iÇpureiz jy jy

156| tripureçi jaya jaya

157, iÇpursuNdrI jy jy

157| tripurasundaré jaya jaya

158, iÇpurvaisnI jy jy

158| tripuraväsiné jaya jaya

159, iÇpuraïI> jy jy

159| tripuräçréù jaya jaya

160, iÇpurmailnI jy jy

160| tripuramäliné jaya jaya

161, iÇpurisÏe jy jy

161| tripurasiddhe jaya jaya

162, iÇpuraMba jy jy

162| tripurämbä jaya jaya

163, mhaiÇpursuNdrI jy jy

163| महात्रिपुरसुन्दरी जय जय

164, म्हम्हेष्रि ज्य् ज्य्

164| mahämaheçvaré jaya jaya

165, mhamharai} jy jy

165| mahämahäräjïi jaya jaya

166, mhamhaz´e jy jy

166| mahämahäçakte jaya jaya

167, mhamhaguÝe jy jy

167| mahämahägupte jaya jaya

168, mhamha}Ýe jy jy

168| mahämahäjïapte jaya jaya

169, mhamhanNde jy jy

169| mahämahänande jaya jaya

170, mhamhaSkNxe jy jy

170| mahämahäskandhe jaya jaya

jy

AitrhSyyaeignI jy jy

praprrhSyyaeignI jy jy

171, mhamhazye jy jy

171| mahämahäçaye jaya jaya

172, mhamha ïIc³ngrsaèai} jy jy

172| महामहा श्रीचक्रनगरसाम्राज्ञि जय जय नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

nmSte nmSte nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 1753 --------------------------------------------------------------------------zuÏmal mhamÙm!

çuddhamäla mahämantraà zuK¦ ;ió 6 k«:[ dzim

शुक्ळ षष्ठि 6 कृष्ण दशमि

ASy ïIzuÏizvsMbuXyNtmala mhamÙSy ºa[eiÙyaixóaiy ÉgaidTy \;ye nm> iÇòup! DNdse nm> Éaegd hkar

É”arkpIQiSwt hilnIli¦ta mi{fta¼ay hilkkameñr mhaÉ”airkay devtayE nm> @e< bIj, saE> kIlk

अस्य श्रीशुद्धशिवसम्बुध्यन्तमाला महामन्त्रस्य घ्राणेन्त्रियाधिष्ठायि भगादित्य ऋषये नमः त्रिष्टुप् छन्दसे नमः भोगद हकार भट्टारकपीठस्थित हलिनीलळिता मण्डिताङ्गाय हलिककामेश्वर महाभट्टारिकायए देवतायै नमः ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, देहसिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

twa isÏ(it te É´ae yZzrIrSy pavRit tÝkaÂn ke¦SyR kwaip Kvaip n ]y>

तथा सिद्ध्यति ते भक्तो यश्शरीरस्य पार्वति तप्तकाञ्चन केळर्स्य कथापि क्वापि न क्षयः

pÂpUj païcapüja 1, @e< ÿI— ïI— iÇpursuNdr

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दर

2, ùdydev

2| हृदयदेव

3, izraedev

3| शिरोदेव

4, izoadev

4| शिखादेव

5, kvcdev

5| kavacadeva

6, नेश्देव्

6| नेत्रदेव

7, Aaôdev

7| आस्त्रदेव

8, कमेष्र्

8| कामेश्वर

9, ईग्मैल्ने

9| भगमालिने

10, inTyi¬Ú

10| नित्यक्लिन्न

11, ईएई{f

11| भेरुण्ड

12, viûvaisne

12| वह्निवासिने

13, mhav¿eñr

13| महावज्रेश्वर

14, izvËt

14| शिवदूत

15, Tvirt

15| tvarita

16, k…lsuNdr

16| kulasundara

17, inTy

17| nitya

18, nIlptak

18| नीलपताक

19, ivjy

19| vijaya

20, svRm¼l

20| सर्वमङ्गल

21, Jvalamailne

21| jvälämäline

22, icÇ

22| citra

23, mhainTy

23| महानित्य

24, प्र्मेष्र्प्र्मेष्र्

24| परमेश्वरपरमेश्वर

25, imÇezmy

25| मित्रेशमय

26, ;óIzmy

26| षष्ठीशमय

27, %fœfIzmy

27| उड्डीशमय

28, cyaRnawmy

28| चर्यानाथमय

29, laepamuÔamy

29| लोपामुद्रामय

30, AgSTymy

30| agastyamaya

31, kaltapnmy

31| कालतापनमय

32, xmaRcayRmy

32| धर्माचार्यमय

33, mu´kezIñrmy

33| मुक्तकेशीश्वरमय

34, dIpklanawmy

34| दीपकलानाथमय

35, iv:[udevmy

35| विष्णुदेवमय

36, àÉakrdevmy

36| प्रभाकरदेवमय

37, tejaedevmy

37| tejodevamaya

38, mnaejdevmy

38| manojadevamaya

39, kLya[devmy

39| कल्याणदेवमय

40, rÆdevmy

40| ratnadevamaya

41, vasudevmy

41| वासुदेवमय

42, ञिरमन्न्द्म्य्

42| श्रीरामानन्दमय

43, Ai[maisÏ

43| अणिमासिद्ध

44, li"maisÏ

44| लघिमासिद्ध

45, mihmaisÏ

45| महिमासिद्ध

46, $izTvisÏ

46| ईशित्वसिद्ध

47, vizTvisÏ

47| वशित्वसिद्ध

48, àakaMyisÏ

48| प्राकाम्यसिद्ध

49, Éui´ isÏ

49| bhukti siddha

50, #½aisÏ

50| इच्चासिद्ध

51, àaiÝisÏ

51| प्राप्तिसिद्ध

52, svRkamisÏ

52| सर्वकामसिद्ध

53, äü‰[e

53| ब्रह्म्णे

54, म्हेष्र्

54| महेश्वर

55, k…mr

55| kumara

56, iv:[ve

56| viñëave

57, vrihne

57| varahine

58, mheNÔ

58| mahendra

59, camuNf

59| चामुन्ड

60, mhaliúm

60| महालक्ष्मि

61, svRs'œ]अएइई[e

61| सर्वसङ्क्षोभिणे

62, svRivÔaiv[e

62| सर्वविद्राविणे

63, svaRki;R[e

63| सर्वाकर्षिणे

64, svRvz»r

64| सर्ववशङ्कर

65, svaeRNmaidne

65| सर्वोन्मादिने

66, स्व्र्म्ह»‚z

66| सर्वमहाङ्कुश

67, svRoecr

67| sarvakhecara

68, svRbIj

68| सर्वबीज

69, svRyaeinn!

69| sarvayonin

70, स्व्रिशो{f

70| सर्वत्रिखण्ड

71, ÇElaeKymaehnc³Svaimne àkqyaeigne

71| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने 72| कामाकर्षिणे

72, kamaki;R[e 73, buÏ(aki;R[e

73| बुद्ध्याकर्षिणे

74, अः»araki;R[e

74| अहङ्काराकर्षिणे

75, zBdaki;R[e

75| शब्दाकर्षिणे

76, SpzaRki;R[e

76| स्पर्शाकर्षिणे

77, êpaki;R[e

77| रूपाकर्षिणे

78, rsaki;R[e

78| रसाकर्षिणे

79, gNxaki;R[e

79| गन्धाकर्षिणे

80, icÄaki;R[e

80| चित्ताकर्षिणे

81, xEyaRki;R[e

81| धैर्याकर्षिणे

82, Sm&Tyaki;R[e

82| स्मृत्याकर्षिणे

83, namaki;R[e

83| नामाकर्षिणे

84, bIjaki;R[e

84| बीजाकर्षिणे

85, AaTmaki;R[e

85| आत्माकर्षिणे

86, अम्&taki;R[e

86| अमृताकर्षिणे

87, zrIraki;R[e

87| शरीराकर्षिणे

88, svaRzapirpUrkc³Svaimne guÝyaeigne

88| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने 89| अनङ्गकुसुम

89, An¼k…सुम् 90, An¼meol

90| अनङ्गमेखल

91, An¼mdn

91| अनङ्गमदन

92, An¼mdnatur

92| अनङ्गमदनातुर

93, An¼reo

93| अनङ्गरेख

94, An¼veigne

94| अनङ्गवेगिने

95, An¼a»‚z

95| अनङ्गाङ्कुश

96, An¼mailne

96| अनङ्गमालिने

97, svRs'œ]अएई[c³Svaimne

97| सर्वसङ्क्षोभण चक्रस्वामिने गुप्ततरयोगिने

98, svRs'œ]अएइई[e

98| सर्वसङ्क्षोभिणे

99, svRivÔaiv[e

99| सर्वविद्राविणे

100, svaRki;R[e

100| सर्वाकर्षिणे

101, svR’aidne

101| सर्वह्लादिने

102, svRsMmaeihne

102| sarvasammohine

103, svRStiMÉne

103| sarvastambhine

104, स्व्र्ज्&इमीने

104| सर्वजृम्भिने

105, svRvz»r

105| सर्ववशङ्कर

106, svRrÃk

106| सर्वरञ्जक

107, svaeRNmaidne

107| सर्वोन्मादिने

108, svaRwRsaixne

108| सर्वार्थसाधिने

109, svRsMpiÄpUr[e

109| सर्वसम्पत्तिपूरणे

110, svRmÙmy

110| sarvamantramaya

111, svRÖNÖ]y»r

111| सर्वद्वन्द्वक्षयङ्कर

112, svRsaEÉaGydaykc³Svaimne sMàday

112| sarvasaubhägyadäyaka cakrasvämine sampradäya yogine

113, svRisiÏàd

113| sarvasiddhiprada

114, svRsMpTàd

114| sarvasampatprada

115, svRiày»r

115| सर्वप्रियङ्कर

116, svRm¼lkairne

116| सर्वमङ्गलकारिने

117, svRkamàd

117| सर्वकामप्रद

118, svRÊ>ओइव्मएइच्ने

118| सर्वदुःखविमोचिने

119, svRm&Tyuàzimn

119| सर्वमृत्युप्रशमिन

120, svRiv¹invair[e

120| सर्वविघ्ननिवारिणे

121, svaR¼suNdr

121| सर्वाङ्गसुन्दर

122, svRsaEÉaGydaiyne

122| सर्वसौभाग्यदायिने

123, svaRwRsaxkc³Svaimne

123| सर्वार्थसाधक चक्रस्वामिने कुलोत्तीर्णयोगिने

guÝtryaeigne

yaeigne

k…लएआइ[र्यएइग्ने

124, svRJk

124| sarvaka

125, svRz´

125| सर्वशक्त

126, svERñyRàd

126| सर्वैश्वर्यप्रद

127, sv}anmy

127| सवज्ञानमय

128, svRVyaixivnazk

128| सर्वव्याधिविनाशक

129, svaRxar Svêp

129| सर्वाधार स्वरूप

130, svRpaphr

130| सर्वपापहर

131, svaRnNdmy

131| सर्वानन्दमय

132, स्व्र्र्]aSvêip[e

132| सर्वरक्षास्वरूपिणे

133, sveRiPst)làd

133| sarvepsitaphalaprada

134, svRr]akrc³Svaimne ingÉRyaeigne

134| सर्वरक्षाकर चक्रस्वामिने निगर्भयोगिने 135| वशिने

135, vizne 136, कमेष्र्

136| कामेश्वर

137, maeidne

137| modine

138, ivml

138| vimala

139, Aé[

139| अरुण

140, jiyn!

140| jayin

141, sveRñr

141| सर्वेश्वर

142, kaEiln!

142| kaulin

143, svRraeghrc³Svaimne र्ह्स्य्यएइग्ने

143| सर्वरोगहर चक्रस्वामिने रहस्ययोगिने 144| बाणिने

144, बै[ने 145, चैप्ने

145| चापिने

146, paizne

146| päçine

147, A»‚izne

147| अङ्कुशिने

148, म्हकमेष्र्

148| महाकामेश्वर

149, mhav¿eñr

149| महावज्रेश्वर

150, mhaÉgmailn!

150| महाभगमालिन्

151, म्हञिसुन्द्र्

151| महाश्रीसुन्दर

152, svRisiÏàdc³Svaimne

152| सर्वसिद्धिप्रद चक्रस्वामिने अतिरहस्ययोगिने

AitrhSyyaeigne

153, ïI ïI mhaÉ”ark

153| श्री श्री महाभट्टारक

154, svaRnNdmyc³Svaimne

154| सर्वानन्दमय चक्रस्वामिने परापररहस्ययोगिने

155, iÇpur

155| tripura

156, iÇpurez

156| त्रिपुरेश

157, iÇpursuNdr

157| tripurasundara

158, iÇpurvaisn!

158| त्रिपुरवासिन्

159, इश्पुरञि

159| त्रिपुराश्री

160, iÇpurmailn!

160| tripuramälin

161, iÇpurisÏ

161| tripurasiddha

162, इश्पुरेष्र्

162| त्रिपुरेश्वर

163, mhaiÇpursuNdr

163| महात्रिपुरसुन्दर

164, म्हम्हेष्र्

164| महामहेश्वर

165, mhamharaj

165| mahämahäräja

166, mhamhaz´

166| महामहाशक्त

167, mhamhaguÝ

167| महामहागुप्त

168, म्हम्ह}Ý

168| महामहाज्ञप्त

169, mhamhanNd

169| mahämahänanda

170, mhamhaSpNd

170| महामहास्पन्द

171, mhamhazy

171| महामहाशय

172, mhamha ïIc³ngrsaè!qœ nmSte

172| महामहा श्रीचक्रनगर साम्र्ट् नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

praprrhSyyaeigne

nmSte nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 981 ----------------------------------------------------------------------

zuÏmal mhamÙm!

शुद्धमाल महामन्त्रं zuK¦ sÝim 7 k«:[ न्विम्

शुक्ळ सप्तमि 7 कृष्ण नवमि

ASy ïIzuÏizv nmaeNtmalamhamÙSy ijþeiÙyaixóayINÔaidTy \;ye nm> jgtI DNdse nm> Éaegd skar

É”arkpIQiSwt srSvtIli¦ta mi{fta»ay svRÃkameñr mhaÉ”arkay devtayE nm> @e< bIj, saE> kIlk

लोह सिद्धौ विनियोगः

ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE> ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

TvTÉ´ hStSpzeRn laehae_yòivt> izve

ka'œcnI Éavmaßaeit ywa SyaiZzvtuLyta tvatbhakta हस्तस्पर्शेन लोहोभ्यष्टवितः शिवे काङ्चनी भावमाप्नोति यथा स्याश्शिवतुल्यता pÂpUj

païcapüja 1, @e< ÿI— ïI— iÇpursuNdray nm> paÊka< pUjyaim 2, ùdydevay nm> paÊka< pUjyaim 3, izraedevay nm> paÊka< pUjyaim 4, izoadevay nm> paÊka< pUjyaim 5, kvcdevay nm> paÊka< pUjyaim 6, neÇdevay nm> paÊka< pUjyaim 7, Aôdevay nm> paÊka< pUjyaim 8, kameñray nm> paÊka< pUjyaim 9, Égmailne nm> paÊka< pUjyaim 10, inTyi¬Úay nm> paÊka< pUjyaim 11, Éeé{fay nm> paÊka< pUjyaim 12, viûvaisne nm> paÊka< pUjyaim 13, mhav¿eñray nm> paÊka< pUjyaim

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दराय नमः पादुकां पूजयामि 2| हृदयदेवाय नमः पादुकां पूजयामि 3| शिरोदेवाय नमः पादुकां पूजयामि 4| शिखादेवाय नमः पादुकां पूजयामि 5| कवचदेवाय नमः पादुकां पूजयामि 6| नेत्रदेवाय नमः पादुकां पूजयामि 7| अस्त्रदेवाय नमः पादुकां पूजयामि 8| कामेश्वराय नमः पादुकां पूजयामि 9| भगमालिने नमः पादुकां पूजयामि 10| नित्यक्लिन्नाय नमः पादुकां पूजयामि 11| भेरुण्डाय नमः पादुकां पूजयामि 12| वह्निवासिने नमः पादुकां पूजयामि 13| महावज्रेश्वराय नमः पादुकां पूजयामि

14, izvËtay nm> paÊka< pUjyaim 15, Tvirtay nm> paÊka< pUjyaim 16, k…lsuNdray nm> paÊka< pUjyaim 17, inTyay nm> paÊka< pUjyaim 18, nIlptakay nm> paÊka< pUjyaim 19, ivjyay nm> paÊka< pUjyaim 20, svRm¼lay nm> paÊka< pUjyaim 21, Jvalamailne nm> paÊka< pUjyaim 22, icÇay nm> paÊka< pUjyaim 23, mhainTyay nm> paÊka< pUjyaim 24, prmeñrprmeñrmyay nm> paÊka< pUjyaim 25, imÇezmyay nm> paÊka< pUjyaim 26, ;óIzmyay nm> paÊka< pUjyaim 27, %fœfIzmyay nm> paÊka< pUjyaim 28, cyaRnawmyay nm> paÊka< pUjyaim 29, laepamuÔamyay nm> paÊka< pUjyaim 30, AgSTymyay nm> paÊka< pUjyaim 31, kaltapnmyay nm> paÊka< pUjyaim 32, xmaRcayRmyay nm> paÊka< pUjyaim 33, mu´kezIñrmyay nm> paÊka< pUjyaim 34, dIpklanawmyay nm> paÊka< pUjyaim 35, iv:[udevmyay nm> paÊka< pUjyaim 36, àÉakrdevmyay nm> paÊka< pUjyaim

14| शिवदूताय नमः पादुकां पूजयामि 15| त्वरिताय नमः पादुकां पूजयामि 16| कुलसुन्दराय नमः पादुकां पूजयामि 17| नित्याय नमः पादुकां पूजयामि 18| नीलपताकाय नमः पादुकां पूजयामि 19| विजयाय नमः पादुकां पूजयामि 20| सर्वमङ्गलाय नमः पादुकां पूजयामि 21| ज्वालामालिने नमः पादुकां पूजयामि 22| चित्राय नमः पादुकां पूजयामि 23| महानित्याय नमः पादुकां पूजयामि 24| परमेश्वरपरमेश्वरमयाय नमः पादुकां पूजयामि 25| मित्रेशमयाय नमः पादुकां पूजयामि 26| षष्ठीशमयाय नमः पादुकां पूजयामि 27| उड्डीशमयाय नमः पादुकां पूजयामि 28| चर्यानाथमयाय नमः पादुकां पूजयामि 29| लोपामुद्रामयाय नमः पादुकां पूजयामि 30| अगस्त्यमयाय नमः पादुकां पूजयामि 31| कालतापनमयाय नमः पादुकां पूजयामि 32| धर्माचार्यमयाय नमः पादुकां पूजयामि 33| मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि 34| दीपकलानाथमयाय नमः पादुकां पूजयामि 35| विष्णुदेवमयाय नमः पादुकां पूजयामि 36| प्रभाकरदेवमयाय नमः पादुकां पूजयामि

37, tejaedevmyay nm> paÊka< pUjyaim 38, mnaejdevmyay nm> paÊka< pUjyaim 39, kLya[devmyay nm> paÊka< pUjyaim 40, rÆdevmyay nm> paÊka< pUjyaim 41, vasudevmyay nm> paÊka< pUjyaim 42, ïIramanNdmyay nm> paÊka< pUjyaim 43, Ai[maisÏay nm> paÊka< pUjyaim 44, li"maisÏay nm> paÊka< pUjyaim 45, mihmaisÏay nm> paÊka< pUjyaim 46, $izTvisÏay nm> paÊka< pUjyaim 47, vizTvisÏay nm> paÊka< pUjyaim 48, àakaMyisÏay nm> paÊka< pUjyaim 49, Éui´isÏay nm> paÊka< pUjyaim 50, #½aisÏay nm> paÊka< pUjyaim 51, àaiÝisÏay nm> paÊka< pUjyaim 52, svRkamisÏay nm> paÊka< pUjyaim 53, äaüay nm> paÊka< pUjyaim 54, maheñray nm> paÊka< pUjyaim 55, k…maray nm> paÊka< pUjyaim 56, iv:[ve nm> paÊka< pUjyaim

37| तेजोदेवमयाय नमः पादुकां पूजयामि 38| मनोजदेवमयाय नमः पादुकां पूजयामि 39| कल्याणदेवमयाय नमः पादुकां पूजयामि 40| रत्नदेवमयाय नमः पादुकां पूजयामि 41| वासुदेवमयाय नमः पादुकां पूजयामि 42| श्रीरामानन्दमयाय नमः पादुकां पूजयामि 43| अणिमासिद्धाय नमः पादुकां पूजयामि 44| लघिमासिद्धाय नमः पादुकां पूजयामि 45| महिमासिद्धाय नमः पादुकां पूजयामि 46| ईशित्वसिद्धाय नमः पादुकां पूजयामि 47| वशित्वसिद्धाय नमः पादुकां पूजयामि 48| प्राकाम्यसिद्धाय नमः पादुकां पूजयामि 49| भुक्तिसिद्धाय नमः पादुकां पूजयामि 50| इच्चासिद्धाय नमः पादुकां पूजयामि 51| प्राप्तिसिद्धाय नमः पादुकां पूजयामि 52| सर्वकामसिद्धाय नमः पादुकां पूजयामि 53| ब्राह्माय नमः पादुकां पूजयामि 54| माहेश्वराय नमः पादुकां पूजयामि 55| कुमाराय नमः पादुकां पूजयामि 56| विष्णवे नमः पादुकां पूजयामि

57, vrahay nm> paÊka< pUjyaim

57| वराहाय नमः पादुकां पूजयामि

58, mheNÔay न्म्> paÊka< पुज्यैम्

58| महेन्द्राय नमः पादुकां पूजयामि 59| चामुन्डाय नमः पादुकां

59, camuNfay nm> paÊka< pUjyaim

60, mhalúMye nm> paÊka< pUjyaim 61, svRs'œ]aeiÉ[e nm> paÊka< pUjyaim 62, svRivÔaiv[e nm> paÊka< pUjyaim 63, svaRki;R[e nm> paÊka< pUjyaim 64, svRvz»ray nm> paÊka< pUjyaim 65, svaeRNmaidne nm> paÊka< pUjyaim 66, svRmha»‚zay nm> paÊka< pUjyaim 67, svRoecray nm> paÊka< pUjyaim 68, svRbIjay nm> paÊka< pUjyaim 69, svRyaenye nm> paÊka< pUjyaim 70, svRiÇo{fay nm> paÊka< pUjyaim 71, ÇElaeKymaehnc³Svaimne àkqyaeigne nm> paÊka< pUjyaim

72, kamaki;R[e nm> paÊka< pUjyaim 73, buÏ(aki;R[e nm> paÊka< pUjyaim 74, Ah»araki;R[e nm> paÊka< pUjyaim 75, zBdaki;R[e nm> paÊka< pUjyaim 76, SpzaRki;R[e nm> paÊka< pUjyaim 77, êpaki;R[e nm> paÊka< pUjyaim 78, rsaki;R[e nm> paÊka< pUjyaim 79, gNxaki;R[e nm> paÊka< pUjyaim 80, icÄaki;R[e nm> paÊka< pUjyaim

पूजयामि 60| महालक्ष्म्ये नमः पादुकां पूजयामि 61| सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि 62| सर्वविद्राविणे नमः पादुकां पूजयामि 63| सर्वाकर्षिणे नमः पादुकां पूजयामि 64| सर्ववशङ्कराय नमः पादुकां पूजयामि 65| सर्वोन्मादिने नमः पादुकां पूजयामि 66| सर्वमहाङ्कुशाय नमः पादुकां पूजयामि 67| सर्वखेचराय नमः पादुकां पूजयामि 68| सर्वबीजाय नमः पादुकां पूजयामि 69| सर्वयोनये नमः पादुकां पूजयामि 70| सर्वत्रिखण्डाय नमः पादुकां पूजयामि 71| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने नमः पादुकां पूजयामि 72| कामाकर्षिणे नमः पादुकां पूजयामि 73| बुद्ध्याकर्षिणे नमः पादुकां पूजयामि 74| अहङ्काराकर्षिणे नमः पादुकां पूजयामि 75| शब्दाकर्षिणे नमः पादुकां पूजयामि 76| स्पर्शाकर्षिणे नमः पादुकां पूजयामि 77| रूपाकर्षिणे नमः पादुकां पूजयामि 78| रसाकर्षिणे नमः पादुकां पूजयामि 79| गन्धाकर्षिणे नमः पादुकां पूजयामि 80| चित्ताकर्षिणे नमः पादुकां पूजयामि

81, xEyaRki;R[e nm> paÊka< pUjyaim 82, Sm&Tyaki;R[e nm> paÊka< pUjyaim 83, namaki;R[e nm> paÊka< pUjyaim 84, bIjaki;R[e nm> paÊka< pUjyaim 85, AaTmaki;R[e nm> paÊka< pUjyaim 86, Am&taki;R[e nm> paÊka< pUjyaim 87, zrIraki;R[e nm> paÊka< pUjyaim 88, svaRzapirpUrkc³Svaimne guÝyaeigne nm> paÊka< pUjyaim

89, An¼k…sumay nm> paÊka< pUjyaim 90, An¼meolay nm> paÊka< pUjyaim 91, An¼mdnay nm> paÊka< pUjyaim 92, An¼mdnaturay nm> paÊka< pUjyaim 93, An¼reoay nm> paÊka< pUjyaim 94, An¼veigne nm> paÊka< pUjyaim 95, An¼a»‚zay nm> paÊka< pUjyaim 96, An¼mailne nm> paÊka< pUjyaim 97, svRs'œ]अएई[c³Svaimne guÝtryaeigne न्म्> paÊka< pUjyaim

98, svRs'œ]aeiÉ[e nm> paÊka< pUjyaim 99, svRivÔaiv[e nm> paÊka< pUjyaim 100, svaRki;R[e nm> paÊka< pUjyaim 101, svR’aidne nm> paÊka< pUjyaim

81| धैर्याकर्षिणे नमः पादुकां पूजयामि 82| स्मृत्याकर्षिणे नमः पादुकां पूजयामि 83| नामाकर्षिणे नमः पादुकां पूजयामि 84| बीजाकर्षिणे नमः पादुकां पूजयामि 85| आत्माकर्षिणे नमः पादुकां पूजयामि 86| अमृताकर्षिणे नमः पादुकां पूजयामि 87| शरीराकर्षिणे नमः पादुकां पूजयामि 88| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने नमः पादुकां पूजयामि 89| अनङ्गकुसुमाय नमः पादुकां पूजयामि 90| अनङ्गमेखलाय नमः पादुकां पूजयामि 91| अनङ्गमदनाय नमः पादुकां पूजयामि 92| अनङ्गमदनातुराय नमः पादुकां पूजयामि 93| अनङ्गरेखाय नमः पादुकां पूजयामि 94| अनङ्गवेगिने नमः पादुकां पूजयामि 95| अनङ्गाङ्कुशाय नमः पादुकां पूजयामि 96| अनङ्गमालिने नमः पादुकां पूजयामि 97| सर्वसङ्क्षोभणचक्रस्वामिने गुप्ततरयोगिने नमः पादुकां पूजयामि 98| सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि 99| सर्वविद्राविणे नमः पादुकां पूजयामि 100| सर्वाकर्षिणे नमः पादुकां पूजयामि 101| सर्वह्लादिने नमः पादुकां पूजयामि

102, svRsMmaeihne nm> paÊka< pUjyaim 103, svRStiMÉne nm> paÊka< pUjyaim 104, svRj&iMÉ[e nm> paÊka< pUjyaim 105, svRvz»ray nm> paÊka< pUjyaim 106, svRriÃne nm> paÊka< pUjyaim 107, svaeRNmaidne nm> paÊka< pUjyaim 108, svaRwRsaixne nm> paÊka< pUjyaim 109, svRsMpiÄpUr[e nm> paÊka< pUjyaim 110, svRmÙmyay nm> paÊka< pUjyaim 111, svRÖNÖ]y»ray nm> paÊka< pUjyaim 112, svRsaEÉaGydaykc³Svaimne sMàday yaeigne nm> paÊka< pUjyaim

113, svRisiÏàday nm> paÊka< pUjyaim 114, svRsMpTàday nm> paÊka< pUjyaim 115, svRiày»ray nm> paÊka< pUjyaim 116, svRm¼lkair[e nm> paÊka< pUjyaim 117, svRkamàday nm> paÊka< pUjyaim 118, svRÊ>oivmaeicne nm> paÊka< pUjyaim 119, svRm&Tyuàzmnay nm> paÊka< pUjyaim 120, svRiv¹invair[e nm> paÊka< pUjyaim 121, svaR¼suNdray nm> paÊka< pUjyaim 122, svRsaEÉaGydaiyne nm> paÊka< pUjyaim

102| सर्वसम्मोहिने नमः पादुकां पूजयामि 103| सर्वस्तम्भिने नमः पादुकां पूजयामि 104| सर्वजृम्भिणे नमः पादुकां पूजयामि 105| सर्ववशङ्कराय नमः पादुकां पूजयामि 106| सर्वरञ्जिने नमः पादुकां पूजयामि 107| सर्वोन्मादिने नमः पादुकां पूजयामि 108| सर्वार्थसाधिने नमः पादुकां पूजयामि 109| सर्वसम्पत्तिपूरणे नमः पादुकां पूजयामि 110| सर्वमन्त्रमयाय नमः पादुकां पूजयामि 111| सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि 112| सर्वसौभाग्यदायकचक्रस्वामिने सम्प्रदाय योगिने नमः पादुकां पूजयामि 113| सर्वसिद्धिप्रदाय नमः पादुकां पूजयामि 114| सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि 115| सर्वप्रियङ्कराय नमः पादुकां पूजयामि 116| सर्वमङ्गलकारिणे नमः पादुकां पूजयामि 117| सर्वकामप्रदाय नमः पादुकां पूजयामि 118| सर्वदुःखविमोचिने नमः पादुकां पूजयामि 119| सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि 120| सर्वविघ्ननिवारिणे नमः पादुकां पूजयामि 121| सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि 122| सर्वसौभाग्यदायिने नमः पादुकां पूजयामि

123, svaRwRsaxkc³Svaimne k…laeÄI[Ryaeigne nm> paÊka< pUjyaim

124, svR}ay nm> paÊka< pUjyaim 125, svRz®ye nm> paÊka< pUjyaim 126, svERñyRàday nm> paÊka< pUjyaim 127, sv}anmyay nm> paÊka< pUjyaim 128, svRVyaixivnaizne nm> paÊka< pUjyaim 129, svaRxarSvêpay nm> paÊka< pUjyaim 130, svRpaphray nm> paÊka< pUjyaim 131, svaRnNdmyay nm> paÊka< pUjyaim 132, svRr]aSvêip[e nm> paÊka< pUjyaim 133, sveRiPst)làday nm> paÊka< pUjyaim 134, svRr]akrc³Svaimne ingÉRyaeigne nm> paÊka< pUjyaim

135, vizne nm> paÊka< pUjyaim 136, kameñray nm> paÊka< pUjyaim

123| सर्वार्थसाधकचक्रस्वामिने कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि 124| सर्वज्ञाय नमः पादुकां पूजयामि 125| सर्वशक्त्ये नमः पादुकां पूजयामि 126| सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि 127| सवज्ञानमयाय नमः पादुकां पूजयामि 128| सर्वव्याधिविनाशिने नमः पादुकां पूजयामि 129| सर्वाधारस्वरूपाय नमः पादुकां पूजयामि 130| सर्वपापहराय नमः पादुकां पूजयामि 131| सर्वानन्दमयाय नमः पादुकां पूजयामि 132| सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि 133| सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि 134| सर्वरक्षाकरचक्रस्वामिने निगर्भयोगिने नमः पादुकां पूजयामि 135| वशिने नमः पादुकां पूजयामि 136| कामेश्वराय नमः पादुकां पूजयामि 137| मोदिने नमः पादुकां पूजयामि

137, maeidne nm> paÊka< pUjyaim 138, ivmlay nm> paÊka< pUjyaim

138| विमलाय नमः पादुकां पूजयामि 139| अरुणाय नमः पादुकां पूजयामि

139, Aé[ay nm> paÊka< pUjyaim 140, jiyne nm> paÊka< pUjyaim

140| jayine namaù pädukäà püjayämi

141, sveRñray nm> paÊka< pUjyaim

141| सर्वेश्वराय नमः पादुकां पूजयामि 142| कौलिने नमः पादुकां पूजयामि

142, kaEilne nm> paÊka< pUjyaim 143, svRraeghrc³Svaimne paÊka< pUjyaim

rhSyyaeigne

144, bai[ne nm> paÊka< pUjyaim

nm>

143| सर्वरोगहरचक्रस्वामिने रहस्ययोगिने नमः पादुकां पूजयामि 144| बाणिने नमः पादुकां पूजयामि

145, चैप्ने न्म्> paÊka< पुज्यैम्

145| चापिने नमः पादुकां पूजयामि

146, paizne nm> paÊka< pUjyaim

146| पाशिने नमः पादुकां पूजयामि

147, A»‚izne nm> paÊka< pUjyaim

147| अङ्कुशिने नमः पादुकां पूजयामि 148| महाकामेश्वराय नमः पादुकां पूजयामि 149| महावज्रेश्वराय नमः पादुकां पूजयामि 150| महाभगमालिने नमः पादुकां पूजयामि 151| महाश्रीसुन्दरय नमः पादुकां पूजयामि 152| सर्वसिद्धिप्रदचक्रस्वामिने अतिरहस्ययोगिने नमः पादुकां पूजयामि 153| श्री श्री महाभट्टारिकाय नमः पादुकां पूजयामि 154| सर्वानन्दमयचक्रस्वामिने परापररहस्ययोगिने नमः पादुकां पूजयामि 155| त्रिपुराय नमः पादुकां पूजयामि 156| त्रिपुरेशाय नमः पादुकां पूजयामि 157| त्रिपुरसुन्दराय नमः पादुकां पूजयामि 158| त्रिपुरवासिने नमः पादुकां पूजयामि 159| त्रिपुराश्रीये नमः पादुकां पूजयामि 160| त्रिपुरमालिने नमः पादुकां पूजयामि 161| त्रिपुरसिद्धाय नमः पादुकां पूजयामि 162| त्रिपुराम्बाय नमः पादुकां पूजयामि 163| महात्रिपुरसुन्दराय नमः पादुकां पूजयामि 164| महामहेश्वराय नमः पादुकां पूजयामि 165| महामहाराजाय नमः पादुकां पूजयामि 166| महामहाशकाय नमः पादुकां

148, mhakameñray nm> paÊka< pUjyaim 149, mhav¿eñray nm> paÊka< pUjyaim 150, mhaÉgmailne nm> paÊka< pUjyaim 151, mhaïIsuNdry nm> paÊka< pUjyaim 152,

svRisiÏàdc³Svaimne

nm> paÊka< pUjyaim

AitrhSyyaeigne

153, ञि ञि म्हई”ऐर्कय् न्म्> paÊka< पुज्यैम् 154, svaRnNdmyc³Svaimne प्रप्र्र्ह्स्य्यएइग्ने न्म्> paÊka< pUjyaim

155, iÇpuray nm> paÊka< pUjyaim 156, iÇpurezay nm> paÊka< pUjyaim 157, iÇpursuNdray nm> paÊka< pUjyaim 158, iÇpurvaisne nm> paÊka< pUjyaim 159, iÇpuraïIye nm> paÊka< pUjyaim 160, iÇpurmailne nm> paÊka< pUjyaim 161, iÇpurisÏay nm> paÊka< pUjyaim 162, iÇpuraMbay nm> paÊka< pUjyaim 163, mhaiÇpursuNdray nm> paÊka< pUjyaim 164, mhamheñray nm> paÊka< pUjyaim 165, mhamharajay nm> paÊka< pUjyaim 166, mhamhazkay nm> paÊka< pUjyaim

167, mhamhaguÝay nm> paÊka< pUjyaim 168, mhamha}Ýay nm> paÊka< pUjyaim 169, mhamhanNday nm> paÊka< pUjyaim 170, mhamhaSpNday nm> paÊka< pUjyaim 171, mhamhazyay nm> paÊka< pUjyaim 172, mhamha ïIc³ngrsaèaqœ nmSte nmSte nmSte Svaha ïI— ÿI— @e<

पूजयामि 167| महामहागुप्ताय नमः पादुकां पूजयामि 168| महामहाज्ञप्ताय नमः पादुकां पूजयामि 169| महामहानन्दाय नमः पादुकां पूजयामि 170| महामहास्पन्दाय नमः पादुकां पूजयामि 171| महामहाशयाय नमः पादुकां पूजयामि 172| महामहा श्रीचक्रनगरसाम्राट् नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

number of letters in this mala 2784 number of letters in this mala 2784 --------------------------------------------------------------------

zuÏmal mhamÙm!

शुद्धमाल महामन्त्रं zuK¦aòim 8 k«:[ अडिम्

शुक्ळाष्टमि 8 कृष्ण अष्टमि

ASy ïIzuÏizv SvahaNtmala mhamÙSy c]UiriÙyaixóaiy ivvSVdaidTy \;ye nm> AitjgtI DNdse nm> tams kkar

É”arkpIQiSwt kmlali¦ta mi{fta»ay kalmÎRnkameñr mhaÉ”arkay devtayE nm>, @e< bIj, saE> kIlk

अस्य श्रीशुद्धशिव स्वाहान्तमाला महामन्त्रस्य चक्षूरिन्त्रियाधिष्ठायि विवस्व्दादित्य ऋषये नमः अतिजगती छन्दसे नमः तामस ककार भट्टारकपीठस्थित कमलालळिता मण्डिताङ्काय कालमर्द्दनकामेश्वर महाभट्टारकाय देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, अणिमाद्यष्टैश्वर्य सिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

येड[उत्व् mhadœXva*a Sve½amaÇ ंकिल्प्त> त्व् É´zrIra[a< ते स्युनेरिग्र्क गु[a>

येष्टाणुत्व महाद्ध्वाद्या स्वेच्चामात्र प्रकल्पिताः तव भक्तशरीराणां ते स्युर्नैर्गिका गुणाः pÂpUj

पञ्चपूज 1, @e< ळि— ञि— इश्पुर्सुन्द्रय् स्वह

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दराय स्वाहा

2, ùdydevay Svaha

2| हृदयदेवाय स्वाहा

3, izraedevay स्वह

3| शिरोदेवाय स्वाहा

4, izoadevay स्वह

4| शिखादेवाय स्वाहा

5, kvcdevay Svaha

5| कवचदेवाय स्वाहा

6, नेश्देवय् स्वह

6| नेत्रदेवाय स्वाहा

7, Aôdevay स्वह

7| अस्त्रदेवाय स्वाहा

8, कमेष्रय् स्वह

8| कामेश्वराय स्वाहा

9, ईग्मैल्ने स्वह

9| भगमालिने स्वाहा

10, inTyi¬Úay स्वह

10| नित्यक्लिन्नाय स्वाहा

11, ईएई{fay स्वह

11| भेरुण्डाय स्वाहा

12, viûvaisne स्वह

12| वह्निवासिने स्वाहा

13, mhav¿eñray स्वह

13| महावज्रेश्वराय स्वाहा

14, izvËtay स्वह

14| शिवदूताय स्वाहा

15, Tvirtay Svaha

15| त्वरिताय स्वाहा

16, k…ल्सुन्द्रय् स्वह

16| कुलसुन्दराय स्वाहा

17, inTyay Svaha

17| नित्याय स्वाहा

18, निल्प्तकय् स्वह

18| नीलपताकाय स्वाहा

19, इव्ज्यय् स्वह

19| विजयाय स्वाहा

20, svRm¼lay स्वह

20| सर्वमङ्गलाय स्वाहा

21, ज्वलमैल्ने स्वह

21| ज्वालामालिने स्वाहा

22, इच्शय् स्वह

22| चित्राय स्वाहा

23, mhainTyay Svaha

23| महानित्याय स्वाहा

24, prmeñrprmeñrmyay Svaha

24| परमेश्वरपरमेश्वरमयाय स्वाहा

25, imÇezmyay स्वह

25| मित्रेशमयाय स्वाहा

26, ;óIzmyay स्वह

26| षष्ठीशमयाय स्वाहा

27, %fœfIzmyay स्वह

27| उड्डीशमयाय स्वाहा

28, cyaRnawmyay स्वह

28| चर्यानाथमयाय स्वाहा

29, laepamuÔamyay स्वह

29| लोपामुद्रामयाय स्वाहा

30, AgSTymyay Svaha

30| अगस्त्यमयाय स्वाहा

31, kaltapnmyay Svaha

31| कालतापनमयाय स्वाहा

32, xmaRcayRmyay स्वह

32| धर्माचार्यमयाय स्वाहा

33, mu´kezIñrmyay स्वह

33| मुक्तकेशीश्वरमयाय स्वाहा

34, dIpklanawmyay स्वह

34| दीपकलानाथमयाय स्वाहा

35, इव्:[उदेव्म्यय् स्वह

35| विष्णुदेवमयाय स्वाहा

36, àÉakrdevmyay Svaha

36| प्रभाकरदेवमयाय स्वाहा

37, तेजएदेव्म्यय् स्वह

37| तेजोदेवमयाय स्वाहा

38, म्नएज्देव्म्यय् स्वह

38| मनोजदेवमयाय स्वाहा

39, kLya[devmyay Svaha

39| कल्याणदेवमयाय स्वाहा

40, rÆdevmyay स्वह

40| रत्नदेवमयाय स्वाहा

41, vasudevmyay Svaha

41| वासुदेवमयाय स्वाहा

42, ञिरमन्न्द्म्यय् स्वह

42| श्रीरामानन्दमयाय स्वाहा

43, Ai[maisÏay Svaha

43| अणिमासिद्धाय स्वाहा

44, li"maisÏay स्वह

44| लघिमासिद्धाय स्वाहा

45, mihmaisÏay Svaha

45| महिमासिद्धाय स्वाहा

46, $izTvisÏay स्वह

46| ईशित्वसिद्धाय स्वाहा

47, vizTvisÏay स्वह

47| वशित्वसिद्धाय स्वाहा

48, àakaMyisÏay Svaha

48| प्राकाम्यसिद्धाय स्वाहा

49, Éui´ isÏay Svaha

49| भुक्ति सिद्धाय स्वाहा

50, #½aisÏay स्वह

50| इच्चासिद्धाय स्वाहा

51, àaiÝisÏay स्वह

51| प्राप्तिसिद्धाय स्वाहा

52, svRkamisÏay Svaha

52| सर्वकामसिद्धाय स्वाहा

53, äüay Svaha

53| ब्रह्माय स्वाहा

54, म्हेष्रय् स्वह

54| महेश्वराय स्वाहा

55, k…maray Svaha

55| कुमाराय स्वाहा

56, इव्:[वे स्वह

56| विष्णवे स्वाहा

57, vrahay Svaha

57| वराहाय स्वाहा

58, mheNÔay स्वह

58| महेन्द्राय स्वाहा

59, camuNfay स्वह

59| चामुन्डाय स्वाहा

60, mhalúMye स्वह

60| महालक्ष्म्ये स्वाहा

61, svRs'œ]अएइई[e स्वह

61| सर्वसङ्क्षोभिणे स्वाहा

62, svRivÔaiv[e स्वह

62| सर्वविद्राविणे स्वाहा

63, svaRki;R[e स्वह

63| सर्वाकर्षिणे स्वाहा

64, svRvz»ray Svaha

64| सर्ववशङ्कराय स्वाहा

65, svaeRNmaidne Svaha

65| सर्वोन्मादिने स्वाहा

66, svRmha»‚zay Svaha

66| सर्वमहाङ्कुशाय स्वाहा

67, svRoecray Svaha

67| सर्वखेचराय स्वाहा

68, svRbIjay Svaha

68| सर्वबीजाय स्वाहा

69, स्व्र्यएन्ये स्वह

69| सर्वयोनये स्वाहा

70, स्व्रिशो{fay स्वह

70| सर्वत्रिखण्डाय स्वाहा

71, ÇElaeKymaehnc³Svaimne àkqyaeigne स्वह

71| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने स्वाहा 72| कामाकर्षिणे स्वाहा

72, kamaki;R[e स्वह 73, बुञ्(aki;R[e स्वह

73| बुद्ध्याकर्षिणे स्वाहा

74, अः»araki;R[e स्वह

74| अहङ्काराकर्षिणे स्वाहा

75, zBdaki;R[e स्वह

75| शब्दाकर्षिणे स्वाहा

76, SpzaRki;R[e स्वह

76| स्पर्शाकर्षिणे स्वाहा

77, êpaki;R[e स्वह

77| रूपाकर्षिणे स्वाहा

78, rsaki;R[e स्वह

78| रसाकर्षिणे स्वाहा

79, gNxaki;R[e स्वह

79| गन्धाकर्षिणे स्वाहा

80, icÄaki;R[e स्वह

80| चित्ताकर्षिणे स्वाहा

81, xEyaRki;R[e स्वह

81| धैर्याकर्षिणे स्वाहा

82, स्म्&Tyaki;R[e स्वह

82| स्मृत्याकर्षिणे स्वाहा

83, namaki;R[e स्वह

83| नामाकर्षिणे स्वाहा

84, bIjaki;R[e स्वह

84| बीजाकर्षिणे स्वाहा

85, AaTmaki;R[e स्वह

85| आत्माकर्षिणे स्वाहा

86, अम्&taki;R[e स्वह

86| अमृताकर्षिणे स्वाहा

87, zrIraki;R[e स्वह

87| शरीराकर्षिणे स्वाहा

88, svaRzapirpUrkc³Svaimne guÝyaeigne स्वह

88| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने स्वाहा 89| अनङ्गकुसुमाय स्वाहा

89, An¼k…sumay Svaha 90, An¼meolay Svaha

90| अनङ्गमेखलाय स्वाहा

91, An¼mdnay स्वह

91| अनङ्गमदनाय स्वाहा

92, An¼mdnaturay स्वह

92| अनङ्गमदनातुराय स्वाहा

93, An¼reoay स्वह

93| अनङ्गरेखाय स्वाहा

94, An¼veigne स्वह

94| अनङ्गवेगिने स्वाहा

95, An¼a»‚zay स्वह

95| अनङ्गाङ्कुशाय स्वाहा

96, An¼mailne स्वह

96| अनङ्गमालिने स्वाहा

97, svRs'œ]अएई[c³Svaimne guÝtryaeigne

97| सर्वसङ्क्षोभणचक्रस्वामिने गुप्ततरयोगिने स्वाहा

98, svRs'œ]अएइई[e स्वह

98| सर्वसङ्क्षोभिणे स्वाहा

99, svRivÔaiv[e स्वह

99| सर्वविद्राविणे स्वाहा

100, svaRki;R[e स्वह

100| सर्वाकर्षिणे स्वाहा

101, svR’aidne स्वह

101| सर्वह्लादिने स्वाहा

102, स्व्र्स्म्मएइह्ने स्वह

102| सर्वसम्मोहिने स्वाहा

103, स्व्र्स्तिमीने स्वह

103| सर्वस्तम्भिने स्वाहा

104, स्व्र्ज्&इमी[e स्वह

104| सर्वजृम्भिणे स्वाहा

105, svRvz»ray Svaha

105| सर्ववशङ्कराय स्वाहा

106, svRriÃne स्वह

106| सर्वरञ्जिने स्वाहा

107, svaeRNmaidne Svaha

107| सर्वोन्मादिने स्वाहा

108, svaRwRsaixne स्वह

108| सर्वार्थसाधिने स्वाहा

109, svRsMpiÄpUr[ay Svaha

109| सर्वसम्पत्तिपूरणाय स्वाहा

110, svRmÙmyay Svaha

110| सर्वमन्त्रमयाय स्वाहा

111, svRÖNÖ]y»ray Svaha

111| सर्वद्वन्द्वक्षयङ्कराय स्वाहा

112, svRsaEÉaGydaykc³Svaimne sMàday

112| सर्वसौभाग्यदायकचक्रस्वामिने सम्प्रदाय योगिने स्वाहा

113, svRisiÏàday Svaha

113| सर्वसिद्धिप्रदाय स्वाहा

114, svRsMpTàday Svaha

114| सर्वसम्पत्प्रदाय स्वाहा

115, svRiày»ray Svaha

115| सर्वप्रियङ्कराय स्वाहा

116, svRm¼lkair[e स्वह

116| सर्वमङ्गलकारिणे स्वाहा

117, svRkamàday Svaha

117| सर्वकामप्रदाय स्वाहा

118, svRÊ>ओइव्मएइच्ने स्वह

118| सर्वदुःखविमोचिने स्वाहा

119, svRm&Tyuàzmnay Svaha

119| सर्वमृत्युप्रशमनाय स्वाहा

120, svRiv¹invair[e स्वह

120| सर्वविघ्ननिवारिणे स्वाहा

Svaha

yaeigne Svaha

121, svaR¼suNdray स्वह

121| सर्वाङ्गसुन्दराय स्वाहा

122, svRsaEÉaGydaiyne Svaha

122| सर्वसौभाग्यदायिने स्वाहा

123, svaRwRsaxkc³Svaimne k…लएआइ[र्यएइग्ने

123| सर्वार्थसाधकचक्रस्वामिने कुलोत्तीर्णयोगिने स्वाहा

124, svR}ay Svaha

124| सर्वज्ञाय स्वाहा

125, svRz´ay स्वह

125| सर्वशक्ताय स्वाहा

126, svERñyRàday Svaha

126| सर्वैश्वर्यप्रदाय स्वाहा

127, स्व्}अन्म्यय् स्वह

127| सवज्ञानमयाय स्वाहा

128, svRVyaixivnaizne स्वह

128| सर्वव्याधिविनाशिने स्वाहा

129, svaRxarSvêpay स्वह

129| सर्वाधारस्वरूपाय स्वाहा

130, svRpaphray Svaha

130| सर्वपापहराय स्वाहा

131, स्वर्न्न्द्म्यय् स्वह

131| सर्वानन्दमयाय स्वाहा

132, स्व्र्र्]aSvêip[e स्वह

132| सर्वरक्षास्वरूपिणे स्वाहा

133, sveRiPst)làday Svaha

133| सर्वेप्सितफलप्रदाय स्वाहा

134, स्व्र्र्]akrc³Svaimne इन्गीर्यएइग्ने स्वह

134| सर्वरक्षाकरचक्रस्वामिने निगर्भयोगिने स्वाहा 135| वशिने स्वाहा

स्वह

135, vizne स्वह 136, कमेष्रय् स्वह

136| कामेश्वराय स्वाहा

137, maeidne Svaha

137| modine svähä

138, ivmlay Svaha

138| विमलाय स्वाहा

139, Aé[ay Svaha

139| अरुणाय स्वाहा

140, jiyne Svaha

140| jayine svähä

141, sveRñray Svaha

141| सर्वेश्वराय स्वाहा

142, कएइल्ने स्वह

142| कौलिने स्वाहा

143, svRraeghrc³Svaimne र्ह्स्य्यएइग्ने स्वह

143| सर्वरोगहरचक्रस्वामिने रहस्ययोगिने स्वाहा 144| बाणिने स्वाहा

144, bai[ne Svaha 145, caipne Svaha

145| चापिने स्वाहा

146, paizne स्वह

146| पाशिने स्वाहा

147, A»‚izne स्वह

147| अङ्कुशिने स्वाहा

148, म्हकमेष्रय् स्वह

148| महाकामेश्वराय स्वाहा

149, mhav¿eñray स्वह

149| महावज्रेश्वराय स्वाहा

150, म्हईग्मैल्ने स्वह

150| महाभगमालिने स्वाहा

151, म्हञिसुन्द्र्य् स्वह

151| महाश्रीसुन्दरय स्वाहा

152, svRisiÏàdc³Svaimne ऐत्र्ह्स्य्यएइग्ने

152| सर्वसिद्धिप्रदचक्रस्वामिने अतिरहस्ययोगिने स्वाहा

153, ञि ञि म्हई”अर्कय् स्वह

153| श्री श्री महाभट्टारकाय स्वाहा

154, svaRnNdmyc³Svaimne प्रप्र्र्ह्स्य्यएइग्ने

154| सर्वानन्दमयचक्रस्वामिने परापररहस्ययोगिने स्वाहा

155, इश्पुरय् स्वह

155| त्रिपुराय स्वाहा

156, iÇpurezay स्वह

156| त्रिपुरेशाय स्वाहा

157, iÇpursuNdray Svaha

157| त्रिपुरसुन्दराय स्वाहा

158, इश्पुर्वैस्ने स्वह

158| त्रिपुरवासिने स्वाहा

159, इश्पुरञिये स्वह

159| त्रिपुराश्रीये स्वाहा

160, इश्पुर्मैल्ने स्वह

160| त्रिपुरमालिने स्वाहा

161, iÇpurisÏay Svaha

161| त्रिपुरसिद्धाय स्वाहा

162, इश्पुरम्बय् स्वह

162| त्रिपुराम्बाय स्वाहा

163, mhaiÇpursuNdray Svaha

163| महात्रिपुरसुन्दराय स्वाहा

164, म्हम्हेष्रय् स्वह

164| महामहेश्वराय स्वाहा

165, mhamharajay Svaha

165| महामहाराजाय स्वाहा

166, mhamhaz´ay स्वह

166| महामहाशक्ताय स्वाहा

167, mhamhaguÝay स्वह

167| महामहागुप्ताय स्वाहा

168, म्हम्ह}Ýay स्वह

168| महामहाज्ञप्ताय स्वाहा

169, mhamhanNday Svaha

169| महामहानन्दाय स्वाहा

170, mhamhaSpNday Svaha

170| महामहास्पन्दाय स्वाहा

171, mhamhazyay स्वह

171| महामहाशयाय स्वाहा

172, mhamha ïIc³ngrsaèajay nmSte

172| महामहा श्रीचक्रनगरसाम्राजाय नमस्ते नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

Svaha

Svaha

nmSte nmSte nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 1517 ----------------------------------------------------------------------

zuÏmal mhamÙm! शुद्धमाल महामन्त्रं zuK¦ न्विम् 9 k«:[ sÝim

शुक्ळ नवमि 9 कृष्ण सप्तमि

ASy ïIzuÏizv tPpR[aNtmala mhamÙSy TvikiÙyaixóaiy pU;aidTy \;ye nm> zKvir DNdse nm> mae]d hkar É”arkpIQiSwt hirv‘Éali¦ta mi{fta»ay hanad kameñr mhaÉ”arkay devtayE nm>, @e< bIj, saE> kIlk

सर्व वश्य सिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

zrIrmNÄ< àa[aMSc invezy injàTyvt! tv É´an! in;evNte vzIÉUta n&pady>

शरीरमन्त्तम् प्राणाम्स्च निवेशय निजप्रत्यवत् तव भक्तान् निषेवन्ते वशीभूता नृपादयः pÂpUj

païcapüja 1, @e< ÿI— ïI— iÇpursuNdr< tpRyaim

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरं तर्पयामि

2, ùdydev< tpRyaim

2| हृदयदेवं तर्पयामि

3, izraedev< tpRyaim

3| शिरोदेवं तर्पयामि

4, izoadev< tpRyaim

4| शिखादेवं तर्पयामि

5, kvcdev< tpRyaim

5| कवचदेवं तर्पयामि

6, neÇdev< tpRyaim

6| नेत्रदेवं तर्पयामि

7, Aôdev< त्प्र्यैम्

7| अस्त्रदेवं तर्पयामि

8, कमेष्र्< त्प्र्यैम्

8| कामेश्वरं तर्पयामि

9, ईग्मैल्न्< त्प्र्यैम्

9| भगमालिनं तर्पयामि

10, inTyi¬Ú< त्प्र्यैम्

10| नित्यक्लिन्नं तर्पयामि

11, Éeé{fa< tpRyaim

11| भेरुण्डां तर्पयामि

12, viûvaisn< त्प्र्यैम्

12| वह्निवासिनं तर्पयामि

13, mhav¿eñra< tpRyaim

13| महावज्रेश्वरां तर्पयामि

14, izvËt< त्प्र्यैम्

14| शिवदूतं तर्पयामि

15, Tvirt< tpRyaim

15| त्वरितं तर्पयामि

16, k…lsuNdr< tpRyaim

16| कुलसुन्दरं तर्पयामि

17, inTya< tpRyaim

17| नित्यां तर्पयामि

18, nIlptak< tpRyaim

18| नीलपताकं तर्पयामि

19, इव्ज्य्< त्प्र्यैम्

19| विजयं तर्पयामि

20, svRm¼l< त्प्र्यैम्

20| सर्वमङ्गलं तर्पयामि

21, Jvalamailn< tpRyaim

21| ज्वालामालिनं तर्पयामि

22, icÇ< tpRyaim

22| चित्रं तर्पयामि

23, mhainTy< tpRyaim

23| महानित्यं तर्पयामि

24, prmeñrprmeñr< tpRyaim

24| परमेश्वरपरमेश्वरं तर्पयामि

25, imÇezmy< त्प्र्यैम्

25| मित्रेशमयं तर्पयामि

26, ;óIzmy< त्प्र्यैम्

26| षष्ठीशमयं तर्पयामि

27, %fœfIzmy< त्प्र्यैम्

27| उड्डीशमयं तर्पयामि

28, cyaRnawmy< tpRyaim

28| चर्यानाथमयं तर्पयामि

29, laepamuÔamy< त्प्र्यैम्

29| लोपामुद्रामयं तर्पयामि

30, AgSTymy< tpRyaim

30| अगस्त्यमयं तर्पयामि

31, kaltapnmy< tpRyaim

31| कालतापनमयं तर्पयामि

32, xmaRcayRmy< tpRyaim

32| धर्माचार्यमयं तर्पयामि

33, mu´kezeñrmy< tpRyaim

33| मुक्तकेशेश्वरमयं तर्पयामि

34, dIpklanawmy< tpRyaim

34| दीपकलानाथमयं तर्पयामि

35, iv:[udevmy< tpRyaim

35| विष्णुदेवमयं तर्पयामि

36, àÉakrdevmy< tpRyaim

36| प्रभाकरदेवमयं तर्पयामि

37, तेजएदेव्म्य्< त्प्र्यैम्

37| तेजोदेवमयं तर्पयामि

38, mnaejdevmy< tpRyaim

38| मनोजदेवमयं तर्पयामि

39, kLya[devmy< tpRyaim

39| कल्याणदेवमयं तर्पयामि

40, rÆdevmy< त्प्र्यैम्

40| रत्नदेवमयं तर्पयामि

41, vasudevmy< tpRyaim

41| वासुदेवमयं तर्पयामि

42, ञिरमन्न्द्म्य्< त्प्र्यैम्

42| श्रीरामानन्दमयं तर्पयामि

43, ऐ[मैसिञ्< त्प्र्यैम्

43| अणिमासिद्धिं तर्पयामि

44, li"maisÏ< tpRyaim

44| लघिमासिद्धं तर्पयामि

45, mihmaisÏ< tpRyaim

45| महिमासिद्धं तर्पयामि

46, $izTvisÏ< त्प्र्यैम्

46| ईशित्वसिद्धं तर्पयामि

47, vizTvisÏ< त्प्र्यैम्

47| वशित्वसिद्धं तर्पयामि

48, àakaMyisÏ< tpRyaim

48| प्राकाम्यसिद्धं तर्पयामि

49, Éui´isÏ< त्प्र्यैम्

49| भुक्तिसिद्धं तर्पयामि

50, #½aisÏ< त्प्र्यैम्

50| इच्चासिद्धं तर्पयामि

51, àaiÝisÏ< त्प्र्यैम्

51| प्राप्तिसिद्धं तर्पयामि

52, svRkamisÏ< tpRyaim

52| सर्वकामसिद्धं तर्पयामि

53, äü< tpRyaim

53| ब्रह्मं तर्पयामि

54, म्हेष्र्< त्प्र्यैम्

54| महेश्वरं तर्पयामि

55, k…mar< tpRyaim

55| कुमारं तर्पयामि

56, इव्:[u< त्प्र्यैम्

56| विष्णुं तर्पयामि

57, व्रः< त्प्र्यैम्

57| वराहं तर्पयामि

58, mheNÔ< त्प्र्यैम्

58| महेन्द्रं तर्पयामि

59, camuNfa< tpRyaim

59| चामुन्डां तर्पयामि

60, mhalúm< त्प्र्यैम्

60| महालक्ष्मं तर्पयामि

61, svRs'œ]aeiÉ[< tpRyaim

61| सर्वसङ्क्षोभिणं तर्पयामि

62, svRivÔaiv[< त्प्र्यैम्

62| सर्वविद्राविणं तर्पयामि

63, svaRk;R[< tpRyaim

63| सर्वाकर्षणं तर्पयामि

64, svRvz»r< tpRyaim

64| सर्ववशङ्करं तर्पयामि

65, svaeRNmadn< tpRyaim

65| सर्वोन्मादनं तर्पयामि

66, svRmha»‚za< tpRyaim

66| सर्वमहाङ्कुशां तर्पयामि

67, svRoecr< tpRyaim

67| सर्वखेचरं तर्पयामि

68, svRbIj< tpRyaim

68| सर्वबीजं तर्पयामि

69, svRyaen< tpRyaim

69| सर्वयोनं तर्पयामि

70, स्व्रिशो{fa< त्प्र्यैम्

70| सर्वत्रिखण्डां तर्पयामि

71, ÇElaeKymaehnc³Svaimn< àkqyaeign<

71| त्रैलोक्यमोहनचक्रस्वामिनं प्रकटयोगिनं तर्पयामि

72, kamak;R[< tpRyaim

72| कामाकर्षणं तर्पयामि

73, buÏ(ak;R[< tpRyaim

73| बुद्ध्याकर्षणं तर्पयामि

74, Ah»arak;R[< tpRyaim

74| अहङ्काराकर्षणं तर्पयामि

75, zBdak;R[< tpRyaim

75| शब्दाकर्षणं तर्पयामि

76, SpzaRk;R[< tpRyaim

76| स्पर्शाकर्षणं तर्पयामि

77, êpak;R[< त्प्र्यैम्

77| रूपाकर्षणं तर्पयामि

78, rsak;R[< tpRyaim

78| रसाकर्षणं तर्पयामि

79, gNxak;R[< tpRyaim

79| गन्धाकर्षणं तर्पयामि

80, icÄak;R[< त्प्र्यैम्

80| चित्ताकर्षणं तर्पयामि

81, xEyaRk;R[< tpRyaim

81| धैर्याकर्षणं तर्पयामि

82, Sm&Tyak;R[< tpRyaim

82| स्मृत्याकर्षणं तर्पयामि

83, namak;R[< tpRyaim

83| नामाकर्षणं तर्पयामि

84, bIjak;R[< tpRyaim

84| बीजाकर्षणं तर्पयामि

85, AaTmak;R[< tpRyaim

85| आत्माकर्षणं तर्पयामि

86, अम्&tak;R[< त्प्र्यैम्

86| अमृताकर्षणं तर्पयामि

87, zrIrak;R[< tpRyaim

87| शरीराकर्षणं तर्पयामि

88, svaRzapirpUrkc³Svaimn< guÝyaeign<

88| सर्वाशापरिपूरकचक्रस्वामिनं गुप्तयोगिनं तर्पयामि

89, An¼k…sum< tpRyaim

89| अनङ्गकुसुमं तर्पयामि

90, An¼meol< त्प्र्यैम्

90| अनङ्गमेखलं तर्पयामि

91, An¼mdn< त्प्र्यैम्

91| अनङ्गमदनं तर्पयामि

92, An¼mdnatur< त्प्र्यैम्

92| अनङ्गमदनातुरं तर्पयामि

93, An¼reo< त्प्र्यैम्

93| अनङ्गरेखं तर्पयामि

94, An¼veign< त्प्र्यैम्

94| अनङ्गवेगिनं तर्पयामि

95, An¼a»‚z< त्प्र्यैम्

95| अनङ्गाङ्कुशं तर्पयामि

96, An¼mailn< त्प्र्यैम्

96| अनङ्गमालिनं तर्पयामि

97, svRs'œ]अएई[c³Svaimn< guÝtryaeign<

97| सर्वसङ्क्षोभणचक्रस्वामिनं गुप्ततरयोगिनं तर्पयामि

98, svRs'œ]aeiÉ[< tpRyaim

98| सर्वसङ्क्षोभिणं तर्पयामि

tpRyaim

tpRyaim

tpRyaim

99, svRivÔaiv[< tpRyaim

99| सर्वविद्राविणं तर्पयामि

100, svaRk;R[< tpRyaim

100| सर्वाकर्षणं तर्पयामि

101, svR’aidn< tpRyaim

101| सर्वह्लादिनं तर्पयामि

102, svRsMmaeihn< tpRyaim

102| सर्वसम्मोहिनं तर्पयामि

103, svRStiMÉn< tpRyaim

103| सर्वस्तम्भिनं तर्पयामि

104, svRj&iMÉn< tpRyaim

104| सर्वजृम्भिनं तर्पयामि

105, svRvz»r< tpRyaim

105| सर्ववशङ्करं तर्पयामि

106, svRrÃn< त्प्र्यैम्

106| सर्वरञ्जनं तर्पयामि

107, svaeRNmaidn< tpRyaim

107| सर्वोन्मादिनं तर्पयामि

108, svaRwRsaxn< tpRyaim

108| सर्वार्थसाधनं तर्पयामि

109, svRsMpiÄpUr[< tpRyaim

109| सर्वसम्पत्तिपूरणं तर्पयामि

110, svRmÙmy< tpRyaim

110| सर्वमन्त्रमयं तर्पयामि

111, svRÖNÖ]y»r< tpRyaim

111| सर्वद्वन्द्वक्षयङ्करं तर्पयामि

112, svRsaEÉaGydaykc³Svaimn< sMàday

112| सर्वसौभाग्यदायकचक्रस्वामिनं सम्प्रदाय योगिनं तर्पयामि

113, svRisiÏàd< tpRyaim

113| सर्वसिद्धिप्रदं तर्पयामि

114, svRsMpTàd< tpRyaim

114| सर्वसम्पत्प्रदं तर्पयामि

115, svRiày»r< tpRyaim

115| सर्वप्रियङ्करं तर्पयामि

116, svRm¼lkar[< त्प्र्यैम्

116| सर्वमङ्गलकारणं तर्पयामि

117, svRkamàd< tpRyaim

117| सर्वकामप्रदं तर्पयामि

118, svRÊ>oivmaecn< tpRyaim

118| सर्वदुःखविमोचनं तर्पयामि

119, svRm&Tyuàzmn< tpRyaim

119| सर्वमृत्युप्रशमनं तर्पयामि

120, svRiv¹invar[< त्प्र्यैम्

120| सर्वविघ्ननिवारणं तर्पयामि

121, svaR¼suNdr< त्प्र्यैम्

121| सर्वाङ्गसुन्दरं तर्पयामि

122, svRsaEÉaGydayk< tpRyaim

122| सर्वसौभाग्यदायकं तर्पयामि

123, svaRwRsaxkc³Svaimn< k…laeÄI[Ryaeign<

123| सर्वार्थसाधकचक्रस्वामिनं कुलोत्तीर्णयोगिनं तर्पयामि

124, svR}a< tpRyaim

124| सर्वज्ञां तर्पयामि

125, svRz´< tpRyaim

125| सर्वशक्तं तर्पयामि

126, svERñyRàd< tpRyaim

126| सर्वैश्वर्यप्रदं तर्पयामि

127, sv}anmy< tpRyaim

127| सवज्ञानमयं तर्पयामि

yaeign< tpRyaim

tpRyaim

128, svRVyaixivnazn< tpRyaim

128| सर्वव्याधिविनाशनं तर्पयामि

129, svaRxar Svêp< tpRyaim

129| सर्वाधार स्वरूपं तर्पयामि

130, svRpaphr< tpRyaim

130| सर्वपापहरं तर्पयामि

131, svaRnNdmy< tpRyaim

131| सर्वानन्दमयं तर्पयामि

132, svRr]aSvêip[< tpRyaim

132| सर्वरक्षास्वरूपिणं तर्पयामि

133, sveRiPst)làd< tpRyaim

133| सर्वेप्सितफलप्रदं तर्पयामि

134, svRr]akrc³Svaimn< ingÉRyaeign<

134| सर्वरक्षाकरचक्रस्वामिनं निगर्भयोगिनं तर्पयामि

135, vizn< tpRyaim

135| वशिनं तर्पयामि

136, कमेष्र्< त्प्र्यैम्

136| कामेश्वरं तर्पयामि

137, maeidn< tpRyaim

137| मोदिनं तर्पयामि

138, ivml< tpRyaim

138| विमलं तर्पयामि

139, Aé[< tpRyaim

139| अरुणं तर्पयामि

140, jiyn< tpRyaim

140| जयिनं तर्पयामि

141, sveRñr< tpRyaim

141| सर्वेश्वरं तर्पयामि

142, kaEiln< tpRyaim

142| कौलिनं तर्पयामि

143, svRraeghrc³Svaimn< rhSyyaeign<

143| सर्वरोगहरचक्रस्वामिनं रहस्ययोगिनं तर्पयामि

144, बै[n< त्प्र्यैम्

144| बाणिनं तर्पयामि

145, caipn< tpRyaim

145| चापिनं तर्पयामि

146, paizn< tpRyaim

146| पाशिनं तर्पयामि

147, A»‚izn< tpRyaim

147| अङ्कुशिनं तर्पयामि

148, म्हकमेष्र्< त्प्र्यैम्

148| महाकामेश्वरं तर्पयामि

149, mhav¿eñr< tpRyaim

149| महावज्रेश्वरं तर्पयामि

150, mhaÉgmailn< tpRyaim

150| महाभगमालिनं तर्पयामि

151, mhaïIsuNdr< tpRyaim

151| महाश्रीसुन्दरं तर्पयामि

152, svRisiÏàdc³Svaimn<

152| सर्वसिद्धिप्रदचक्रस्वामिनम् अतिरहस्ययोगिनं तर्पयामि

153, ञि ञि म्हई”ऐर्क< त्प्र्यैम्

153| श्री श्री महाभट्टारिकां तर्पयामि

154, svaRnNdmyc³Svaimn<

154| सर्वानन्दमयचक्रस्वामिनं परापररहस्ययोगिनं तर्पयामि

tpRyaim

tpRyaim

AitrhSyyaeign< tpRyaim

praprrhSyyaeign< tpRyaim

155, iÇpur< tpRyaim

155| त्रिपुरं तर्पयामि

156, iÇpurez< त्प्र्यैम्

156| त्रिपुरेशं तर्पयामि

157, iÇpursuNdr< tpRyaim

157| त्रिपुरसुन्दरं तर्पयामि

158, iÇpurvaisn< tpRyaim

158| त्रिपुरवासिनं तर्पयामि

159, iÇpuraiïy< tpRyaim

159| त्रिपुराश्रियं तर्पयामि

160, iÇpurmailn< tpRyaim

160| त्रिपुरमालिनं तर्पयामि

161, iÇpurisÏ< tpRyaim

161| त्रिपुरसिद्धं तर्पयामि

162, iÇpuraMb< tpRyaim

162| त्रिपुराम्बं तर्पयामि

163, mhaiÇpursuNdr< tpRyaim

163| महात्रिपुरसुन्दरं तर्पयामि

164, म्हम्हेष्र्< त्प्र्यैम्

164| महामहेश्वरं तर्पयामि

165, mhamharaj< tpRyaim

165| महामहाराजं तर्पयामि

166, mhamhaz´< tpRyaim

166| महामहाशक्तं तर्पयामि

167, mhamhaguÝ< त्प्र्यैम्

167| महामहागुप्तं तर्पयामि

168, mhamha}Ý< tpRyaim

168| महामहाज्ञप्तं तर्पयामि

169, mhamhanNd< tpRyaim

169| महामहानन्दं तर्पयामि

170, mhamhaSkNx< tpRyaim

170| महामहास्कन्धं तर्पयामि

171, mhamhazy< tpRyaim

171| महामहाशयं तर्पयामि

172, mhamha ïIc³ngr saèaj< nmSte

172| महामहा श्रीचक्रनगर साम्राजं नमस्ते नमस्ते नमस्ते स्वाहा श्रं ह्रम् ऐं

nmSte nmSte Svaha ï< ÿ< @e<

number of letters in this mala 1754 -------------------------------------------------------------

zuÏmal mhamÙm!

çuddhamäla mahämantraà zuK¦ dzim 10 k«:[;ió

शुक्ळ दशमि 10 कृष्णषष्ठि

ASy ïIzuÏizv jyaNtmala mhamÙSy ïaeÇeiÙyaixóaiy sivÇaidTy \;ye nm> AitzKvrI DNdse nm> tams lkar

É”arkpIQiSwt lúmIli¦ta mi{fta»ay lli¾þa kameñr mhaÉ”arkay devtayE nm>, @e< bIj, saE> kIlk

सर्वाकर्षण सिद्धौ विनियोगः

ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE> ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

laehàakarsMguÝa इन्क्तेयिःत ऐप्

TvTÉ´E> k«:yma[aSc smyaNtyev yaei;t> लोहप्राकारसम्गुप्ता निकतैयन्त्रिता अपि त्वत्भक्तैः कृष्यमाणास्च समयान्तयेव योषितः pÂpUj

पञ्चपूज

1, @e< ÿI— ïI— iÇpursuNdra jy jy

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरा jaya jaya

2, ùdydeva jy jy

2| hådayadevä jaya jaya

3, izraedeva jy jy

3| çirodevä jaya jaya

4, izoadeva jy jy

4| çikhädevä jaya jaya

5, kvcdeva jy jy

5| कवचदेवा जय जय

6, नेश्देव ज्य् ज्य्

6| netradevä jaya jaya

7, Aôdeva jy jy

7| अस्त्रदेवा जय जय

8, कमेष्र ज्य् ज्य्

8| कामेश्वरा जय जय

9, ईग्मैल्न ज्य् ज्य्

9| bhagamälinä jaya jaya

10, inTyi¬Úa jy jy

10| nityaklinnä jaya jaya

11, Éeé{fa jy jy

11| bheruëòä jaya jaya

12, viûvaisna jy jy

12| vahniväsinä jaya jaya

13, mhav¿eñra jy jy

13| mahävajreçvarä jaya jaya

14, izvËta jy jy

14| çivadütä jaya jaya

15, Tvirta jy jy

15| tvaritä jaya jaya

16, k…lsuNdra jy jy

16| kulasundarä jaya jaya

17, inTya jy jy

17| nityä jaya jaya

18, nIlptaka jy jy

18| नीलपताका जय जय

19, ivjya jy jy

19| vijayä jaya jaya

20, svRm¼la jy jy

20| sarvamaìgalä jaya jaya

21, Jvalamailna jy jy

21| ज्वालामालिना जय जय

22, इच्श ज्य् ज्य्

22| citrä jaya jaya

23, mhainTya jy jy

23| mahänityä jaya jaya

24, prmeñrprmeSvra jy jy

24| parameçvaraparamesvarä jaya jaya

25, imÇezmya jy jy

25| mitreçamayä jaya jaya

26, ;óIzmya jy jy

26| ñañöhéçamayä jaya jaya

27, %fœfIzmya jy jy

27| uòòéçamayä jaya jaya

28, cyaRnawmya jy jy

28| चर्यानाथमया जय जय

29, laepamuÔamya ज्य् ज्य

29| लोपामुद्रामया जय जया

30, AgSTymya jy jy

30| agastyamayä jaya jaya

31, kaltapnmya jy jy

31| kälatäpanamayä jaya jaya

32, xmaRcayRmya jy jy

32| dharmäcäryamayä jaya jaya

33, mu´kezIñrmya jy jy

33| muktakeçéçvaramayä jaya jaya

34, dIpklanawmya jy jy

34| दीपकलानाथमया जय जय

35, iv:[udevmya jy jy

35| viñëudevamayä jaya jaya

36, àÉakrdevmya jy jy

36| प्रभाकरदेवमया जय जय

37, tejaedevmya jy jy

37| tejodevamayä jaya jaya

38, mnaejdevmya jy jy

38| manojadevamayä jaya jaya

39, kLya[devmya jy jy

39| kalyäëadevamayä jaya jaya

40, rÆdevmya jy jy

40| ratnadevamayä jaya jaya

41, vasudevmya jy jy

41| वासुदेवमया जय जय

42, ञिरमन्न्द्म्य ज्य् ज्य

42| श्रीरामानन्दमया जय जया

43, Ai[maisÏa jy jy

43| aëimäsiddhä jaya jaya

44, li"maisÏa jy jy

44| laghimäsiddhä jaya jaya

45, mihmaisÏa jy jye

45| महिमासिद्धा जय जये

46, $izTvisÏa ज्य् ज्य्

46| éçitvasiddhä jaya jaya

47, vizTvisÏa jy jy

47| vaçitvasiddhä jaya jaya

48, àakaMyisÏa jy jy

48| präkämyasiddhä jaya jaya

49, Éui´ isÏ jy jye

49| bhukti siddha jaya jaye

50, #½aisÏa jy jy

50| iccäsiddhä jaya jaya

51, àaiÝisÏa jy jy

51| präptisiddhä jaya jaya

52, svRkamisÏa jy jy

52| sarvakämasiddhä jaya jaya

53, äaüa jy jy

53| ब्राह्मा जय जय

54, म्हेष्र ज्य् ज्य्

54| maheçvarä jaya jaya

55, k…mara jy jy

55| kumärä jaya jaya

56, vE:[u jy jy

56| vaiñëu jaya jaya

57, vraha jy jy

57| varähä jaya jaya

58, MzeNÔa jy jy

58| mçendrä jaya jaya

59, camuNfa jy jy

59| cämunòä jaya jaya

60, mhaliúm jy jy

60| mahälakñmi jaya jaya

61, svRs'œ]aeiÉ[e jy jy

61| sarvasaìkñobhiëe jaya jaya

62, svRivÔaiv[e jy jy

62| sarvavidräviëe jaya jaya

63, svaRk;ER[e jy jy

63| sarväkarñaiëe jaya jaya

64, svRvz»ra jy jy

64| sarvavaçaìkarä jaya jaya

65, svaeRNmaidne jy jy

65| sarvonmädine jaya jaya

66, svRmha»‚za jy jy

66| sarvamahäìkuçä jaya jaya

67, svRoecra jy jy

67| sarvakhecarä jaya jaya

68, svRbIj jya jy

68| सर्वबीज जया जय

69, svRyaene jy jy

69| sarvayone jaya jaya

70, svRiÇo{fa jy jy

70| सर्वत्रिखण्डा जय जय

71, ÇElaeKymaehnc³Svaimne àkqyaeigne ज्य् ज्य्

71| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने जय जय 72| कामाकर्षणे jaya jaya

72, kamak;R[e jy jy 73, buÏ(ak;R[e jy jya

73| बुद्ध्याकर्षणे जय जया

74, Ah»arak;R[e jy jy

74| ahaìkäräkarñaëe jaya jaya

75, zBdaki;R[a jy jy

75| çabdäkarñiëä jaya jaya

76, SpzaRk;R[e jy jy

76| sparçäkarñaëe jaya jaya

77, êpaki;R[a jy jy

77| rüpäkarñiëä jaya jaya

78, rsak;R[e jy jy

78| rasäkarñaëe jaya jaya

79, gNxak;R[e jy jy

79| gandhäkarñaëe jaya jaya

80, icÄak;R[e jy jy

80| cittäkarñaëe jaya jaya

81, xEyaRk;R[e jy jy

81| dhairyäkarñaëe jaya jaya

82, Sm&Tyak;R[e jy jy

82| småtyäkarñaëe jaya jaya

83, namak;R[e jy jy

83| nämäkarñaëe jaya jaya

84, bIjak;R[e jy jy

84| béjäkarñaëe jaya jaya

85, AaTmak;R[e jy jy

85| ätmäkarñaëe jaya jaya

86, Am&tak;R[e jy jy

86| amåtäkarñaëe jaya jaya

87, zrIrak;R[e jy jy

87| शरीराकर्षणे जय जय

88, svaRzapirpUrkc³Svaimne guÝyaeigne ज्य् ज्य्

88| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने जय जय 89| अनङ्गकुसुमा जय जया

89, An¼k…suma jy jya 90, An¼meola jy jya

90| अनङ्गमेखला जय जया

91, An¼mdna ज्य् ज्य

91| अनङ्गमदना जय जया

92, An¼mdnatura ज्य् ज्य

92| अनङ्गमदनातुरा जय जया

93, An¼reoa ज्य् ज्य

93| अनङ्गरेखा जय जया

94, An¼veigne ज्य् ज्य

94| अनङ्गवेगिने जय जया

95, An¼a»‚za jy jya

95| अनङ्गाङ्कुशा जय जया

96, An¼mailne ज्य् ज्य्

96| अनङ्गमालिने जय जय

97, svRs'œ]अएई[c³Svaimne guÝtryaeigne ज्य् ज्य्

97| सर्वसङ्क्षोभणचक्रस्वामिने गुप्ततरयोगिने जय जय 98| सर्वसङ्क्षोभिने jaya jaya

98, svRs'œ]aeiÉne jy jy 99, svRivÔaiv[e jy jy

99| sarvavidräviëe jaya jaya

100, svaRk;R[a jy jy

100| sarväkarñaëä jaya jaya

101, svR’aidne jy jy

101| sarvahlädine jaya jaya

102, svRsMmaeihne jy jy

102| sarvasammohine jaya jaya

103, svRStiMÉne jy jy

103| sarvastambhine jaya jaya

104, svRj&iMÉne jy jy

104| sarvajåmbhine jaya jaya

105, svRvz»ra jy jy

105| sarvavaçaìkarä jaya jaya

106, svRrÃne jy jy

106| sarvaraïjane jaya jaya

107, svaeRNmaidne jy jy

107| sarvonmädine jaya jaya

108, svaRwRsaixne jy jy

108| sarvärthasädhine jaya jaya

109, svRsMpiÄpUr[e jy jy

109| sarvasampattipüraëe jaya jaya

110, svRmÙmya jy jy

110| sarvamantramayä jaya jaya

111, svRÖNÖ]y»ra jy jy

111| sarvadvandvakñayaìkarä jaya jaya

112, svRsaEÉaGydaykc³Svaimne sMàday yaeigne jy jy

112| सर्वसौभाग्यदायकचक्रस्वामिने सम्प्रदाय योगिने जय जय 113| सर्वसिद्धिप्रदा jaya jaya

113, svRisiÏàda jy jy 114, svRsMpTàda jy jy

114| sarvasampatpradä jaya jaya

115, svRiày»ra jy jy

115| sarvapriyaìkarä jaya jaya

116, svRm¼lkairne jy jy

116| sarvamaìgalakärine jaya jaya

117, svRkamàda jy jy

117| सर्वकामप्रदा जय जय

118, svRÊ>ओइव्मएइच्ने ज्य् ज्य्

118| sarvaduùkhavimocine jaya jaya

119, svRm&Tyuàzmne jy jy

119| sarvamåtyupraçamane jaya jaya

120, svRiv¹invair[e jy jy

120| sarvavighnaniväriëe jaya jaya

121, svaR¼suNdra jy jy

121| sarväìgasundarä jaya jaya

122, svRsaEÉaGydaiyne jy jy

122| सर्वसौभाग्यदायिने जय जय

123, svaRwRsaxkc³Svaimne k…लएआइ[र्यएइग्ने ज्य् ज्य्

123| सर्वार्थसाधकचक्रस्वामिने कुलोत्तीर्णयोगिने जय जय 124| सर्वज्ञा jaya jaya

124, svR}a jy jy 125, svRz´a jy jy

125| sarvaçaktä jaya jaya

126, svERñyRàda jy jy

126| sarvaiçvaryapradä jaya jaya

127, sv}anmya jy jy

127| savajïänamayä jaya jaya

128, svRVyaixivnaizne jy jy

128| sarvavyädhivinäçine jaya jaya

129, svaRxar Svêpa jy jy

129| sarvädhära svarüpä jaya jaya

130, svRpaphra jy jy

130| सर्वपापहरा जय जय

131, svaRnNdmya jy jy

131| sarvänandamayä jaya jaya

132, svRr]aSvêip[e jy jy

132| sarvarakñäsvarüpiëe jaya jaya

133, sveRiPst)làda jy jy

133| sarvepsitaphalapradä jaya jaya

134, svRr]akrc³Svaimne ingÉRyaeigne jy jy

134| sarvarakñäkaracakrasvämine nigarbhayogine jaya jaya 135| vaçine jaya jaya

135, vizne jy jy 136, kameñra jy jy

136| kämeçvarä jaya jaya

137, maeidne jy jy

137| modine jaya jaya

138, ivmla jy jya

138| विमला जय जया

139, Aé[a jy jy

139| aruëä jaya jaya

140, jiyne jy jy

140| jayine jaya jaya

141, sveRñra jy jy

141| sarveçvarä jaya jaya

142, kaEilne jy jy

142| kauline jaya jaya

143, svRraeghrc³Svaimne rhSyyaeigne jy jy

143| सर्वरोगहरचक्रस्वामिने रहस्ययोगिने जय जय 144| बाणिने jaya jaya

144, bai[ne jy jy 145, caipne jy jy

145| cäpine jaya jaya

146, paizn! jy jya

146| पाशिन् जय जया

147, A»‚izne jy jy

147| अङ्कुशिने जय जय

148, म्हकमेष्र ज्य् ज्य्

148| mahäkämeçvarä jaya jaya

149, mhav¿eñra jy jy

149| mahävajreçvarä jaya jaya

150, mhaÉgmailne jy jy

150| महाभगमालिने जय जय

151, म्हञिसुन्द्र ज्य् ज्य्

151| महाश्रीसुन्दरा जय जय

152, svRisiÏàdc³Svaimne ऐत्र्ह्स्य्यएइग्ने ज्य् ज्य्

152| सर्वसिद्धिप्रदचक्रस्वामिने अतिरहस्ययोगिने जय जय 153| श्री श्री महाभट्टारिका जय जय

153, ञि ञि म्हई”ऐर्क ज्य् ज्य् 154, svaRnNdmyc³Svaimne praprrhSyyaeigne jy jy 155, iÇpura jy jy

154| सर्वानन्दमयचक्रस्वामिने परापररहस्ययोगिने जय जय 155| त्रिपुरा jaya jaya

156, iÇpureza jy jy

156| tripureçä jaya jaya

157, iÇpursuNdra jy jy

157| tripurasundarä jaya jaya

158, iÇpurvaisne jy jy

158| tripuraväsine jaya jaya

159, iÇpuraïIrœ- jy jy

159| tripuräçrér- jaya jaya

160, iÇpurmailne jy jy

160| tripuramäline jaya jaya

161, iÇpurisÏa jy jy

161| त्रिपुरसिद्धा जय जय

162, इश्पुरम्ब ज्य् ज्य्

162| tripurämbä jaya jaya

163, mhaiÇpursuNdra jy jy

163| महात्रिपुरसुन्दरा जय जय

164, म्हम्हेष्र ज्य् ज्य्

164| mahämaheçvarä jaya jaya

165, mhamharaja jy jy

165| mahämahäräjä jaya jaya

166, mhamhaz´e jy jy

166| mahämahäçakte jaya jaya

167, mhamhaguÝa jy jy

167| mahämahäguptä jaya jaya

168, mhamha}Ýe jy jy

168| mahämahäjïapte jaya jaya

169, mhamhanNda jy jy

169| mahämahänandä jaya jaya

170, mhamhaSpNxa jy jy

170| mahämahäspandhä jaya jaya

171, mhamhazya jy jy

171| mahämahäçayä jaya jaya

172, mhamha ïIc³ngrsaèaj nmSte nmSte nmSte

172| महामहा श्रीचक्रनगरसाम्राज नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

Svaha ïI— ÿI— @e<

number of letters in this mala 1703 -----------------------------------------------------------------------

zuÏmal mhamÙm!

çuddhamäla mahämantraà zuK¦ @kadiz 11 k«:[ pÂim

शुक्ळ एकादशि 11 कृष्ण पञ्चमि

ASy ïIzuÏzi´izvimwun sMbuÏ(Nt mala mhamÙSy Ah»arXvaixóaiy Tvò+aidTy \;ye nm> Aiò DNdse nm> tams ÿI»ar É”arkpIQiSwt ihr{yali¦ta म्हई”ऐर्क ःद्येष्र् कमेष्र् म्हई”ark imwunay devtayE nm>, @e< bIj, saE> kIlk

अस्य श्रीशुद्धशक्तिशिवमिथुन सम्बुद्ध्यन्त माला महामन्त्रस्य अहङ्कारध्वाधिष्ठायि त्वष्ट्रादित्य ऋषये नमः अष्टि छन्दसे नमः तामस ह्रीङ्कार भट्टारकपीठस्थित हिरण्यालळिता महाभट्टारिका हृदयेश्वर कामेश्वर महाभट्टारक मिथुनाय देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, सर्वाकर्षण सिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः

Xyan<

ध्यानम्

AiMbke tvÉ´anamvlaeknmaÇt>

k«Tyak«Ty ivmuQa> SyunRranayaeR n&pady> ambike तवभक्तानामवलोकनमात्रतः कृत्याकृत्य विमुठाः स्युर्नरानार्यो नृपादयः pÂpUj

païcapüja 1, @e< ÿI— ïI— iÇpursuNdir

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरि

2, nmiôpursuNdr

2| namastripurasundara

3, ùdydeiv

3| हृदयदेवि

4, ùdydev

4| हृदयदेव

5, izraedeiv

5| शिरोदेवि

6, izraedev

6| शिरोदेव

7, izoadeiv

7| शिखादेवि

8, izoadev

8| शिखादेव

9, kvcdeiv

9| kavacadevi

10, kvcdev

10| kavacadeva

11, neÇdeiv

11| netradevi

12, neÇdev

12| netradeva

13, Aôdev

13| अस्त्रदेव

14, Aôdev

14| अस्त्रदेव

15, कमेषिर्

15| कामेश्वरि

16, कमेष्र्

16| कामेश्वर

17, ईग्मैलिन्

17| भगमालिनि

18, ईग्मैल्ने

18| भगमालिने

19, inTyi¬Úe

19| नित्यक्लिन्ने

20, inTyi¬ne

20| नित्यक्लिने

21, ईएई{fe

21| भेरुण्डे

22, ईएई{f

22| भेरुण्ड

23, viûvaisin

23| वह्निवासिनि

24, viûvaisne

24| वह्निवासिने

25, mhav¿eñir

25| महावज्रेश्वरि

26, mhav¿eñr

26| महावज्रेश्वर

27, izvËit

27| शिवदूति

28, izvËt

28| शिवदूत

29, Tvirte

29| tvarite

30, Tvirt

30| tvarita

31, k…lsuNdir

31| kulasundari

32, k…lsuNdr

32| kulasundara

33, inTye

33| nitye

34, inTy

34| nitya

35, nIlptake

35| नीलपताके

36, निल्प्तक्

36| नीलपताक

37, ivjye

37| vijaye

38, ivjy

38| vijaya

39, svRm¼le

39| सर्वमङ्गले

40, svRm¼l

40| सर्वमङ्गल

41, Jvalamailin

41| ज्वालामालिनि

42, Jvalamailne

42| ज्वालामालिने

43, इच्शे

43| citre

44, icÇ

44| citra

45, mhainTye

45| महानित्ये

46, mhainTy

46| महानित्य

47, प्र्मेष्र्प्र्मेष्र्म्यि

47| परमेश्वरपरमेश्वरमयी

48, प्र्मेष्र्प्र्मेष्र्

48| परमेश्वरपरमेश्वर

49, imÇezmiy

49| मित्रेशमयि

50, imÇezmy

50| मित्रेशमय

51, ;óIzmiy

51| षष्ठीशमयि

52, ;óIzmy

52| षष्ठीशमय

53, %fœfIzmy

53| उड्डीशमय

54, %fœfIzmy

54| उड्डीशमय

55, cyaRnawmiy

55| चर्यानाथमयि

56, cyaRnawmy

56| चर्यानाथमय

57, laepamuÔamiy

57| लोपामुद्रामयि

58, laepamuÔamy

58| लोपामुद्रामय

59, AgSTymiy

59| agastyamayi

60, AgSTymy

60| agastyamaya

61, kaltapnmiy

61| कालतापनमयि

62, kaltapnmy

62| कालतापनमय

63, xmaRcayRmiy

63| धर्माचार्यमयि

64, xmaRcayRmy

64| धर्माचार्यमय

65, mu´kezIñrmiy

65| मुक्तकेशीश्वरमयि

66, mu´kezIñrmy

66| मुक्तकेशीश्वरमय

67, dIpklanawmiy

67| दीपकलानाथमयि

68, dIpklanawmy

68| दीपकलानाथमय

69, इव्:[उदेव्मिय्

69| विष्णुदेवमयि

70, iv:[udevmy

70| विष्णुदेवमय

71, àÉakrdevmiy

71| प्रभाकरदेवमयि

72, àÉakrdevmy

72| प्रभाकरदेवमय

73, tejaedevmiy

73| tejodevamayi

74, tejaedevmy

74| tejodevamaya

75, mnaejdevmiy

75| manojadevamayi

76, mnaejdevmy

76| manojadevamaya

77, kLya[devmiy

77| कल्याणदेवमयि

78, kLya[devmy

78| कल्याणदेवमय

79, rÆdevmiy

79| रत्नदेवमयि

80, rÆdevmy

80| ratnadevamaya

81, vasudevmiy

81| वासुदेवमयि

82, vasudevmy

82| वासुदेवमय

83, ञिरमन्न्द्मिय्

83| श्रीरामानन्दमयि

84, ञिरमन्न्द्म्य्

84| श्रीरामानन्दमय

85, Ai[maisÏe

85| अणिमासिद्धे

86, Ai[maisÏ

86| अणिमासिद्ध

87, li"maisÏe

87| लघिमासिद्धे

88, li"maisÏ

88| लघिमासिद्ध

89, mihmaisÏe

89| महिमासिद्धे

90, mihmaisÏ

90| महिमासिद्ध

91, $izTvisÏe

91| ईशित्वसिद्धे

92, $izTvisÏ

92| ईशित्वसिद्ध

93, vizTvisÏe

93| वशित्वसिद्धे

94, vizTvisÏ

94| वशित्वसिद्ध

95, àakaMyisÏe

95| प्राकाम्यसिद्धे

96, àakaMyisÏ

96| प्राकाम्यसिद्ध

97, Éui´isÏe

97| bhuktisiddhe

98, Éui´ isÏ

98| bhukti siddha

99, #½aisÏ

99| इच्चासिद्ध

100, #½aisÏ

100| इच्चासिद्ध

101, àaiÝisÏe

101| प्राप्तिसिद्धे

102, àaiÝisÏ

102| प्राप्तिसिद्ध

103, svRkamisÏe

103| सर्वकामसिद्धे

104, svRkamisÏ

104| सर्वकामसिद्ध

105, äaiü

105| brähmi

106, äü

106| brahma

107, महेषिर्

107| माहेश्वरि

108, म्हेष्र्

108| महेश्वर

109, कएमैर्

109| कौमारि

110, k…mar

110| कुमार

111, वे:[इव्

111| वैष्णवि

112, इव्:[वे

112| विष्णवे

113, वरैः

113| वाराहि

114, व्रः

114| वराह

115, maheiNÔ

115| माहेन्द्रि

116, mheNÔ

116| mahendra

117, camuNfe

117| चामुन्डे

118, camuNf

118| चामुन्ड

119, mhaliúm

119| महालक्ष्मि

120, mhaliúm

120| महालक्ष्मि

121, svRs'œ]aeiÉi[

121| सर्वसङ्क्षोभिणि

122, svRs'œ]अएइई[e

122| सर्वसङ्क्षोभिणे

123, svRivÔaivi[

123| सर्वविद्राविणि

124, svRivÔaiv[e

124| सर्वविद्राविणे

125, svaRki;Ri[

125| सर्वाकर्षिणि

126, svaRki;R[e

126| सर्वाकर्षिणे

127, svRvz»ir

127| सर्ववशङ्करि

128, svRvz»r

128| सर्ववशङ्कर

129, svaeRNmaidin

129| सर्वोन्मादिनि

130, svaeRNmaidne

130| सर्वोन्मादिने

131, svRmha»‚ze

131| सर्वमहाङ्कुशे

132, स्व्र्म्ह»‚z

132| सर्वमहाङ्कुश

133, svRoecir

133| sarvakhecari

134, svRoecr

134| sarvakhecara

135, svRbIje

135| सर्वबीजे

136, svRbIj

136| सर्वबीज

137, svRyaene

137| sarvayone

138, svRyaene

138| sarvayone

139, स्व्रिशो{fe

139| सर्वत्रिखण्डे

140, स्व्रिशो{f

140| सर्वत्रिखण्ड

141, ÇElaeKymaehnc³Svaimin àkqyaeigin

141| त्रैलोक्यमोहनचक्रस्वामिनि प्रकटयोगिनि 142| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने 143| कामाकर्षिणि

142, ÇElaeKymaehnc³Svaimne àkqyaeigne 143, kamaki;Ri[ 144, kamaki;R[e

144| कामाकर्षिणे

145, बुञ्(aki;R[e

145| बुद्ध्याकर्षिणे

146, बुञ्(aki;Ri[

146| बुद्ध्याकर्षिणि

147, Ah»araki;Ri[

147| अहङ्काराकर्षिणि

148, अः»arak;R[e

148| अहङ्काराकर्षणे

149, zBdaki;Ri[

149| शब्दाकर्षिणि

150, zBdak;R[e

150| शब्दाकर्षणे

151, SpzaRki;Ri[

151| स्पर्शाकर्षिणि

152, SpzaRk;R[e

152| स्पर्शाकर्षणे

153, êpaki;Ri[

153| रूपाकर्षिणि

154, êpak;R[e

154| रूपाकर्षणे

155, rsaki;Ri[

155| रसाकर्षिणि

156, rsak;R[e

156| रसाकर्षणे

157, gNxaki;Ri[

157| गन्धाकर्षिणि

158, gNxak;R[e

158| गन्धाकर्षणे

159, icÄaki;Ri[

159| चित्ताकर्षिणि

160, icÄak;R[e

160| चित्ताकर्षणे

161, xEyaRki;Ri[

161| धैर्याकर्षिणि

162, xEyaRk;R[e

162| धैर्याकर्षणे

163, Sm&Tyaki;Ri[

163| स्मृत्याकर्षिणि

164, Sm&Tyak;R[e

164| स्मृत्याकर्षणे

165, namaki;Ri[

165| नामाकर्षिणि

166, namak;R[e

166| नामाकर्षणे

167, bIjaki;Ri[

167| बीजाकर्षिणि

168, bIjak;R[a

168| बीजाकर्षणा

169, AaTmaki;Ri[

169| आत्माकर्षिणि

170, AaTmaki;R[e

170| आत्माकर्षिणे

171, अम्&taki;Ri[

171| अमृताकर्षिणि

172, अम्&taki;R[e

172| अमृताकर्षिणे

173, zrIraki;Ri[

173| शरीराकर्षिणि

174, zrIrak;R[e

174| शरीराकर्षणे

175, svaRzapirpUrkc³Svaimin guÝyaeigin

175| सर्वाशापरिपूरकचक्रस्वामिनि गुप्तयोगिनि 176| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने 177| अनङ्गकुसुमे

176, svaRzapirpUrkc³Svaimne guÝyaeigne 177, An¼k…सुमे 178, An¼k…सुम

178| अनङ्गकुसुमा

179, An¼meole

179| अनङ्गमेखले

180, An¼meola

180| अनङ्गमेखला

181, An¼mdne

181| अनङ्गमदने

182, An¼mdna

182| अनङ्गमदना

183, An¼mdnature

183| अनङ्गमदनातुरे

184, An¼mdnatura

184| अनङ्गमदनातुरा

185, An¼reoe

185| अनङ्गरेखे

186, An¼reoa

186| अनङ्गरेखा

187, An¼veigin

187| अनङ्गवेगिनि

188, An¼veigne

188| अनङ्गवेगिने

189, An¼a»‚ze

189| अनङ्गाङ्कुशे

190, An¼a»‚za

190| अनङ्गाङ्कुशा

191, An¼mailin

191| अनङ्गमालिनि

192, An¼mailne

192| अनङ्गमालिने

193, svRs'œ]अएई[c³Svaimin guÝtryaeigin

193| सर्वसङ्क्षोभणचक्रस्वामिनि गुप्ततरयोगिनि 194| सर्वसङ्क्षोभणचक्रस्वामिने गुप्ततरयोगिने 195| सर्वसङ्क्षोभिणि

194, svRs'œ]अएई[c³Svaimne guÝtryaeigne 195, svRs'œ]अएइईइ[ 196, svRs'œ]अएई[e

196| सर्वसङ्क्षोभणे

197, svRivÔaivi[

197| सर्वविद्राविणि

198, svRivÔaiv[e

198| सर्वविद्राविणे

199, svaRki;Ri[

199| सर्वाकर्षिणि

200, svaRk;Rn

200| सर्वाकर्षन

201, svR’aidin

201| सर्वह्लादिनि

202, svR’aidne

202| सर्वह्लादिने

203, svRsMmaeihin

203| sarvasammohini

204, svRsMmaeihne

204| sarvasammohine

205, svRStiMÉin

205| sarvastambhini

206, svRStiMÉne

206| sarvastambhine

207, स्व्र्ज्&इमीइ[

207| सर्वजृम्भिणि

208, स्व्र्ज्&इमी[e

208| सर्वजृम्भिणे

209, svRvz»ir

209| सर्ववशङ्करि

210, svRvz»r

210| सर्ववशङ्कर

211, svRriÃnI

211| सर्वरञ्जिनी

212, svRrÃn

212| सर्वरञ्जन

213, svaeRNmaidin

213| सर्वोन्मादिनि

214, svaeRNmaidne

214| सर्वोन्मादिने

215, svaRwRsaixin

215| सर्वार्थसाधिनि

216, svaRwRsaixne

216| सर्वार्थसाधिने

217, svRsMpiÄpUiri[

217| सर्वसम्पत्तिपूरिणि

218, svRsMpiÄpUr[e

218| सर्वसम्पत्तिपूरणे

219, svRmÙmiy

219| sarvamantramayi

220, svRmÙmy

220| sarvamantramaya

221, svRÖNÖ]y»ir

221| सर्वद्वन्द्वक्षयङ्करि

222, svRÖNÖ]y»r

222| सर्वद्वन्द्वक्षयङ्कर

223, svRsaEÉaGydaykc³Svaimin

223| सर्वसौभाग्यदायकचक्रस्वामिनि सम्प्रदाययोगिनि

224, svRsaEÉaGydaykc³Svaimne sMàday

224| sarvasaubhägyadäyakacakrasvämine sampradäya yogine

225, svRisiÏàde

225| sarvasiddhiprade

226, svRisiÏàd

226| sarvasiddhiprada

227, svRsMpTàde

227| sarvasampatprade

228, svRsMpTàd

228| sarvasampatprada

229, svRiày»ir

229| सर्वप्रियङ्करि

230, svRiày»r

230| सर्वप्रियङ्कर

231, svRm¼lkairi[

231| सर्वमङ्गलकारिणि

232, svRm¼lkair[e

232| सर्वमङ्गलकारिणे

233, स्व्र्कम्ंदे

233| सर्वकामप्रदे

234, svRkamàd

234| सर्वकामप्रद

235, svRÊ>ओइव्मएचि

235| सर्वदुःखविमोची

236, svRÊ>ओइव्मएइच्ने

236| सर्वदुःखविमोचिने

237, svRm&Tyuàzmin

237| सर्वमृत्युप्रशमनि

238, svRm&Tyuàzmn

238| सर्वमृत्युप्रशमन

239, svRiv¹invairi[

239| सर्वविघ्ननिवारिणि

240, svRiv¹invair[e

240| सर्वविघ्ननिवारिणे

241, svaR¼suNdir

241| सर्वाङ्गसुन्दरि

242, svaR¼suNdr

242| सर्वाङ्गसुन्दर

243, svRsaEÉaGydaiyin

243| सर्वसौभाग्यदायिनि

sMàdayyaeigin yaeigne

244, svRsaEÉaGydaiyne

244| सर्वसौभाग्यदायिने

245, svaRwRsaxkc³Svaimin k…लएआइ[र्यएइगिन्

245| सर्वार्थसाधकचक्रस्वामिनि कुलोत्तीर्णयोगिनि 246| सर्वार्थसाधकचक्रस्वामिने कुलोत्तीर्णयोगिने 247| सर्वज्ञे

246, svaRwRsaxkc³Svaimne k…laeÄI[Ryaeigne 247, svR}e 248, svR}

248| सर्वज्ञ

249, svRz´e

249| सर्वशक्ते

250, svRz´

250| सर्वशक्त

251, स्वेर्ष्य्र्ंदे

251| सर्वैश्वर्यप्रदे

252, svERñyRàd

252| सर्वैश्वर्यप्रद

253, स्व्}अन्मिय्

253| सवज्ञानमयि

254, ö!v}anmy

254| स्र्वज्ञानमय

255, svRVyaixivnaizin

255| सर्वव्याधिविनाशिनि

256, svRVyaixivnaizne

256| सर्वव्याधिविनाशिने

257, svaRxarSvêpe

257| सर्वाधारस्वरूपे

258, svaRxarSvêp

258| सर्वाधारस्वरूप

259, स्व्र्पफ्रे

259| सर्वपापहरे

260, svRpaphr

260| सर्वपापहर

261, svaRnNdmiy

261| सर्वानन्दमयि

262, svaRnNdmy

262| सर्वानन्दमय

263, स्व्र्र्]aSvêipi[

263| सर्वरक्षास्वरूपिणि

264, स्व्र्र्]aSvêipne

264| सर्वरक्षास्वरूपिने

265, sveRiPst)làde

265| sarvepsitaphalaprade

266, sveRiPst)làd

266| sarvepsitaphalaprada

267, svRr]akrc³Svaimin ingÉRyaeigin

267| सर्वरक्षाकरचक्रस्वामिनि निगर्भयोगिनि 268| सर्वरक्षाकरचक्रस्वामिने निगर्भयोगिने 269| वशिनि

268, svRr]akrc³Svaimne ingÉRyaeigne 269, vizin 270, vizne

270| वशिने

271, कमेषिर्

271| कामेश्वरि

272, कमेष्र्

272| कामेश्वर

273, maeidin

273| modini

274, maeidne

274| modine

275, ivmle

275| vimale

276, ivml

276| vimala

277, Aé[e

277| अरुणे

278, अई[e

278| अरुणे

279, jiyin

279| jayini

280, jiyne

280| jayine

281, स्वेर्षिर्

281| सर्वेश्वरि

282, स्वेर्ष्र्

282| सर्वेश्वर

283, kaEilin

283| kaulini

284, kaEilne

284| kauline

285, svRraeghrc³Svaimin र्ह्स्य्यएइगिन्

285| सर्वरोगहरचक्रस्वामिनि रहस्ययोगिनि

286, svRraeghrc³Svaimne र्ह्स्य्यएइग्ने

286| सर्वरोगहरचक्रस्वामिने रहस्ययोगिने

287, bai[in

287| बाणिनि

288, बै[ने

288| बाणिने

289, caipin

289| चापिनि

290, चैप्ने

290| चापिने

291, paizin

291| पाशिनि

292, paizn!-

292| päçin-

293, A»‚izin

293| अङ्कुशिनि

294, A»‚izne

294| अङ्कुशिने

295, म्हकमेषिर्

295| महाकामेश्वरि

296, म्हकमेष्र्

296| महाकामेश्वर

297, mhav¿eñir

297| महावज्रेश्वरि

298, mhav¿eñr

298| महावज्रेश्वर

299, mhaÉgmailin

299| महाभगमालिनि

300, mhaÉgmailne

300| महाभगमालिने

301, म्हञिसुन्दिर्

301| महाश्रीसुन्दरि

302, म्हञिसुन्द्र्

302| महाश्रीसुन्दर

303, svRisiÏàdc³Svaimin ऐत्र्ह्स्य्यएइगिन् 304, svRisiÏàdc³Svaimne ऐत्र्ह्स्य्यएइग्ने 305, ञि ञि म्हई”ऐर्के

303| सर्वसिद्धिप्रदचक्रस्वामिनि अतिरहस्ययोगिनि 304| सर्वसिद्धिप्रदचक्रस्वामिने अतिरहस्ययोगिने 305| श्री श्री महाभट्टारिके

306, ïI ïI mhaÉ”ark

306| श्री श्री महाभट्टारक

307, svaRnNdmyc³Svaimin प्रप्र्र्ह्स्य्यएइगिन्

307| सर्वानन्दमयचक्रस्वामिनि परापररहस्ययोगिनि 308| सर्वानन्दमयचक्रस्वामिने परापररहस्ययोगिने 309| त्रिपुरे

308, svaRnNdmyc³Svaimne प्रप्र्र्ह्स्य्यएइग्ने 309, इश्पुरे 310, इश्पुर्

310| त्रिपुर

311, iÇpureiz

311| त्रिपुरेशि

312, iÇpurez

312| त्रिपुरेश

313, iÇpursuNdir

313| tripurasundari

314, iÇpursuNdr

314| tripurasundara

315, iÇpurvaisin

315| त्रिपुरवासिनि

316, इश्पुर्वैस्ने

316| त्रिपुरवासिने

317, इश्पुरञि

317| त्रिपुराश्री

318, iÇpurïI

318| त्रिपुरश्री

319, iÇpurmailin

319| त्रिपुरमालिनि

320, iÇpurmailne

320| त्रिपुरमालिने

321, iÇpurisÏe

321| tripurasiddhe

322, iÇpurisÏ

322| tripurasiddha

323, iÇpuraMb

323| त्रिपुराम्ब

324, इश्पुरम्ब्

324| त्रिपुराम्ब

325, mhaiÇpursuNdir

325| महात्रिपुरसुन्दरि

326, mhaiÇpursuNdr

326| महात्रिपुरसुन्दर

327, म्हम्हेषिर्

327| महामहेश्वरि

328, म्हम्हेष्र्

328| महामहेश्वर

329, म्हम्हरै}

329| महामहाराज्ञि

330, mhamharaj

330| mahämahäräja

331, mhamhaz´e

331| महामहाशक्ते

332, mhamhaz´

332| महामहाशक्त

333, mhamhaguÝe

333| महामहागुप्ते

334, mhamhaguÝ

334| महामहागुप्त

335, म्हम्ह}Ýe

335| महामहाज्ञप्ते

336, म्हम्ह}Ý

336| महामहाज्ञप्त

337, mhamhanNde

337| mahämahänande

338, mhamhanNd

338| mahämahänanda

339, mhamhaSpNde

339| mahämahäspande

340, mhamhaSpNd

340| महामहास्पन्द

341, mhamhazye

341| महामहाशये

342, mhamhazy

342| महामहाशय

343, mhamha ïIc³ngrsaèai} nmSte nmSte

343| महामहा श्रीचक्रनगरसाम्राज्ञि नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

344, mhamha ïIc³ngrsaè!qœ nmSte nmSte

344| महामहा श्रीचक्रनगरसाम्र्ट् नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

nmSte Svaha ïI— ÿI— @e< nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 1997 -----------------------------------------------------------------

zuÏmal mhamÙm!

çuddhamäla mahämantraà zuK¦ Öadiz 12 k«:[ctuiTwR

शुक्ळ द्वादशि 12 कृष्णचतुर्त्थि

ASy ïIzuÏzi´izvimwun nmaeNtmala mhamÙSy buiÏÅvaixóaiy iv:[vaidTy \;ye nm> ATyiò DNdse nm> mae]d

skar É”arkpIQiSwt skl jnin li¦ta म्हई”ऐर्क स्क्लेष्र् कमेष्र् म्हई”ark imwunay devtayE nm>, @e< bIj, saE> kIlk

सर्व स्तम्भन सिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

deiv TvTÉ´malaeKy zrIreiNÔy cetsam!

StMÉnaTvEir[> StBxa SvSvkayRpra'œKmuoa>

देवि त्वत्भक्तमालोक्य शरीरेन्द्रिय चेतसाम् स्तम्भनात्वैरिणः स्तब्धा स्वस्वकार्यपराङ्क्मुखाः pÂpUj

पञ्चपूज

1, @e< ÿI— ïI— iÇpursuNdyER nm> paÊka< pUjyaim 2, nmiôpursuNdray nm> paÊka< pUjyaim 3, ùdydeVyE nm> paÊka< pUjyaim

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि 2| नमस्त्रिपुरसुन्दराय नमः पादुकां पूजयामि 3| हृदयदेव्यै नमः पादुकां पूजयामि

4, ùdydevay nm> paÊka< pUjyaim

4| हृदयदेवाय नमः पादुकां पूजयामि

5, izraedeVyE nm> paÊka< pUjyaim

5| शिरोदेव्यै नमः पादुकां पूजयामि

6, izraedevay nm> paÊka< pUjyaim

6| शिरोदेवाय नमः पादुकां पूजयामि

7, izoadeVyE nm> paÊka< pUjyaim

7| शिखादेव्यै नमः पादुकां पूजयामि

8, izoadevay nm> paÊka< pUjyaim

8| शिखादेवाय नमः पादुकां पूजयामि

9, kvcdeVyE nm> paÊka< pUjyaim

9| कवचदेव्यै नमः पादुकां पूजयामि

10, kvcdevay nm> paÊka< pUjyaim

10| कवचदेवाय नमः पादुकां पूजयामि

11, नेश्देव्ये न्म्> paÊka< पुज्यैम्

11| नेत्रदेव्यै नमः पादुकां पूजयामि

12, neÇdevay nm> paÊka< pUjyaim

12| नेत्रदेवाय नमः पादुकां पूजयामि

13, AôdeVyE न्म्> paÊka< पुज्यैम्

13| अस्त्रदेव्यै नमः पादुकां पूजयामि

14, Aôdevay न्म्> paÊka< पुज्यैम्

14| अस्त्रदेवाय नमः पादुकां पूजयामि

15, कमेष्येर् न्म्> paÊka< पुज्यैम्

15| कामेश्वर्यै नमः पादुकां पूजयामि

16, kameñray nm> paÊka< pUjyaim

16| कामेश्वराय नमः पादुकां पूजयामि

17, ईग्मैल्न्ये न्म्> paÊka< पुज्यैम्

17| भगमालिन्यै नमः पादुकां पूजयामि

18, Égmailne nm> paÊka< pUjyaim

18| भगमालिने नमः पादुकां पूजयामि

19, inTyi¬ÚayE न्म्> paÊka< पुज्यैम्

19| नित्यक्लिन्नायै नमः पादुकां पूजयामि

20, inTyi¬Úay न्म्> paÊka< पुज्यैम्

20| नित्यक्लिन्नाय नमः पादुकां पूजयामि

21, Éeé{fayE nm> paÊka< pUjyaim

21| भेरुण्डायै नमः पादुकां पूजयामि

22, Éeé{fay nm> paÊka< pUjyaim

22| भेरुण्डाय नमः पादुकां पूजयामि

23, viûvaisNyE न्म्> paÊka< पुज्यैम्

23| वह्निवासिन्यै नमः पादुकां पूजयामि

24, viûvaisne न्म्> paÊka< पुज्यैम्

24| वह्निवासिने नमः पादुकां पूजयामि

25, mhav¿eñrayE nm> paÊka< pUjyaim

25| महावज्रेश्वरायै नमः पादुकां पूजयामि 26| महावज्रेश्वराय नमः पादुकां पूजयामि 27| शिवदूत्यै नमः पादुकां पूजयामि

26, mhav¿eñray nm> paÊka< pUjyaim 27, izvËTyE nm> paÊka< pUjyaim 28, izvËtay nm> paÊka< pUjyaim

28| शिवदूताय नमः पादुकां पूजयामि

29, TvirtayE nm> paÊka< pUjyaim

29| त्वरितायै नमः पादुकां पूजयामि

30, Tvirtay nm> paÊka< pUjyaim

30| त्वरिताय नमः पादुकां पूजयामि

31, k…lsuNdyER nm> paÊka< pUjyaim

31| कुलसुन्दर्यै नमः पादुकां पूजयामि

32, k…lsuNdray nm> paÊka< pUjyaim

32| कुलसुन्दराय नमः पादुकां पूजयामि

33, इन्त्यये न्म्> paÊka< पुज्यैम्

33| नित्यायै नमः पादुकां पूजयामि

34, inTyay nm> paÊka< pUjyaim

34| नित्याय नमः पादुकां पूजयामि

35, निल्प्तकये न्म्> paÊka< पुज्यैम्

35| नीलपताकायै नमः पादुकां पूजयामि

36, nIlptakay nm> paÊka< pUjyaim

36| नीलपताकाय नमः पादुकां पूजयामि

37, इव्ज्यये न्म्> paÊka< पुज्यैम्

37| विजयायै नमः पादुकां पूजयामि

38, इव्ज्यय् न्म्> paÊka< पुज्यैम्

38| विजयाय नमः पादुकां पूजयामि

39, svRm¼layE न्म्> paÊka< पुज्यैम्

39| सर्वमङ्गलायै नमः पादुकां पूजयामि

40, svRm¼lay न्म्> paÊka< पुज्यैम्

40| सर्वमङ्गलाय नमः पादुकां पूजयामि

41, ज्वलमैल्न्ये न्म्> paÊka< पुज्यैम्

41| ज्वालामालिन्यै नमः पादुकां पूजयामि

42, Jvalamailne nm> paÊka< pUjyaim

42| ज्वालामालिने नमः पादुकां पूजयामि

43, इच्शये न्म्> paÊka< पुज्यैम्

43| चित्रायै नमः पादुकां पूजयामि

44, icÇay nm> paÊka< pUjyaim

44| चित्राय नमः पादुकां पूजयामि

45, mhainTyayE nm> paÊka< pUjyaim

45| महानित्यायै नमः पादुकां पूजयामि

46, mhainTyay nm> paÊka< pUjyaim

46| महानित्याय नमः पादुकां पूजयामि

47, prmeñrprmeñyER nm> paÊka< pUjyaim

47| परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि 48| परमेश्वरपरमेश्वरमयाय नमः पादुकां पूजयामि 49| मित्रेशमय्यै नमः पादुकां पूजयामि

48, prmeñrprmeñrmyay nm> paÊka< pUjyaim 49, imÇezmYyE nm> paÊka< pUjyaim 50, imÇezmyay nm> paÊka< pUjyaim

50| मित्रेशमयाय नमः पादुकां पूजयामि

51, ;óIzmYyE न्म्> paÊka< पुज्यैम्

51| षष्ठीशमय्यै नमः पादुकां पूजयामि

52, ;óIzmyay न्म्> paÊka< पुज्यैम्

52| षष्ठीशमयाय नमः पादुकां पूजयामि

53, %fœfIzmYyE न्म्> paÊka< पुज्यैम्

53| उड्डीशमय्यै नमः पादुकां पूजयामि

54, %fœfIzmyay न्म्> paÊka< पुज्यैम्

54| उड्डीशमयाय नमः पादुकां पूजयामि

55, cyaRnawmYyE nm> paÊka< pUjyaim

55| चर्यानाथमय्यै नमः पादुकां पूजयामि 56| चर्यानाथमयाय नमः पादुकां पूजयामि 57| लोपामुद्रामय्यै नमः पादुकां पूजयामि 58| लोपामुद्रामयाय नमः पादुकां पूजयामि 59| अगस्त्यमय्यै नमः पादुकां पूजयामि

56, cyaRnawmyay nm> paÊka< pUjyaim 57, laepamuÔamYyE nm> paÊka< pUjyaim 58, laepamuÔamyay nm> paÊka< pUjyaim 59, AgSTymYyE nm> paÊka< pUjyaim 60, AgSTymyay nm> paÊka< pUjyaim

60| अगस्त्यमयाय नमः पादुकां पूजयामि

61, kaltapnmYyE nm> paÊka< pUjyaim

61| कालतापनमय्यै नमः पादुकां पूजयामि 62| कालतापनमयाय नमः पादुकां पूजयामि 63| धर्माचार्यमय्यै नमः पादुकां पूजयामि 64| धर्माचार्यमयाय नमः पादुकां पूजयामि 65| मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि 66| मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि 67| दीपकलानाथमय्यै नमः पादुकां पूजयामि 68| दीपकलानाथमयाय नमः पादुकां पूजयामि 69| विष्णुदेवमय्यै नमः पादुकां पूजयामि 70| विष्णुदेवमयाय नमः पादुकां पूजयामि 71| प्रभाकरदेवमय्यै नमः पादुकां पूजयामि 72| प्रभाकरदेवमयाय नमः पादुकां पूजयामि 73| तेजोदेवमय्यै नमः पादुकां पूजयामि

62, kaltapnmyay nm> paÊka< pUjyaim 63, xmaRcayRmYyE nm> paÊka< pUjyaim 64, xmaRcayRmyay nm> paÊka< pUjyaim 65, mu´kezIñrmYyE nm> paÊka< pUjyaim 66, mu´kezIñrmyay nm> paÊka< pUjyaim 67, dIpklanawmYyE nm> paÊka< pUjyaim 68, dIpklanawmyay nm> paÊka< pUjyaim 69, iv:[udevmYyE nm> paÊka< pUjyaim 70, iv:[udevmyay nm> paÊka< pUjyaim 71, àÉakrdevmYyE nm> paÊka< pUjyaim 72, àÉakrdevmyay nm> paÊka< pUjyaim 73, tejaedevmYyE nm> paÊka< पुज्यैम् 74, तेजएदेव्म्यय् न्म्> paÊka< पुज्यैम्

74| तेजोदेवमयाय नमः पादुकां पूजयामि

75, mnaejdevmYyE nm> paÊka< pUjyaim 76, mnaejdevmyay nm> paÊka< pUjyaim 77, kLya[devmYyE nm> paÊka< pUjyaim 78, kLya[devmyay nm> paÊka< pUjyaim 79, rÆdevmYyE nm> paÊka< pUjyaim 80, rÆdevmyay nm> paÊka< pUjyaim 81, vasudevmYyE nm> paÊka< pUjyaim 82, vasudevmyay nm> paÊka< pUjyaim 83, ञिरमन्न्द्म्य्ये न्म्> paÊka< पुज्यैम् 84, ञिरमन्न्द्म्यय् न्म्> paÊka< pUjyaim 85, Ai[maisÏ(E nm> paÊka< pUjyaim

75| मनोजदेवमय्यै नमः पादुकां पूजयामि 76| मनोजदेवमयाय नमः पादुकां पूजयामि 77| कल्याणदेवमय्यै नमः पादुकां पूजयामि 78| कल्याणदेवमयाय नमः पादुकां पूजयामि 79| रत्नदेवमय्यै नमः पादुकां पूजयामि 80| रत्नदेवमयाय नमः पादुकां पूजयामि 81| वासुदेवमय्यै नमः पादुकां पूजयामि 82| वासुदेवमयाय नमः पादुकां पूजयामि 83| श्रीरामानन्दमय्यै नमः पादुकां पूजयामि 84| श्रीरामानन्दमयाय नमः पादुकां पूजयामि 85| अणिमासिद्ध्यै नमः पादुकां पूजयामि

86, Ai[maisÏay nm> paÊka< pUjyaim

86| अणिमासिद्धाय नमः पादुकां पूजयामि

87, li"maisÏ(E nm> paÊka< pUjyaim

87| लघिमासिद्ध्यै नमः पादुकां पूजयामि

88, li"maisÏay nm> paÊka< pUjyaim

88| लघिमासिद्धाय नमः पादुकां पूजयामि 89| महिमासिद्ध्यै नमः पादुकां पूजयामि

89, mihmaisÏ(E nm> paÊka< pUjyaim 90, mihmaisÏay nm> paÊka< pUjyaim 91, $izTvisÏ(E nm> paÊka< pUjyaim

90| महिमासिद्धाय नमः पादुकां पूजयामि 91| ईशित्वसिद्ध्यै नमः पादुकां पूजयामि

92, $izTvisÏay न्म्> paÊka< पुज्यैम्

92| ईशित्वसिद्धाय नमः पादुकां पूजयामि

93, vizTvisÏ(E न्म्> paÊka< पुज्यैम्

93| वशित्वसिद्ध्यै नमः पादुकां पूजयामि

94, vizTvisÏay न्म्> paÊka< पुज्यैम्

94| वशित्वसिद्धाय नमः पादुकां पूजयामि

95, àakaMyisÏ(E nm> paÊka< pUjyaim

95| प्राकाम्यसिद्ध्यै नमः पादुकां पूजयामि 96| प्राकाम्यसिद्धे नमः पादुकां पूजयामि

96, àakaMyisÏe nm> paÊka< pUjyaim 97, Éui´ isÏ(E nm> paÊka< pUjyaim

97| भुक्ति सिद्ध्यै नमः पादुकां पूजयामि

98, Éui´ isÏay nm> paÊka< pUjyaim

98| भुक्ति सिद्धाय नमः पादुकां पूजयामि

99, #½aisÏ(E न्म्> paÊka< पुज्यैम्

99| इच्चासिद्ध्यै नमः पादुकां पूजयामि

100, #½aisÏay न्म्> paÊka< पुज्यैम्

100| इच्चासिद्धाय नमः पादुकां पूजयामि

101, àaiÝisÏ(E न्म्> paÊka< पुज्यैम्

101| प्राप्तिसिद्ध्यै नमः पादुकां पूजयामि

102, àaiÝisÏay न्म्> paÊka< पुज्यैम्

102| प्राप्तिसिद्धाय नमः पादुकां पूजयामि

103, svRkamisÏ(E nm> paÊka< pUjyaim

103| सर्वकामसिद्ध्यै नमः पादुकां पूजयामि 104| सर्वकामसिद्धाय नमः पादुकां पूजयामि 105| ब्राह्म्यै नमः पादुकां पूजयामि

104, svRkamisÏay nm> paÊka< pUjyaim 105, äaü(E nm> paÊka< pUjyaim 106, äüay nm> paÊka< pUjyaim

106| ब्रह्माय नमः पादुकां पूजयामि

107, महेष्येर् न्म्> paÊka< पुज्यैम्

107| माहेश्वर्यै नमः पादुकां पूजयामि

108, म्हेष्रय् न्म्> paÊka< पुज्यैम्

108| महेश्वराय नमः पादुकां पूजयामि

109, kaEmayER nm> paÊka< pUjyaim

109| कौमार्यै नमः पादुकां पूजयामि

110, k…maray nm> paÊka< pUjyaim

110| कुमाराय नमः पादुकां पूजयामि

111, vE:[VyE nm> paÊka< pUjyaim

111| वैष्णव्यै नमः पादुकां पूजयामि

112, iv:[ve nm> paÊka< pUjyaim

112| विष्णवे नमः पादुकां पूजयामि

113, varaýE न्म्> paÊka< पुज्यैम्

113| वाराह्यै नमः पादुकां पूजयामि

114, vrahay nm> paÊka< pUjyaim

114| वराहाय नमः पादुकां पूजयामि

115, maheNÕE न्म्> paÊka< पुज्यैम्

115| माहेन्द्र्यै नमः पादुकां पूजयामि

116, mheNÔay न्म्> paÊka< पुज्यैम्

116| महेन्द्राय नमः पादुकां पूजयामि

117, camuNfayE nm> paÊka< pUjyaim

117| चामुन्डायै नमः पादुकां पूजयामि

118, camuNfay nm> paÊka< pUjyaim

118| चामुन्डाय नमः पादुकां पूजयामि

119, mhalúMyE न्म्> paÊka< पुज्यैम्

119| महालक्ष्म्यै नमः पादुकां पूजयामि

120, mhalúMye न्म्> paÊka< पुज्यैम्

120| महालक्ष्म्ये नमः पादुकां पूजयामि

121, svRs'œ]aeiÉ{yE nm> paÊka< pUjyaim

121| सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि 122| सर्वसङ्क्षोभणे नमः पादुकां पूजयामि 123| सर्वविद्राविण्यै नमः पादुकां पूजयामि 124| सर्वविद्राविणे नमः पादुकां पूजयामि

122, svRs'œ]अएई[e न्म्> paÊka< pUjyaim 123, svRivÔaiv{yE nm> paÊka< pUjyaim 124, svRivÔaiv[e nm> paÊka< pUjyaim 125, svaRki;R{yE nm> paÊka< pUjyaim

125| सर्वाकर्षिण्यै नमः पादुकां पूजयामि

126, svaRki;R[e nm> paÊka< pUjyaim

126| सर्वाकर्षिणे नमः पादुकां पूजयामि

127, svRvz»yER nm> paÊka< pUjyaim

127| सर्ववशङ्कर्यै नमः पादुकां पूजयामि 128| सर्ववशङ्कराय नमः पादुकां पूजयामि

128, svRvz»ray nm> paÊka< pUjyaim

129, svaeRNmaidNyE nm> paÊka< pUjyaim 130, svaeRNmaidne nm> paÊka< pUjyaim 131, svRmha»‚zayE nm> paÊka< pUjyaim 132, svRmha»‚zay nm> paÊka< pUjyaim 133, svRoecrayE nm> paÊka< pUjyaim 134, svRoecray nm> paÊka< pUjyaim

129| सर्वोन्मादिन्यै नमः पादुकां पूजयामि 130| सर्वोन्मादिने नमः पादुकां पूजयामि 131| सर्वमहाङ्कुशायै नमः पादुकां पूजयामि 132| सर्वमहाङ्कुशाय नमः पादुकां पूजयामि 133| सर्वखेचरायै नमः पादुकां पूजयामि 134| सर्वखेचराय नमः पादुकां पूजयामि

135, svRbIjayE nm> paÊka< pUjyaim

135| सर्वबीजायै नमः पादुकां पूजयामि

136, svRbIjay nm> paÊka< pUjyaim

136| सर्वबीजाय नमः पादुकां पूजयामि

137, स्व्र्यएन्ये न्म्> paÊka< पुज्यैम्

137| सर्वयोन्यै नमः पादुकां पूजयामि

138, स्व्र्यएन्ये न्म्> paÊka< पुज्यैम्

138| सर्वयोनये नमः पादुकां पूजयामि

139, svRiÇo{fayE nm> paÊka< pUjyaim

139| सर्वत्रिखण्डायै नमः पादुकां पूजयामि 140| सर्वत्रिखण्डाय नमः पादुकां पूजयामि 141| त्रैलोक्यमोहनचक्रस्वामिन्यै प्रकटयोगिन्यै नमः पादुकां पूजयामि

140, svRiÇo{fay nm> paÊka< pUjyaim 141, ÇElaeKymaehnc³SvaimNyE àkqyaeigNyE nm> paÊka< pUjyaim

142, ÇElaeKymaehnc³Svaimne àkqyaeigne न्म्>

142| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने नमः पादुकां पूजयामि

143, kamaki;R{yE nm> paÊka< pUjyaim

143| कामाकर्षिण्यै नमः पादुकां पूजयामि

144, kamak;R[e nm> paÊka< pUjyaim

144| कामाकर्षणे नमः पादुकां पूजयामि

145, buÏ(aki;R{yE nm> paÊka< pUjyaim

145| बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि 146| बुद्ध्याकर्षणे नमः पादुकां पूजयामि 147| अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि 148| अहङ्काराकर्षणे नमः पादुकां पूजयामि149| शब्दाकर्षिण्यै नमः पादुकां पूजयामि

paÊka< pUjyaim

146, buÏ(ak;R[e nm> paÊka< pUjyaim 147, Ah»araki;R{yE nm> paÊka< pUjyaim 148, Ah»arak;R[e nm> paÊka< pUjyaim149, zBdaki;R{yE nm> paÊka< pUjyaim 150, zBdak;R[e nm> paÊka< pUjyaim

150| शब्दाकर्षणे नमः पादुकां पूजयामि

151, SpzaRki;R{yE nm> paÊka< pUjyaim

151| स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि

152, SpzaRk;R[e nm> paÊka< pUjyaim

152| स्पर्शाकर्षणे नमः पादुकां पूजयामि

153, êpaki;R{ये न्म्> paÊka< पुज्यैम्

153| रूपाकर्षिण्यै नमः पादुकां पूजयामि

154, êpaki;R[e न्म्> paÊka< पुज्यैम्

154| रूपाकर्षिणे नमः पादुकां पूजयामि

155, rsak;R{yE nm> paÊka< pUjyaim

155| रसाकर्षण्यै नमः पादुकां पूजयामि

156, rsaki;R[e nm> paÊka< pUjyaim

156| रसाकर्षिणे नमः पादुकां पूजयामि

157, gNxak;R{yE nm> paÊka< pUjyaim

157| गन्धाकर्षण्यै नमः पादुकां पूजयामि 158| गन्धाकर्षिणे नमः पादुकां पूजयामि

158, gNxaki;R[e nm> paÊka< pUjyaim 159, icÄak;R{yE nm> paÊka< pUjyaim

159| चित्ताकर्षण्यै नमः पादुकां पूजयामि

160, icÄaki;R[e न्म्> paÊka< पुज्यैम्

160| चित्ताकर्षिणे नमः पादुकां पूजयामि

161, xEyaRki;R{yE nm> paÊka< pUjyaim

161| धैर्याकर्षिण्यै नमः पादुकां पूजयामि 162| धैर्याकर्षणे नमः पादुकां पूजयामि

162, xEyaRk;R[e nm> paÊka< pUjyaim 163, Sm&Tyaki;R{yE nm> paÊka< pUjyaim 164, Sm&Tyaki;R[e nm> paÊka< pUjyaim

163| स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि 164| स्मृत्याकर्षिणे नमः पादुकां पूजयामि

165, namaki;R{yE nm> paÊka< pUjyaim

165| नामाकर्षिण्यै नमः पादुकां पूजयामि

166, namak;R[e nm> paÊka< pUjyaim

166| नामाकर्षणे नमः पादुकां पूजयामि

167, bIjaki;R{yE nm> paÊka< pUjyaim

167| बीजाकर्षिण्यै नमः पादुकां पूजयामि

168, bIjak;R[e nm> paÊka< pUjyaim

168| बीजाकर्षणे नमः पादुकां पूजयामि

169, AaTmaki;R{yE nm> paÊka< pUjyaim

169| आत्माकर्षिण्यै नमः पादुकां पूजयामि

170, AaTmak;R[e nm> paÊka< pUjyaim

170| आत्माकर्षणे नमः पादुकां पूजयामि

171, अम्&taki;R{ये न्म्> paÊka< पुज्यैम्

171| अमृताकर्षिण्यै नमः पादुकां पूजयामि

172, Am&tak;R[e nm> paÊka< pUjyaim

172| अमृताकर्षणे नमः पादुकां पूजयामि

173, zrIraki;R{yE nm> paÊka< pUjyaim

173| शरीराकर्षिण्यै नमः पादुकां पूजयामि

174, zrIrak;R[e nm> paÊka< pUjyaim

174| शरीराकर्षणे नमः पादुकां पूजयामि

175, svaRzapirpUrkc³SvaimNyE guÝyaeigNyE न्म्>

175| सर्वाशापरिपूरकचक्रस्वामिन्यै गुप्तयोगिन्यै नमः पादुकां पूजयामि

176, svaRzapirpUrkc³Svaimne guÝyaeigne न्म्>

176| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने नमः पादुकां पूजयामि

177, An¼k…सुमये न्म्> paÊka< पुज्यैम्

177| अनङ्गकुसुमायै नमः पादुकां पूजयामि 178| अनङ्गकुसुमाय नमः पादुकां पूजयामि 179| अनङ्गमेखलायै नमः पादुकां पूजयामि

paÊka< pUjyaim

paÊka< pUjyaim

178, An¼k…sumay nm> paÊka< pUjyaim 179, An¼meolayE nm> paÊka< pUjyaim

180, An¼meolay nm> paÊka< pUjyaim 181, An¼mdNyE nm> paÊka< pUjyaim 182, An¼mdnay nm> paÊka< pUjyaim 183, An¼mdnaturayE nm> paÊka< pUjyaim 184, An¼mdnaturay nm> paÊka< pUjyaim 185, An¼reoayE nm> paÊka< pUjyaim 186, An¼reoay nm> paÊka< pUjyaim

180| अनङ्गमेखलाय नमः पादुकां पूजयामि 181| अनङ्गमदन्यै नमः पादुकां पूजयामि 182| अनङ्गमदनाय नमः पादुकां पूजयामि 183| अनङ्गमदनातुरायै नमः पादुकां पूजयामि 184| अनङ्गमदनातुराय नमः पादुकां पूजयामि 185| अनङ्गरेखायै नमः पादुकां पूजयामि 186| अनङ्गरेखाय नमः पादुकां पूजयामि

187, An¼veigNyE न्म्> paÊka< पुज्यैम्

187| अनङ्गवेगिन्यै नमः पादुकां पूजयामि

188, An¼veigne न्म्> paÊka< पुज्यैम्

188| अनङ्गवेगिने नमः पादुकां पूजयामि

189, An¼a»‚zayE nm> paÊka< pUjyaim

189| अनङ्गाङ्कुशायै नमः पादुकां पूजयामि 190| अनङ्गाङ्कुशाय नमः पादुकां पूजयामि

190, An¼a»‚zay nm> paÊka< pUjyaim 191, An¼mailNyE nm> paÊka< pUjyaim 192, An¼mailne nm> paÊka< pUjyaim

191| अनङ्गमालिन्यै नमः पादुकां पूजयामि 192| अनङ्गमालिने नमः पादुकां पूजयामि

193, svRs'œ]अएई[c³SvaimNyE guÝtryaeigNyE

193| सर्वसङ्क्षोभणचक्रस्वामिन्यै गुप्ततरयोगिन्यै नमः पादुकां पूजयामि

194, svRs'œ]अएई[c³Svaimne guÝtryaeigne न्म्>

194| सर्वसङ्क्षोभणचक्रस्वामिने गुप्ततरयोगिने नमः पादुकां पूजयामि

195, svRs'œ]aeiÉ{yE nm> paÊka< pUjyaim

195| सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि 196| सर्वसङ्क्षोभणे नमः पादुकां पूजयामि 197| सर्वविद्राविण्यै नमः पादुकां पूजयामि 198| सर्वविद्राविणे नमः पादुकां पूजयामि

nm> paÊka< pUjyaim paÊka< pUjyaim

196, svRs'œ]अएई[e न्म्> paÊka< pUjyaim 197, svRivÔaiv{yE nm> paÊka< pUjyaim 198, svRivÔaiv[e nm> paÊka< pUjyaim 199, svaRki;R{yE nm> paÊka< pUjyaim

199| सर्वाकर्षिण्यै नमः पादुकां पूजयामि

200, svaRk;R[e nm> paÊka< pUjyaim

200| सर्वाकर्षणे नमः पादुकां पूजयामि

201, svR’aidNyE nm> paÊka< pUjyaim

201| सर्वह्लादिन्यै नमः पादुकां पूजयामि

202, svR’aidne nm> paÊka< pUjyaim

202| सर्वह्लादिने नमः पादुकां पूजयामि

203, स्व्र्स्म्मएइह्न्ये न्म्> paÊka< पुज्यैम्

203| सर्वसम्मोहिन्यै नमः पादुकां पूजयामि

204, svRsMmaehne nm> paÊka< pUjyaim 205, svRStiMÉNyE nm> paÊka< pUjyaim 206, svRStiMÉne nm> paÊka< pUjyaim 207, svRj&iMÉNyE nm> paÊka< pUjyaim 208, svRj&iMÉ[e nm> paÊka< pUjyaim 209, svRvz»yER nm> paÊka< pUjyaim 210, svRvz»ray nm> paÊka< pUjyaim 211, svRriÃNyE nm> paÊka< pUjyaim

204| सर्वसम्मोहने नमः पादुकां पूजयामि 205| सर्वस्तम्भिन्यै नमः पादुकां पूजयामि 206| सर्वस्तम्भिने नमः पादुकां पूजयामि 207| सर्वजृम्भिन्यै नमः पादुकां पूजयामि 208| सर्वजृम्भिणे नमः पादुकां पूजयामि 209| सर्ववशङ्कर्यै नमः पादुकां पूजयामि 210| सर्ववशङ्कराय नमः पादुकां पूजयामि 211| सर्वरञ्जिन्यै नमः पादुकां पूजयामि

212, svRrÃne न्म्> paÊka< पुज्यैम्

212| सर्वरञ्जने नमः पादुकां पूजयामि

213, svaeRNmaidNyE nm> paÊka< pUjyaim

213| सर्वोन्मादिन्यै नमः पादुकां पूजयामि 214| सर्वोन्मादने नमः पादुकां पूजयामि

214, svaeRNmadne nm> paÊka< pUjyaim 215, svaRwRsaixkayE nm> paÊka< pUjyaim 216, svaRwRsaxne nm> paÊka< pUjyaim 217, svRsMpiÄpUir{yE nm> paÊka< pUjyaim 218, svRsMpiÄpUr[ay nm> paÊka< pUjyaim 219, svRmÙmYyE nm> paÊka< pUjyaim 220, svRmÙmyay nm> paÊka< pUjyaim 221, svRÖNÖ]y»yER nm> paÊka< pUjyaim 222, svRÖNÖ]y»ray nm> paÊka< pUjyaim 223, svRsaEÉaGydaykc³SvaimNyE

sMàdayyaeigNyE nm> paÊka< pUjyaim 224, svRsaEÉaGydaykc³Svaimne sMàdayyaeigne nm> paÊka< pUjyaim

225, svRisiÏàdayE nm> paÊka< pUjyaim 226, svRisiÏàday nm> paÊka< pUjyaim

215| सर्वार्थसाधिकायै नमः पादुकां पूजयामि 216| सर्वार्थसाधने नमः पादुकां पूजयामि 217| सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि 218| सर्वसम्पत्तिपूरणाय नमः पादुकां पूजयामि 219| सर्वमन्त्रमय्यै नमः पादुकां पूजयामि 220| सर्वमन्त्रमयाय नमः पादुकां पूजयामि 221| सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि 222| सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि 223| सर्वसौभाग्यदायकचक्रस्वामिन्यै सम्प्रदाययोगिन्यै नमः पादुकां पूजयामि 224| सर्वसौभाग्यदायकचक्रस्वामिने सम्प्रदाययोगिने नमः पादुकां पूजयामि 225| सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि 226| सर्वसिद्धिप्रदाय नमः पादुकां

227, svRsMpTàdayE nm> paÊka< pUjyaim 228, svRsMpTàday nm> paÊka< pUjyaim 229, svRiày»yER nm> paÊka< pUjyaim 230, svRiày»ray nm> paÊka< pUjyaim 231, svRm¼lkair{yE nm> paÊka< pUjyaim 232, svRm¼lkar[e nm> paÊka< pUjyaim 233, svRkamàdayE nm> paÊka< pUjyaim 234, svRkamàday nm> paÊka< pUjyaim 235, svRÊ>oivmaeicNyE nm> paÊka< pUjyaim 236, svRÊ>oivmaecne nm> paÊka< pUjyaim 237, svRm&TyuàzmNyE nm> paÊka< pUjyaim 238, svRm&Tyuàzmnay nm> paÊka< pUjyaim 239, svRiv¹invair{yE nm> paÊka< pUjyaim 240, svRiv¹invar[e nm> paÊka< pUjyaim 241, svaR¼suNdyER nm> paÊka< pUjyaim 242, svaR¼suNdray nm> paÊka< pUjyaim 243, svRsaEÉaGydaiyNyE nm> paÊka< pUjyaim 244, svRsaEÉaGydaiyne nm> paÊka< pUjyaim 245, svaRwRsaxkc³SvaimNyE k…laeÄI[RyaeigNyE

nm> paÊka< pUjyaim

पूजयामि 227| सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि 228| सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि 229| सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि 230| सर्वप्रियङ्कराय नमः पादुकां पूजयामि 231| सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि 232| सर्वमङ्गलकारणे नमः पादुकां पूजयामि 233| सर्वकामप्रदायै नमः पादुकां पूजयामि 234| सर्वकामप्रदाय नमः पादुकां पूजयामि 235| सर्वदुःखविमोचिन्यै नमः पादुकां पूजयामि 236| सर्वदुःखविमोचने नमः पादुकां पूजयामि 237| सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि 238| सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि 239| सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि 240| सर्वविघ्ननिवारणे नमः पादुकां पूजयामि 241| सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि 242| सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि 243| सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि 244| सर्वसौभाग्यदायिने नमः पादुकां पूजयामि 245| सर्वार्थसाधकचक्रस्वामिन्यै कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि

246, svaRwRsaxkc³Svaimne k…लएआइ[र्यएइग्ने

246| सर्वार्थसाधकचक्रस्वामिने कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि

247, svR}ayE nm> paÊka< pUjyaim

247| सर्वज्ञायै नमः पादुकां पूजयामि

nm> paÊka< pUjyaim

248, svR}ay nm> paÊka< pUjyaim

248| सर्वज्ञाय नमः पादुकां पूजयामि

249, svRz®yE nm> paÊka< pUjyaim

249| सर्वशक्त्यै नमः पादुकां पूजयामि

250, svRz´ay nm> paÊka< pUjyaim

250| सर्वशक्ताय नमः पादुकां पूजयामि

251, svERñyRàdayE nm> paÊka< pUjyaim

251| सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि 252| सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि 253| सवज्ञानमय्यै नमः पादुकां पूजयामि 254| सवज्ञानमयाय नमः पादुकां पूजयामि 255| सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि 256| सर्वव्याधिविनाशनाय नमः पादुकां पूजयामि 257| सर्वाधारस्वरूपायै नमः पादुकां पूजयामि 258| सर्वाधारस्वरूपाय नमः पादुकां पूजयामि 259| सर्वपापहरायै नमः पादुकां पूजयामि 260| सर्वपापहराय नमः पादुकां पूजयामि 261| सर्वानन्दमय्यै नमः पादुकां पूजयामि 262| सर्वानन्दमयाय नमः पादुकां पूजयामि 263| सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि 264| सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि 265| सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि 266| सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि 267| सर्वरक्षाकरचक्रस्वामिन्यै निगर्भयोगिन्यै नमः पादुकां पूजयामि

252, svERñyRàday nm> paÊka< pUjyaim 253, sv}anmYyE nm> paÊka< pUjyaim 254, sv}anmyay nm> paÊka< pUjyaim 255, svRVyaixivnaizNyE nm> paÊka< pUjyaim 256, svRVyaixivnaznay nm> paÊka< pUjyaim 257, svaRxarSvêpayE nm> paÊka< pUjyaim 258, svaRxarSvêpay nm> paÊka< pUjyaim 259, svRpaphrayE nm> paÊka< pUjyaim 260, svRpaphray nm> paÊka< pUjyaim 261, svaRnNdmYyE nm> paÊka< pUjyaim 262, svaRnNdmyay nm> paÊka< pUjyaim 263, svRr]aSvêip{yE nm> paÊka< pUjyaim 264, svRr]aSvêip[e nm> paÊka< pUjyaim 265, sveRiPst)làdayE nm> paÊka< pUjyaim 266, sveRiPst)làday nm> paÊka< pUjyaim 267, svRr]akrc³SvaimNyE ingÉRyaeigNyE nm> paÊka< pUjyaim

268, svRr]akrc³Svaimne ingÉRyaeigne nm>

268| सर्वरक्षाकरचक्रस्वामिने निगर्भयोगिने नमः पादुकां पूजयामि

269, vizNyE nm> paÊka< pUjyaim

269| वशिन्यै नमः पादुकां पूजयामि

paÊka< pUjyaim

270, vizne nm> paÊka< pUjyaim

270| वशिने नमः पादुकां पूजयामि

271, कमेष्येर् न्म्> paÊka< पुज्यैम्

271| कामेश्वर्यै नमः पादुकां पूजयामि

272, kameñray nm> paÊka< pUjyaim

272| कामेश्वराय नमः पादुकां पूजयामि

273, मएइद्न्ये न्म्> paÊka< पुज्यैम्

273| मोदिन्यै नमः पादुकां पूजयामि

274, maeidne nm> paÊka< pUjyaim

274| modine namaù pädukäà püjayämi

275, ivmlayE nm> paÊka< pUjyaim

275| विमलायै नमः पादुकां पूजयामि

276, ivmlay nm> paÊka< pUjyaim

276| विमलाय नमः पादुकां पूजयामि

277, Aé[ayE nm> paÊka< pUjyaim

277| अरुणायै नमः पादुकां पूजयामि

278, Aé[ay nm> paÊka< pUjyaim

278| अरुणाय नमः पादुकां पूजयामि

279, jiyNyE nm> paÊka< pUjyaim

279| जयिन्यै नमः पादुकां पूजयामि

280, jiyne nm> paÊka< pUjyaim

280| jayine namaù pädukäà püjayämi

281, sveRñyER nm> paÊka< pUjyaim

281| सर्वेश्वर्यै नमः पादुकां पूजयामि

282, sveRñray nm> paÊka< pUjyaim

282| सर्वेश्वराय नमः पादुकां पूजयामि

283, कएइल्न्ये न्म्> paÊka< पुज्यैम्

283| कौलिन्यै नमः पादुकां पूजयामि

284, kaEilne nm> paÊka< pUjyaim

284| कौलिने नमः पादुकां पूजयामि

285, svRraeghrc³SvaimNyE र्ह्स्य्यएइग्न्ये न्म्>

285| सर्वरोगहरचक्रस्वामिन्यै रहस्ययोगिन्यै नमः पादुकां पूजयामि

286, svRraeghrc³Svaimne र्ह्स्य्यएइग्ने न्म्>

286| सर्वरोगहरचक्रस्वामिने रहस्ययोगिने नमः पादुकां पूजयामि

287, बै[न्ये न्म्> paÊka< पुज्यैम्

287| बाणिन्यै नमः पादुकां पूजयामि

288, bai[ne nm> paÊka< pUjyaim

288| बाणिने नमः पादुकां पूजयामि

289, चैप्न्ये न्म्> paÊka< पुज्यैम्

289| चापिन्यै नमः पादुकां पूजयामि

290, चैप्ने न्म्> paÊka< पुज्यैम्

290| चापिने नमः पादुकां पूजयामि

291, paizNyE nm> paÊka< pUjyaim

291| पाशिन्यै नमः पादुकां पूजयामि

292, paizne nm> paÊka< pUjyaim

292| पाशिने नमः पादुकां पूजयामि

293, A»‚izNyE nm> paÊka< pUjyaim

293| अङ्कुशिन्यै नमः पादुकां पूजयामि

294, A»‚izne nm> paÊka< pUjyaim

294| अङ्कुशिने नमः पादुकां पूजयामि

295, म्हकमेष्येर् न्म्> paÊka< पुज्यैम्

295| महाकामेश्वर्यै नमः पादुकां पूजयामि 296| महाकामेश्वराय नमः पादुकां पूजयामि 297| महावज्रेश्वर्यै नमः पादुकां

paÊka< pUjyaim paÊka< pUjyaim

296, mhakameñray nm> paÊka< pUjyaim 297, mhav¿eñyER nm> paÊka< pUjyaim

298, mhav¿eñray nm> paÊka< pUjyaim 299, mhaÉgmailNyE nm> paÊka< pUjyaim 300, mhaÉgmailne nm> paÊka< pUjyaim 301, mhaïIsuNdyER nm> paÊka< pUjyaim 302, mhaïIsuNdry nm> paÊka< pUjyaim 303, svRisiÏàdc³SvaimNyE ऐत्र्ह्स्य्यएइग्न्ये न्म्> paÊka< पुज्यैम्

पूजयामि 298| महावज्रेश्वराय नमः पादुकां पूजयामि 299| महाभगमालिन्यै नमः पादुकां पूजयामि 300| महाभगमालिने नमः पादुकां पूजयामि 301| महाश्रीसुन्दर्यै नमः पादुकां पूजयामि 302| महाश्रीसुन्दरय नमः पादुकां पूजयामि 303| सर्वसिद्धिप्रदचक्रस्वामिन्यै अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि

304, svRisiÏàdc³Svaimne ऐत्र्ह्स्य्यएइग्ने

304| सर्वसिद्धिप्रदचक्रस्वामिने अतिरहस्ययोगिने नमः पादुकां पूजयामि

305, ञि ञि म्हई”ऐर्कये न्म्> paÊka< पुज्यैम्

305| श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि 306| श्री श्री महाभट्टारकाय नमः पादुकां पूजयामि 307| सर्वानन्दमयचक्रस्वामिने परापररहस्ययोगिन्यै नमः पादुकां पूजयामि 308| सर्वानन्दमयचक्रस्वामिन्यै परापररहस्ययोगिने नमः पादुकां पूजयामि 309| त्रिपुरायै नमः पादुकां पूजयामि

nm> paÊka< pUjyaim

306, ïI ïI mhaÉ”arkay nm> paÊka< pUjyaim 307, svaRnNdmyc³Svaimne प्रप्र्र्ह्स्य्यएइग्न्ये न्म्> paÊka< पुज्यैम्

308, svaRnNdmyc³SvaimNyE प्रप्र्र्ह्स्य्यएइग्ने न्म्> paÊka< pUjyaim

309, iÇpurayE nm> paÊka< pUjyaim 310, iÇpuray nm> paÊka< pUjyaim

310| त्रिपुराय नमः पादुकां पूजयामि

311, iÇpureZyE न्म्> paÊka< पुज्यैम्

311| त्रिपुरेश्यै नमः पादुकां पूजयामि

312, iÇpurezay न्म्> paÊka< पुज्यैम्

312| त्रिपुरेशाय नमः पादुकां पूजयामि

313, iÇpursuNdyER nm> paÊka< pUjyaim

313| त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि 314| त्रिपुरसुन्दराय नमः पादुकां पूजयामि 315| त्रिपुरवासिन्यै नमः पादुकां पूजयामि

314, iÇpursuNdray nm> paÊka< pUjyaim 315, iÇpurvaisNyE nm> paÊka< pUjyaim 316, iÇpurvaisne nm> paÊka< pUjyaim

316| त्रिपुरवासिने नमः पादुकां पूजयामि

317, iÇpuraiïyE nm> paÊka< pUjyaim

317| त्रिपुराश्रियै नमः पादुकां पूजयामि

318, iÇpuraïIye nm> paÊka< pUjyaim

318| त्रिपुराश्रीये नमः पादुकां पूजयामि

319, इश्पुर्मैल्न्ये न्म्> paÊka< पुज्यैम्

319| त्रिपुरमालिन्यै नमः पादुकां पूजयामि

320, iÇpurmailne nm> paÊka< pUjyaim

320| त्रिपुरमालिने नमः पादुकां पूजयामि

321, iÇpurisÏayE nm> paÊka< pUjyaim

321| त्रिपुरसिद्धायै नमः पादुकां पूजयामि 322| त्रिपुरसिद्धाय नमः पादुकां पूजयामि 323| त्रिपुराम्बायै नमः पादुकां पूजयामि

322, iÇpurisÏay nm> paÊka< pUjyaim 323, iÇpuraMbayE nm> paÊka< pUjyaim 324, iÇpuraMbay nm> paÊka< pUjyaim

324| त्रिपुराम्बाय नमः पादुकां पूजयामि

325, mhaiÇpursuNdyER nm> paÊka< pUjyaim

325| महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि 326| महात्रिपुरसुन्दराय नमः पादुकां पूजयामि 327| महामहेश्वर्यै नमः पादुकां पूजयामि 328| महामहेश्वराय नमः पादुकां पूजयामि 329| महामहाराज्ञ्यै नमः पादुकां पूजयामि 330| महामहाराजाय नमः पादुकां पूजयामि 331| महामहाशक्त्यै नमः पादुकां पूजयामि 332| महामहाशक्ताय नमः पादुकां पूजयामि 333| महामहागुप्तायै नमः पादुकां पूजयामि 334| महामहागुप्ताय नमः पादुकां पूजयामि 335| महामहाज्ञप्त्यै नमः पादुकां पूजयामि 336| महामहाज्ञप्ताय नमः पादुकां पूजयामि 337| महामहानन्दायै नमः पादुकां पूजयामि 338| महामहानन्दाय नमः पादुकां पूजयामि 339| महामहास्पन्दायै नमः पादुकां पूजयामि 340| महामहास्पन्दाय नमः पादुकां पूजयामि 341| महामहाशयायै नमः पादुकां पूजयामि 342| महामहाशयाय नमः पादुकां पूजयामि

326, mhaiÇpursuNdray nm> paÊka< pUjyaim 327, mhamheñyER nm> paÊka< pUjyaim 328, mhamheñray nm> paÊka< pUjyaim 329, mhamhara}(E nm> paÊka< pUjyaim 330, mhamharajay nm> paÊka< pUjyaim 331, mhamhaz®yE nm> paÊka< pUjyaim 332, mhamhaz´ay nm> paÊka< pUjyaim 333, mhamhaguÝayE nm> paÊka< pUjyaim 334, mhamhaguÝay nm> paÊka< pUjyaim 335, mhamha}ÞyE nm> paÊka< pUjyaim 336, mhamha}Ýay nm> paÊka< pUjyaim 337, mhamhanNdayE nm> paÊka< pUjyaim 338, mhamhanNday nm> paÊka< pUjyaim 339, mhamhaSpNdayE nm> paÊka< pUjyaim 340, mhamhaSpNday nm> paÊka< pUjyaim 341, mhamhazyayE nm> paÊka< pUjyaim 342, mhamhazyay nm> paÊka< pUjyaim

343, म्हम्ह ïIc³ngrsaèa}(E न्म्> paÊka<

343| महामहा श्रीचक्रनगरसाम्राज्ञ्यै नमः पादुकां पूजयामि

344, mhamha ïIc³ngrsaèajay nmSte nmSte

344| महामहा श्रीचक्रनगरसाम्राजाय नमस्ते नमस्ते नमस्ते नमः पादुकां पूजयामि श्रीं ह्रीम् ऐं

pUjyaim

nmSte nm> paÊka< pUjyaim ïI— ÿI— @e<

number of letters in this mala 5465 ----------------------------------------------------------------------

zuÏmal mhamÙm! शुद्धमाल महामन्त्रं zuK¦ Çyaediz 13 k«:[t&तिय्

शुक्ळ त्रयोदशि 13 कृष्णतृतीय

ASy ïIzuÏzi´izvimwun SvahaNtmala mhamÙSy icÄÅvaixóaiy äüaTmne àatraidTy \;ye nm> x&it DNdse nm>

rajs kkar É”arkpIQiSwt kamkaeiq li¦ta mhaÉ”airka ké[akr kameñr mhaÉ”ark imwunay devtayE nm>, @e< bIj, saE> kIlk

मम धर्मार्त्थ काम मोक्ष चतुष्ठय सिद्ध्यर्त्थे जपे विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

xmRStaTwRí kamí मए]íeitctuòym! त्वी´> SvÉ´e_y> ày½Tyàyask>

धर्मस्तार्त्थश्च कामश्च मोक्षश्चेतिचतुष्टयम् तवभक्तः स्वभक्तेभ्यः प्रयच्चत्यप्रयासकः pÂpUj

पञ्चपूज 1, @e< ळि— ञि— इश्पुर्सुन्द्येर् स्वह

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दर्यै स्वाहा

2, nmiôpursuNdray स्वह

2| नमस्त्रिपुरसुन्दराय स्वाहा

3, ःद्य्देव्ये स्वह

3| हृदयदेव्यै स्वाहा

4, ùdydevay Svaha

4| हृदयदेवाय स्वाहा

5, izraedeVyE स्वह

5| शिरोदेव्यै स्वाहा

6, izraedevay स्वह

6| शिरोदेवाय स्वाहा

7, izoadeVyE स्वह

7| शिखादेव्यै स्वाहा

8, izoadevay स्वह

8| शिखादेवाय स्वाहा

9, kvcdeVyE Svaha

9| कवचदेव्यै स्वाहा

10, kvcdevay Svaha

10| कवचदेवाय स्वाहा

11, नेश्देव्ये स्वह

11| नेत्रदेव्यै स्वाहा

12, नेश्देवय् स्वह

12| नेत्रदेवाय स्वाहा

13, AôdeVyE स्वह

13| अस्त्रदेव्यै स्वाहा

14, Aôdevay स्वह

14| अस्त्रदेवाय स्वाहा

15, कमेष्येर् स्वह

15| कामेश्वर्यै स्वाहा

16, कमेष्रय् स्वह

16| कामेश्वराय स्वाहा

17, ईग्मैल्न्ये स्वह

17| भगमालिन्यै स्वाहा

18, ईग्मैल्ने स्वह

18| भगमालिने स्वाहा

19, inTyi¬ÚayE स्वह

19| नित्यक्लिन्नायै स्वाहा

20, inTyi¬Úay स्वह

20| नित्यक्लिन्नाय स्वाहा

21, ईएई{fayE स्वह

21| भेरुण्डायै स्वाहा

22, ईएई{fay स्वह

22| भेरुण्डाय स्वाहा

23, viûvaisNyE स्वह

23| वह्निवासिन्यै स्वाहा

24, viûvaisne स्वह

24| वह्निवासिने स्वाहा

25, mhav¿eñrayE स्वह

25| महावज्रेश्वरायै स्वाहा

26, mhav¿eñray स्वह

26| महावज्रेश्वराय स्वाहा

27, izvËTyE स्वह

27| शिवदूत्यै स्वाहा

28, izvËtay स्वह

28| शिवदूताय स्वाहा

29, त्विर्तये स्वह

29| त्वरितायै स्वाहा

30, Tvirtay Svaha

30| त्वरिताय स्वाहा

31, k…ल्सुन्द्येर् स्वह

31| कुलसुन्दर्यै स्वाहा

32, k…ल्सुन्द्रय् स्वह

32| कुलसुन्दराय स्वाहा

33, इन्त्यये स्वह

33| नित्यायै स्वाहा

34, inTyay Svaha

34| नित्याय स्वाहा

35, निल्प्तकये स्वह

35| नीलपताकायै स्वाहा

36, निल्प्तकय् स्वह

36| नीलपताकाय स्वाहा

37, इव्ज्यये स्वह

37| विजयायै स्वाहा

38, इव्ज्यय् स्वह

38| विजयाय स्वाहा

39, svRm¼layE स्वह

39| सर्वमङ्गलायै स्वाहा

40, svRm¼lay स्वह

40| सर्वमङ्गलाय स्वाहा

41, ज्वलमैल्न्ये स्वह

41| ज्वालामालिन्यै स्वाहा

42, ज्वलमैल्ने स्वह

42| ज्वालामालिने स्वाहा

43, इच्शये स्वह

43| चित्रायै स्वाहा

44, इच्शय् स्वह

44| चित्राय स्वाहा

45, म्हइन्त्यये स्वह

45| महानित्यायै स्वाहा

46, mhainTyay Svaha

46| महानित्याय स्वाहा

47, प्र्मेष्र्प्र्मेष्येर् स्वह

47| परमेश्वरपरमेश्वर्यै स्वाहा

48, prmeñrprmeñrmyay Svaha

48| परमेश्वरपरमेश्वरमयाय स्वाहा

49, imÇezmYyE स्वह

49| मित्रेशमय्यै स्वाहा

50, imÇezmyay स्वह

50| मित्रेशमयाय स्वाहा

51, ;óIzmYyE स्वह

51| षष्ठीशमय्यै स्वाहा

52, ;óIzmyay स्वह

52| षष्ठीशमयाय स्वाहा

53, %fœfIzmYyE स्वह

53| उड्डीशमय्यै स्वाहा

54, %fœfIzmyay स्वह

54| उड्डीशमयाय स्वाहा

55, cyaRnawmYyE स्वह

55| चर्यानाथमय्यै स्वाहा

56, cyaRnawmyay स्वह

56| चर्यानाथमयाय स्वाहा

57, laepamuÔamYyE स्वह

57| लोपामुद्रामय्यै स्वाहा

58, laepamuÔamyay स्वह

58| लोपामुद्रामयाय स्वाहा

59, AgSTymYyE Svaha

59| अगस्त्यमय्यै स्वाहा

60, AgSTymyay Svaha

60| अगस्त्यमयाय स्वाहा

61, कल्तप्न्म्य्ये स्वह

61| कालतापनमय्यै स्वाहा

62, kaltapnmyay Svaha

62| कालतापनमयाय स्वाहा

63, xmaRcayRmYyE स्वह

63| धर्माचार्यमय्यै स्वाहा

64, xmaRcayRmyay स्वह

64| धर्माचार्यमयाय स्वाहा

65, mu´kezIñrmYyE स्वह

65| मुक्तकेशीश्वरमय्यै स्वाहा

66, mu´kezIñrmyay स्वह

66| मुक्तकेशीश्वरमयाय स्वाहा

67, dIpklanawmYyE स्वह

67| दीपकलानाथमय्यै स्वाहा

68, dIpklanawmyay स्वह

68| दीपकलानाथमयाय स्वाहा

69, इव्:[उदेव्म्य्ये स्वह

69| विष्णुदेवमय्यै स्वाहा

70, इव्:[उदेव्म्यय् स्वह

70| विष्णुदेवमयाय स्वाहा

71, àÉakrdevmYyE Svaha

71| प्रभाकरदेवमय्यै स्वाहा

72, àÉakrdevmyay Svaha

72| प्रभाकरदेवमयाय स्वाहा

73, तेजएदेव्म्य्ये स्वह

73| तेजोदेवमय्यै स्वाहा

74, तेजएदेव्म्यय् स्वह

74| तेजोदेवमयाय स्वाहा

75, म्नएज्देव्म्य्ये स्वह

75| मनोजदेवमय्यै स्वाहा

76, म्नएज्देव्म्यय् स्वह

76| मनोजदेवमयाय स्वाहा

77, क्ल्य[देव्म्य्ये स्वह

77| कल्याणदेवमय्यै स्वाहा

78, kLya[devmyay Svaha

78| कल्याणदेवमयाय स्वाहा

79, rÆdevmYyE स्वह

79| रत्नदेवमय्यै स्वाहा

80, rÆdevmyay स्वह

80| रत्नदेवमयाय स्वाहा

81, वसुदेव्म्य्ये स्वह

81| वासुदेवमय्यै स्वाहा

82, vasudevmyay Svaha

82| वासुदेवमयाय स्वाहा

83, ञिरमन्न्द्म्य्ये स्वह

83| श्रीरामानन्दमय्यै स्वाहा

84, ञिरमन्न्द्म्यय् स्वह

84| श्रीरामानन्दमयाय स्वाहा

85, Ai[maisÏ(E Svaha

85| अणिमासिद्ध्यै स्वाहा

86, Ai[maisÏay Svaha

86| अणिमासिद्धाय स्वाहा

87, li"maisÏ(E स्वह

87| लघिमासिद्ध्यै स्वाहा

88, li"maisÏay स्वह

88| लघिमासिद्धाय स्वाहा

89, mihmaisÏ(E Svaha

89| महिमासिद्ध्यै स्वाहा

90, mihmaisÏay Svahae-

90| महिमासिद्धाय स्वाहो-

91, $izTvisÏ(E स्वहए

91| ईशित्वसिद्ध्यै स्वाहो

92, $izTvisÏay स्वह

92| ईशित्वसिद्धाय स्वाहा

93, vizTvisÏ(E स्वह

93| वशित्वसिद्ध्यै स्वाहा

94, vizTvisÏay स्वह

94| वशित्वसिद्धाय स्वाहा

95, àakaMyisÏ(E Svaha

95| प्राकाम्यसिद्ध्यै स्वाहा

96, àakaMyisÏay Svaha

96| प्राकाम्यसिद्धाय स्वाहा

97, Éui´ isÏ(E Svaha

97| भुक्ति सिद्ध्यै स्वाहा

98, Éui´ isÏay Svaha

98| भुक्ति सिद्धाय स्वाहा

99, #½aisÏ(E स्वह

99| इच्चासिद्ध्यै स्वाहा

100, #½aisÏay स्वह

100| इच्चासिद्धाय स्वाहा

101, àaiÝisÏ(E स्वह

101| प्राप्तिसिद्ध्यै स्वाहा

102, àaiÝisÏay स्वह

102| प्राप्तिसिद्धाय स्वाहा

103, svRkamisÏ(E Svaha

103| सर्वकामसिद्ध्यै स्वाहा

104, svRkamisÏay Svaha

104| सर्वकामसिद्धाय स्वाहा

105, äaü(E Svaha

105| ब्राह्म्यै स्वाहा

106, äüay Svaha

106| ब्रह्माय स्वाहा

107, महेष्येर् स्वह

107| माहेश्वर्यै स्वाहा

108, म्हेष्रय् स्वह

108| महेश्वराय स्वाहा

109, कएमयेर् स्वह

109| कौमार्यै स्वाहा

110, कएमरय् स्वह

110| कौमाराय स्वाहा

111, वे:[व्ये स्वह

111| वैष्णव्यै स्वाहा

112, v:[वे स्वह

112| वष्णवे स्वाहा

113, varaýE स्वह

113| वाराह्यै स्वाहा

114, ङहय् स्वह

114| व्राहाय स्वाहा

115, maheNÕE स्वह

115| माहेन्द्र्यै स्वाहा

116, mheNÔay स्वह

116| महेन्द्राय स्वाहा

117, camuNfayE स्वह

117| चामुन्डायै स्वाहा

118, camuNfay स्वह

118| चामुन्डाय स्वाहा

119, mhalúMyE स्वह

119| महालक्ष्म्यै स्वाहा

120, mhalúMye स्वह

120| महालक्ष्म्ये स्वाहा

121, svRs'œ]अएइई{ये स्वह

121| सर्वसङ्क्षोभिण्यै स्वाहा

122, svRs'œ]अएइई[e स्वह

122| सर्वसङ्क्षोभिणे स्वाहा

123, svRivÔaiv{ये स्वह

123| सर्वविद्राविण्यै स्वाहा

124, svRivÔaiv[e स्वह

124| सर्वविद्राविणे स्वाहा

125, svaRki;R{ये स्वह

125| सर्वाकर्षिण्यै स्वाहा

126, svaRk;R[e स्वह

126| सर्वाकर्षणे स्वाहा

127, svRvz»yER Svaha

127| सर्ववशङ्कर्यै स्वाहा

128, svRvz»ray Svaha

128| सर्ववशङ्कराय स्वाहा

129, svaeRNmaidNyE Svaha

129| सर्वोन्मादिन्यै स्वाहा

130, svaeRNmaidne Svaha

130| सर्वोन्मादिने स्वाहा

131, svRmha»‚zayE Svaha

131| सर्वमहाङ्कुशायै स्वाहा

132, svRmha»‚zay Svaha

132| सर्वमहाङ्कुशाय स्वाहा

133, स्व्रोएच्रये स्वह

133| सर्वखेचरायै स्वाहा

134, svRoecray Svaha

134| सर्वखेचराय स्वाहा

135, स्व्र्बिजये स्वह

135| सर्वबीजायै स्वाहा

136, svRbIjay Svaha

136| सर्वबीजाय स्वाहा

137, स्व्र्यएन्ये स्वह

137| सर्वयोन्यै स्वाहा

138, स्व्र्यएन्ये स्वह

138| सर्वयोनये स्वाहा

139, स्व्रिशो{f(E स्वह

139| सर्वत्रिखण्ड्यै स्वाहा

140, स्व्रिशो{fay स्वह

140| सर्वत्रिखण्डाय स्वाहा

141, ÇElaeKymaehnc³SvaimNyE

141| त्रैलोक्यमोहनचक्रस्वामिन्यै प्रकटयोगिन्यै स्वाहा

142, ÇElaeKymaehnc³Svaimne

142| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने स्वाहा

143, kamaki;R{ये स्वह

143| कामाकर्षिण्यै स्वाहा

144, kamak;R[e स्वह

144| कामाकर्षणे स्वाहा

145, बुञ्(aki;R{ये स्वह

145| बुद्ध्याकर्षिण्यै स्वाहा

146, बुञ्(ak;R[e स्वह

146| बुद्ध्याकर्षणे स्वाहा

147, Ah»araki;R{yE Svaha

147| अहङ्काराकर्षिण्यै स्वाहा

148, अः»araki;R[e स्वह

148| अहङ्काराकर्षिणे स्वाहा

149, zBdaki;R{ये स्वह

149| शब्दाकर्षिण्यै स्वाहा

150, zBdaki;R[e स्वह

150| शब्दाकर्षिणे स्वाहा

àkqyaeigNyE स्वह àkqyaeigne स्वह

151, SpzaRki;R{ये स्वह

151| स्पर्शाकर्षिण्यै स्वाहा

152, SpzaRk;R[e स्वह

152| स्पर्शाकर्षणे स्वाहा

153, êpaki;R{ये स्वह

153| रूपाकर्षिण्यै स्वाहा

154, êpak;R[e स्वह

154| रूपाकर्षणे स्वाहा

155, rsaki;R{ये स्वह

155| रसाकर्षिण्यै स्वाहा

156, rsak;R[e स्वह

156| रसाकर्षणे स्वाहा

157, gNxaki;R{ये स्वह

157| गन्धाकर्षिण्यै स्वाहा

158, gNxak;R[e स्वह

158| गन्धाकर्षणे स्वाहा

159, icÄaki;R{ये स्वह

159| चित्ताकर्षिण्यै स्वाहा

160, icÄak;R[e स्वह

160| चित्ताकर्षणे स्वाहा

161, xEyaRki;R{ये स्वह

161| धैर्याकर्षिण्यै स्वाहा

162, xEyaRk;R[e स्वह

162| धैर्याकर्षणे स्वाहा

163, स्म्&Tyaki;R{ये स्वह

163| स्मृत्याकर्षिण्यै स्वाहा

164, स्म्&Tyak;R[e स्वह

164| स्मृत्याकर्षणे स्वाहा

165, namaki;R{ये स्वह

165| नामाकर्षिण्यै स्वाहा

166, namak;R[e स्वह

166| नामाकर्षणे स्वाहा

167, bIjaki;R{ये स्वह

167| बीजाकर्षिण्यै स्वाहा

168, bIjak;R[e स्वह

168| बीजाकर्षणे स्वाहा

169, AaTmaki;R{ये स्वह

169| आत्माकर्षिण्यै स्वाहा

170, AaTmaki;R[e स्वह

170| आत्माकर्षिणे स्वाहा

171, अम्&taki;R{ये स्वह

171| अमृताकर्षिण्यै स्वाहा

172, अम्&taki;R[e स्वह

172| अमृताकर्षिणे स्वाहा

173, zrIraki;R{ये स्वह

173| शरीराकर्षिण्यै स्वाहा

174, zrIrak;R[e स्वह

174| शरीराकर्षणे स्वाहा

175, svaRzapirpUrkc³SvaimNyE

175| सर्वाशापरिपूरकचक्रस्वामिन्यै गुप्तयोगिन्यै स्वाहा

176, svaRzapirpUrkc³Svaimne

176| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने स्वाहा

177, An¼k…सुमये स्वह

177| अनङ्गकुसुमायै स्वाहा

178, An¼k…sumay Svaha

178| अनङ्गकुसुमाय स्वाहा

179, An¼meolayE स्वह

179| अनङ्गमेखलायै स्वाहा

guÝyaeigNyE स्वह guÝyaeigne स्वह

180, An¼meolay स्वह

180| अनङ्गमेखलाय स्वाहा

181, An¼mdNyE स्वह

181| अनङ्गमदन्यै स्वाहा

182, An¼mdnay स्वह

182| अनङ्गमदनाय स्वाहा

183, An¼mdnaturayE स्वह

183| अनङ्गमदनातुरायै स्वाहा

184, An¼mdnaturay स्वह

184| अनङ्गमदनातुराय स्वाहा

185, An¼reoayE स्वह

185| अनङ्गरेखायै स्वाहा

186, An¼reoay स्वह

186| अनङ्गरेखाय स्वाहा

187, An¼veigNyE स्वह

187| अनङ्गवेगिन्यै स्वाहा

188, An¼veigne स्वह

188| अनङ्गवेगिने स्वाहा

189, An¼a»‚zayE स्वह

189| अनङ्गाङ्कुशायै स्वाहा

190, An¼a»‚zay स्वह

190| अनङ्गाङ्कुशाय स्वाहा

191, An¼mailNyE स्वह

191| अनङ्गमालिन्यै स्वाहा

192, An¼mailne स्वह

192| अनङ्गमालिने स्वाहा

193, svRs'œ]अएई[c³SvaimNyE

193| सर्वसङ्क्षोभणचक्रस्वामिन्यै गुप्ततरयोगिन्यै स्वाहा

194, svRs'œ]अएई[c³Svaimne

194| सर्वसङ्क्षोभणचक्रस्वामिने गुप्ततरयोगिने स्वाहा

195, svRs'œ]अएइई{ये स्वह

195| सर्वसङ्क्षोभिण्यै स्वाहा

196, svRs'œ]अएइई[e स्वह

196| सर्वसङ्क्षोभिणे स्वाहा

197, svRivÔaiv{ये स्वह

197| सर्वविद्राविण्यै स्वाहा

198, svRivÔaiv[e स्वह

198| सर्वविद्राविणे स्वाहा

199, svaRki;R{ये स्वह

199| सर्वाकर्षिण्यै स्वाहा

200, svaRk;R[e स्वह

200| सर्वाकर्षणे स्वाहा

201, svR’aidNyE स्वह

201| सर्वह्लादिन्यै स्वाहा

202, svR’adne स्वह

202| सर्वह्लादने स्वाहा

203, स्व्र्स्म्मएइह्न्ये स्वह

203| सर्वसम्मोहिन्यै स्वाहा

204, स्व्र्स्म्मएइह्ने स्वह

204| सर्वसम्मोहिने स्वाहा

205, स्व्र्स्तिमीन्ये स्वह

205| सर्वस्तम्भिन्यै स्वाहा

206, स्व्र्स्तिमीने स्वह

206| सर्वस्तम्भिने स्वाहा

207, स्व्र्ज्&इमी{ये स्वह

207| सर्वजृम्भिण्यै स्वाहा

208, स्व्र्ज्&इमी[e स्वह

208| सर्वजृम्भिणे स्वाहा

guÝtryaeigNyE स्वह guÝtryaeigne स्वह

209, svRvz»yER Svaha

209| सर्ववशङ्कर्यै स्वाहा

210, svRvz»ray Svaha

210| सर्ववशङ्कराय स्वाहा

211, svRriÃNyE स्वह

211| सर्वरञ्जिन्यै स्वाहा

212, svRrÃne स्वह

212| सर्वरञ्जने स्वाहा

213, svaeRNmaidNyE Svaha

213| सर्वोन्मादिन्यै स्वाहा

214, svaeRNmaidne Svaha

214| सर्वोन्मादिने स्वाहा

215, svaRwRsaixkayE स्वह

215| सर्वार्थसाधिकायै स्वाहा

216, svaRwRsaxkay स्वह

216| सर्वार्थसाधकाय स्वाहा

217, svRsMpiÄpUir{yE Svaha

217| सर्वसम्पत्तिपूरिण्यै स्वाहा

218, svRsMpiÄpUr[ay Svaha

218| सर्वसम्पत्तिपूरणाय स्वाहा

219, svRmÙmYyE Svaha

219| सर्वमन्त्रमय्यै स्वाहा

220, svRmÙmyay Svaha

220| सर्वमन्त्रमयाय स्वाहा

221, svRÖNÖ]y»yER Svaha

221| सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा

222, svRÖNÖ]y»ray Svaha

222| सर्वद्वन्द्वक्षयङ्कराय स्वाहा

223, svRsaEÉaGydaykc³SvaimNyE

223| सर्वसौभाग्यदायकचक्रस्वामिन्यै सम्प्रदाय योगिन्यै स्वाहा

224, svRsaEÉaGydaykc³Svaimne

224| सर्वसौभाग्यदायकचक्रस्वामिने सम्प्रदाय योगिने स्वाहा

225, svRisiÏàdayE Svaha

225| सर्वसिद्धिप्रदायै स्वाहा

226, svRisiÏàday Svaha

226| सर्वसिद्धिप्रदाय स्वाहा

227, svRsMpTàdayE Svaha

227| सर्वसम्पत्प्रदायै स्वाहा

228, svRsMpTàday Svaha

228| सर्वसम्पत्प्रदाय स्वाहा

229, svRiày»yER Svaha

229| सर्वप्रियङ्कर्यै स्वाहा

230, svRiày»ray Svaha

230| सर्वप्रियङ्कराय स्वाहा

231, svRm¼lkair{ये स्वह

231| सर्वमङ्गलकारिण्यै स्वाहा

232, svRm¼lkar[e स्वह

232| सर्वमङ्गलकारणे स्वाहा

233, स्व्र्कम्ंदये स्वह

233| सर्वकामप्रदायै स्वाहा

234, svRkamàday Svaha

234| सर्वकामप्रदाय स्वाहा

235, svRÊ>ओइव्मएच्न्ये स्वह

235| सर्वदुःखविमोचन्यै स्वाहा

236, svRÊ>ओइव्मएइच्ने स्वह

236| सर्वदुःखविमोचिने स्वाहा

237, svRm&TyuàzmNyE Svaha

237| सर्वमृत्युप्रशमन्यै स्वाहा

sMàday yaeigNyE Svaha sMàday yaeigne Svaha

238, svRm&Tyuàzmnay Svaha

238| सर्वमृत्युप्रशमनाय स्वाहा

239, svRiv¹invair{ये स्वह

239| सर्वविघ्ननिवारिण्यै स्वाहा

240, svRiv¹invair[e स्वह

240| सर्वविघ्ननिवारिणे स्वाहा

241, svaR¼suNdyER स्वह

241| सर्वाङ्गसुन्दर्यै स्वाहा

242, svaR¼suNdray स्वह

242| सर्वाङ्गसुन्दराय स्वाहा

243, svRsaEÉaGydaiyNyE Svaha

243| सर्वसौभाग्यदायिन्यै स्वाहा

244, svRsaEÉaGydaiyne Svaha

244| सर्वसौभाग्यदायिने स्वाहा

245, svaRwRsaxkc³SvaimNyE

245| सर्वार्थसाधकचक्रस्वामिन्यै कुलोत्तीर्णयोगिन्यै स्वाहा

246, svaRwRsaxkc³Svaimne

246| सर्वार्थसाधकचक्रस्वामिने कुलोत्तीर्णयोगिने स्वाहा

247, स्व्र्}अये स्वह

247| सर्वज्ञायै स्वाहा

248, svR}ay Svaha

248| सर्वज्ञाय स्वाहा

249, svRz®yE स्वह

249| सर्वशक्त्यै स्वाहा

250, svRz®ye स्वह

250| सर्वशक्त्ये स्वाहा

251, स्वेर्ष्य्र्ंदये स्वह

251| सर्वैश्वर्यप्रदायै स्वाहा

252, svERñyRàday Svaha

252| सर्वैश्वर्यप्रदाय स्वाहा

253, स्व्}अन्म्य्ये स्वह

253| सवज्ञानमय्यै स्वाहा

254, स्व्}अन्म्यय् स्वह

254| सवज्ञानमयाय स्वाहा

255, svRVyaixivnaizNyE स्वह

255| सर्वव्याधिविनाशिन्यै स्वाहा

256, svRVyaixivnaizne स्वह

256| सर्वव्याधिविनाशिने स्वाहा

257, svaRxarSvêpayE स्वह

257| सर्वाधारस्वरूपायै स्वाहा

258, svaRxarSvêpay स्वह

258| सर्वाधारस्वरूपाय स्वाहा

259, स्व्र्पफ्रये स्वह

259| सर्वपापहरायै स्वाहा

260, svRpaphray Svaha

260| सर्वपापहराय स्वाहा

261, स्वर्न्न्द्म्य्ये स्वह

261| सर्वानन्दमय्यै स्वाहा

262, स्वर्न्न्द्म्यय् स्वह

262| सर्वानन्दमयाय स्वाहा

263, स्व्र्र्]aSvêip{ये स्वह

263| सर्वरक्षास्वरूपिण्यै स्वाहा

264, स्व्र्र्]aSvêip[e स्वह

264| सर्वरक्षास्वरूपिणे स्वाहा

265, sveRiPst)làdayE Svaha

265| सर्वेप्सितफलप्रदायै स्वाहा

266, sveRiPst)làday Svaha

266| सर्वेप्सितफलप्रदाय स्वाहा

k…लएआइ[र्यएइग्न्ये स्वह k…लएआइ[र्यएइग्ने स्वह

267, स्व्र्र्]akrc³SvaimNyE

267| सर्वरक्षाकरचक्रस्वामिन्यै निगर्भयोगिन्यै स्वाहा

268, स्व्र्र्]akrc³Svaimne

268| सर्वरक्षाकरचक्रस्वामिने निगर्भयोगिने स्वाहा

269, vizNyE स्वह

269| वशिन्यै स्वाहा

270, vizne स्वह

270| वशिने स्वाहा

271, कमेष्येर् स्वह

271| कामेश्वर्यै स्वाहा

272, कमेष्रय् स्वह

272| कामेश्वराय स्वाहा

273, मएइद्न्ये स्वह

273| मोदिन्यै स्वाहा

274, maeidne Svaha

274| modine svähä

275, ivmlayE Svaha

275| विमलायै स्वाहा

276, ivmlay Svaha

276| विमलाय स्वाहा

277, अई[अये स्वह

277| अरुणायै स्वाहा

278, Aé[ay Svaha

278| अरुणाय स्वाहा

279, जिय्न्ये स्वह

279| जयिन्यै स्वाहा

280, jiyne Svaha

280| jayine svähä

281, स्वेर्ष्येर् स्वह

281| सर्वेश्वर्यै स्वाहा

282, sveRñray Svaha

282| सर्वेश्वराय स्वाहा

283, कएइल्न्ये स्वह

283| कौलिन्यै स्वाहा

284, कएइल्ने स्वह

284| कौलिने स्वाहा

285, svRraeghrc³SvaimNyE

285| सर्वरोगहरचक्रस्वामिन्यै रहस्ययोगिन्यै स्वाहा

286, svRraeghrc³Svaimne र्ह्स्य्यएइग्ने

286| सर्वरोगहरचक्रस्वामिने रहस्ययोगिने स्वाहा

287, बै[न्ये स्वह

287| बाणिन्यै स्वाहा

288, बै[ने स्वह

288| बाणिने स्वाहा

289, चैप्न्ये स्वह

289| चापिन्यै स्वाहा

290, चैप्ने स्वह

290| चापिने स्वाहा

291, paizNyE स्वह

291| पाशिन्यै स्वाहा

292, paizne न्म्> स्वह

292| पाशिने नमः स्वाहा

293, A»‚izNyE स्वह

293| अङ्कुशिन्यै स्वाहा

इन्गीर्यएइग्न्ये स्वह इन्गीर्यएइग्ने स्वह

rhSyyaeigNyE Svaha Svaha

294, A»‚izne Svaha

294| अङ्कुशिने स्वाहा

295, म्हकमेष्येर् स्वह

295| महाकामेश्वर्यै स्वाहा

296, म्हकमेष्रय् स्वह

296| महाकामेश्वराय स्वाहा

297, mhav¿eñyER स्वह

297| महावज्रेश्वर्यै स्वाहा

298, mhav¿eñray स्वह

298| महावज्रेश्वराय स्वाहा

299, म्हईग्मैल्न्ये स्वह

299| महाभगमालिन्यै स्वाहा

300, म्हईग्मैल्ने स्वह

300| महाभगमालिने स्वाहा

301, म्हञिसुन्द्येर् स्वह

301| महाश्रीसुन्दर्यै स्वाहा

302, म्हञिसुन्द्र्य् स्वह

302| महाश्रीसुन्दरय स्वाहा

303, svRisiÏàdc³SvaimNyE

303| सर्वसिद्धिप्रदचक्रस्वामिन्यै अतिरहस्ययोगिन्यै स्वाहा

304, svRisiÏàdc³Svaimne

304| सर्वसिद्धिप्रदचक्रस्वामिने अतिरहस्ययोगिने स्वाहा

305, ञि ञि म्हई”ऐर्कये स्वह

305| श्री श्री महाभट्टारिकायै स्वाहा

306, ञि ञि म्हई”ऐर्कय् स्वह

306| श्री श्री महाभट्टारिकाय स्वाहा

307, svaRnNdmyc³Svaimne

307| सर्वानन्दमयचक्रस्वामिने परापररहस्ययोगिन्यै स्वाहा

308, svaRnNdmyc³SvaimNyE

308| सर्वानन्दमयचक्रस्वामिन्यै परापररहस्ययोगिने स्वाहा

309, इश्पुरये स्वह

309| त्रिपुरायै स्वाहा

310, इश्पुरय् स्वह

310| त्रिपुराय स्वाहा

311, iÇpureZyE स्वह

311| त्रिपुरेश्यै स्वाहा

312, iÇpurezay स्वह

312| त्रिपुरेशाय स्वाहा

313, iÇpursuNdyER Svaha

313| त्रिपुरसुन्दर्यै स्वाहा

314, iÇpursuNdray Svaha

314| त्रिपुरसुन्दराय स्वाहा

315, इश्पुर्वैस्न्ये स्वह

315| त्रिपुरवासिन्यै स्वाहा

316, इश्पुर्वैस्ने स्वह

316| त्रिपुरवासिने स्वाहा

317, इश्पुरैञ्ये स्वह

317| त्रिपुराश्रियै स्वाहा

318, इश्पुरञिये स्वह

318| त्रिपुराश्रीये स्वाहा

319, इश्पुर्मैल्न्ये स्वह

319| त्रिपुरमालिन्यै स्वाहा

320, इश्पुर्मैल्ने स्वह

320| त्रिपुरमालिने स्वाहा

AitrhSyyaeigNyE Svaha AitrhSyyaeigne Svaha

praprrhSyyaeigNyE Svaha praprrhSyyaeigne Svaha

321, iÇpurisÏayE Svaha

321| त्रिपुरसिद्धायै स्वाहा

322, iÇpurisÏay Svaha

322| त्रिपुरसिद्धाय स्वाहा

323, इश्पुरम्बये स्वह

323| त्रिपुराम्बायै स्वाहा

324, इश्पुरम्बय् स्वह

324| त्रिपुराम्बाय स्वाहा

325, mhaiÇpursuNdyER Svaha

325| महात्रिपुरसुन्दर्यै स्वाहा

326, mhaiÇpursuNdray Svaha

326| महात्रिपुरसुन्दराय स्वाहा

327, म्हम्हेष्येर् स्वह

327| महामहेश्वर्यै स्वाहा

328, म्हम्हेष्रय् स्वह

328| महामहेश्वराय स्वाहा

329, म्हम्हर}(E स्वह

329| महामहाराज्ञ्यै स्वाहा

330, mhamharajay Svaha

330| महामहाराजाय स्वाहा

331, mhamhaz®yE स्वह

331| महामहाशक्त्यै स्वाहा

332, mhamhaz´ay स्वह

332| महामहाशक्ताय स्वाहा

333, mhamhaguÝayE स्वह

333| महामहागुप्तायै स्वाहा

334, mhamhaguÝay स्वह

334| महामहागुप्ताय स्वाहा

335, म्हम्ह}ÞyE स्वह

335| महामहाज्ञप्त्यै स्वाहा

336, म्हम्ह}Ýay स्वह

336| महामहाज्ञप्ताय स्वाहा

337, म्हम्हन्न्दये स्वह

337| महामहानन्दायै स्वाहा

338, mhamhanNday Svaha

338| महामहानन्दाय स्वाहा

339, म्हम्हस्प्न्दये स्वह

339| महामहास्पन्दायै स्वाहा

340, mhamhaSpNday Svaha

340| महामहास्पन्दाय स्वाहा

341, mhamhazyayE स्वह

341| महामहाशयायै स्वाहा

342, mhamhazyay स्वह

342| महामहाशयाय स्वाहा

343, म्हम्ह ïIc³ngr saèa}(E

343| महामहा श्रीचक्रनगर साम्राज्ञ्यै स्वाहा

344, म्हम्ह ïIc³ngrsaèajay

344| महामहा श्रीचक्रनगरसाम्राजाय नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

Svaha

nmSte nmSte nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 2931 -----------------------------------------------------------------------

zuÏmal mhamÙm! çuddhamäla mahämantraà zuK¦ ctudRiz 14 k«:[iÖtIy

शुक्ळ चतुर्दशि 14 कृष्णद्वितीय

ASy ïIzuÏzi´izvimwun tPpR[aNtmala mhamÙSy àxantTvaixóaiy iv:{vaTmne mXyaûaidTy \;ye nm> Aitx&it

DNdse nm> rajs lkar É”arkpIQiSwt lIlavtI li¦ta mhaÉ”airka lav{ynayk kameñr mhaÉ”ark imwunay devtayE nm>, @e< bIj, saE> kIlk

अस्य श्रीशुद्धशक्तिशिवमिथुन तर्प्पणान्तमाला महामन्त्रस्य प्रधानतत्वाधिष्ठायि विष्ण्वात्मने मध्याह्नादित्य ऋषये नमः अतिधृति छन्दसे नमः राजस लकार भट्टारकपीठस्थित लीलावती लळिता महाभट्टारिका लावण्यनायक कामेश्वर महाभट्टारक मिथुनाय देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम नित्यानन्द सिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः Xyan<

ध्यानम्

अलएइक्क्< लएइक्क्< सेञ्(अनिनृव्त्य्< स्द

sulÉ< prmezain Tvt! pdaE ईज्त< n&[अम्! अलौकिकम् लौकिकम् सेद्ध्यानन्त्त्वितयम् सदा सुलभम् परमेशानि त्वत् पदौ भजताम् नृणाम् pÂpUj

पञ्चपूज 1, @e< ळि— ञि— इश्पुर्सुन्द्रि— त्प्र्यैम्

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरीं तर्पयामि

2, nmiôpursuNdr< त्प्र्यैम्

2| नमस्त्रिपुरसुन्दरं तर्पयामि

3, ùdydevI— tpRyaim

3| हृदयदेवीं तर्पयामि

4, ùdydev< tpRyaim

4| हृदयदेवं तर्पयामि

5, izraedevI— tpRyaim

5| शिरोदेवीं तर्पयामि

6, izraedev< tpRyaim

6| शिरोदेवं तर्पयामि

7, izoadevI— tpRyaim

7| शिखादेवीं तर्पयामि

8, izoadev< tpRyaim

8| शिखादेवं तर्पयामि

9, kvcdevI— tpRyaim

9| कवचदेवीं तर्पयामि

10, kvcdev< tpRyaim

10| कवचदेवं तर्पयामि

11, neÇdevI— tpRyaim

11| नेत्रदेवीं तर्पयामि

12, neÇdev< tpRyaim

12| नेत्रदेवं तर्पयामि

13, AôdevI— त्प्र्यैम्

13| अस्त्रदेवीं तर्पयामि

14, Aôdev< त्प्र्यैम्

14| अस्त्रदेवं तर्पयामि

15, कमेष्रि— त्प्र्यैम्

15| कामेश्वरीं तर्पयामि

16, कमेष्र्< त्प्र्यैम्

16| कामेश्वरं तर्पयामि

17, ईग्मैल्नि— त्प्र्यैम्

17| भगमालिनीं तर्पयामि

18, ईग्मैल्न्< त्प्र्यैम्

18| भगमालिनं तर्पयामि

19, inTyi¬Úa< त्प्र्यैम्

19| नित्यक्लिन्नां तर्पयामि

20, inTyi¬Úa< त्प्र्यैम्

20| नित्यक्लिन्नां तर्पयामि

21, Éeé{fa< tpRyaim

21| भेरुण्डां तर्पयामि

22, Éeé{fa< tpRyaim

22| भेरुण्डां तर्पयामि

23, viûvaisnI— त्प्र्यैम्

23| वह्निवासिनीं तर्पयामि

24, viûvaisn< त्प्र्यैम्

24| वह्निवासिनं तर्पयामि

25, mhav¿eñrI— tpRyaim

25| महावज्रेश्वरीं तर्पयामि

26, mhav¿eñr< tpRyaim

26| महावज्रेश्वरं तर्पयामि

27, izvËtI— त्प्र्यैम्

27| शिवदूतीं तर्पयामि

28, izvËt< त्प्र्यैम्

28| शिवदूतं तर्पयामि

29, Tvirta< tpRyaim

29| त्वरिताईं तर्पयामि

30, Tvirt< tpRyaim

30| त्वरितं तर्पयामि

31, k…ल्सुन्द्रि— त्प्र्यैम्

31| कुलसुन्दरीं तर्पयामि

32, k…lsuNdr< tpRyaim

32| कुलसुन्दरं तर्पयामि

33, inTya< tpRyaim

33| नित्यां तर्पयामि

34, inTy< tpRyaim

34| नित्यं तर्पयामि

35, निल्प्तक< त्प्र्यैम्

35| नीलपताकां तर्पयामि

36, nIlptak< tpRyaim

36| नीलपताकं तर्पयामि

37, इव्ज्य< त्प्र्यैम्

37| विजयां तर्पयामि

38, इव्ज्य्< त्प्र्यैम्

38| विजयं तर्पयामि

39, svRm¼la< त्प्र्यैम्

39| सर्वमङ्गलां तर्पयामि

40, svRm¼l< त्प्र्यैम्

40| सर्वमङ्गलं तर्पयामि

41, ज्वलमैल्नि— त्प्र्यैम्

41| ज्वालामालिनीं तर्पयामि

42, Jvalamailn< tpRyaim

42| ज्वालामालिनं तर्पयामि

43, इच्श< त्प्र्यैम्

43| चित्रां तर्पयामि

44, icÇ< tpRyaim

44| चित्रं तर्पयामि

45, mhainTya< tpRyaim

45| महानित्यां तर्पयामि

46, mhainTy< tpRyaim

46| महानित्यं तर्पयामि

47, prmeñrprmeñrmyI— tpRyaim

47| परमेश्वरपरमेश्वरमयीं तर्पयामि 48| परमेश्वरपरमेश्वरं तर्पयामि

48, prmeñrprmeñr< tpRyaim 49, imÇezmyI— tpRyaim

49| मित्रेशमयीं तर्पयामि

50, imÇezmy< त्प्र्यैम्

50| मित्रेशमयं तर्पयामि

51, ;óIzmyI— त्प्र्यैम्

51| षष्ठीशमयीं तर्पयामि

52, ;óIzmy< त्प्र्यैम्

52| षष्ठीशमयं तर्पयामि

53, %fœfIzmyI— त्प्र्यैम्

53| उड्डीशमयीं तर्पयामि

54, %fœfIzmy< त्प्र्यैम्

54| उड्डीशमयं तर्पयामि

55, cyaRnawmyI— tpRyaim

55| चर्यानाथमयीं तर्पयामि

56, cyaRnawmy< tpRyaim

56| चर्यानाथमयं तर्पयामि

57, laepamuÔamyI— त्प्र्यैम्

57| लोपामुद्रामयीं तर्पयामि

58, laepamuÔamy< त्प्र्यैम्

58| लोपामुद्रामयं तर्पयामि

59, AgSTymyI— tpRyaim

59| अगस्त्यमयीं तर्पयामि

60, AgSTymy< tpRyaim

60| अगस्त्यमयं तर्पयामि

61, kaltapnmyI— tpRyaim

61| कालतापनमयीं तर्पयामि

62, kaltapnmy< tpRyaim

62| कालतापनमयं तर्पयामि

63, xmaRcayRmyI— tpRyaim

63| धर्माचार्यमयीं तर्पयामि

64, xmaRcayRmy< tpRyaim

64| धर्माचार्यमयं तर्पयामि

65, mu´kezIñrmyI— tpRyaim

65| मुक्तकेशीश्वरमयीं तर्पयामि

66, mu´kezIñrmy< tpRyaim

66| मुक्तकेशीश्वरमयं तर्पयामि

67, dIpklanawmyI— tpRyaim

67| दीपकलानाथमयीं तर्पयामि

68, dIpklanawmy< tpRyaim

68| दीपकलानाथमयं तर्पयामि

69, इव्:[उदेव्म्यि— त्प्र्यैम्

69| विष्णुदेवमयीं तर्पयामि

70, iv:[udevmy< tpRyaim

70| विष्णुदेवमयं तर्पयामि

71, àÉakrdevmyI— tpRyaim

71| प्रभाकरदेवमयीं तर्पयामि

72, àÉakrdevmy< tpRyaim

72| प्रभाकरदेवमयं तर्पयामि

73, तेजएदेव्म्यि— त्प्र्यैम्

73| तेजोदेवमयीं तर्पयामि

74, तेजएदेव्म्य्< त्प्र्यैम्

74| तेजोदेवमयं तर्पयामि

75, म्नएज्देव्म्यि— त्प्र्यैम्

75| मनोजदेवमयीं तर्पयामि

76, mnaejdevmy< tpRyaim

76| मनोजदेवमयं तर्पयामि

77, kLya[devmyI— tpRyaim

77| कल्याणदेवमयीं तर्पयामि

78, kLya[devmy< tpRyaim

78| कल्याणदेवमयं तर्पयामि

79, rÆdevmyI— त्प्र्यैम्

79| रत्नदेवमयीं तर्पयामि

80, rÆdevmy< त्प्र्यैम्

80| रत्नदेवमयं तर्पयामि

81, vasudevmyI— tpRyaim

81| वासुदेवमयीं तर्पयामि

82, vasudevmy< tpRyaim

82| वासुदेवमयं तर्पयामि

83, ञिरमन्न्द्म्यि— त्प्र्यैम्

83| श्रीरामानन्दमयीं तर्पयामि

84, ञिरमन्न्द्म्य्< त्प्र्यैम्

84| श्रीरामानन्दमयं तर्पयामि

85, Ai[maisÏI— tpRyaim

85| अणिमासिद्धीं तर्पयामि

86, Ai[maisÏ< tpRyaim

86| अणिमासिद्धं तर्पयामि

87, li"maisÏI— tpRyaim

87| लघिमासिद्धीं तर्पयामि

88, li"maisÏ< tpRyaim

88| लघिमासिद्धं तर्पयामि

89, mihmaisÏI— tpRyaim

89| महिमासिद्धीं तर्पयामि

90, mihmaisÏ< tpRyaim

90| महिमासिद्धं तर्पयामि

91, $izTvisÏI— त्प्र्यैम्

91| ईशित्वसिद्धीं तर्पयामि

92, $izTvisÏ< त्प्र्यैम्

92| ईशित्वसिद्धं तर्पयामि

93, vizTvisÏI— त्प्र्यैम्

93| वशित्वसिद्धीं तर्पयामि

94, vizTvisÏ< त्प्र्यैम्

94| वशित्वसिद्धं तर्पयामि

95, àakaMyisÏI— tpRyaim

95| प्राकाम्यसिद्धीं तर्पयामि

96, àakaMyisÏ< tpRyaim

96| प्राकाम्यसिद्धं तर्पयामि

97, Éui´ isÏI— tpRyaim

97| भुक्ति सिद्धीं तर्पयामि

98, Éui´ isÏ< tpRyaim

98| भुक्ति सिद्धं तर्पयामि

99, #½aisÏI— त्प्र्यैम्

99| इच्चासिद्धीं तर्पयामि

100, #½aisÏ< त्प्र्यैम्

100| इच्चासिद्धं तर्पयामि

101, àaiÝisÏI— त्प्र्यैम्

101| प्राप्तिसिद्धीं तर्पयामि

102, àaiÝisÏ< त्प्र्यैम्

102| प्राप्तिसिद्धं तर्पयामि

103, svRkamisÏI— tpRyaim

103| सर्वकामसिद्धीं तर्पयामि

104, svRkamisÏ< tpRyaim

104| सर्वकामसिद्धं तर्पयामि

105, äaüI— tpRyaim

105| ब्राह्मीं तर्पयामि

106, äü< tpRyaim

106| ब्रह्मं तर्पयामि

107, महेष्रि— त्प्र्यैम्

107| माहेश्वरीं तर्पयामि

108, म्हेष्र्< त्प्र्यैम्

108| महेश्वरं तर्पयामि

109, कएमरि— त्प्र्यैम्

109| कौमारीं तर्पयामि

110, k…mar< tpRyaim

110| कुमारं तर्पयामि

111, vE:[vI— tpRyaim

111| वैष्णवीं तर्पयामि

112, इव्:[u< त्प्र्यैम्

112| विष्णुं तर्पयामि

113, वरहि— त्प्र्यैम्

113| वाराहीं तर्पयामि

114, व्रः< त्प्र्यैम्

114| वराहं तर्पयामि

115, maheNÔI— त्प्र्यैम्

115| माहेन्द्रीं तर्पयामि

116, mheNÔ< त्प्र्यैम्

116| महेन्द्रं तर्पयामि

117, camuNfa< tpRyaim

117| चामुन्डां तर्पयामि

118, camuNfa< tpRyaim

118| चामुन्डां तर्पयामि

119, mhalúmI— त्प्र्यैम्

119| महालक्ष्मीं तर्पयामि

120, mhalúm< त्प्र्यैम्

120| महालक्ष्मं तर्पयामि

121, svRs'œ]aeiÉ[I— tpRyaim

121| सर्वसङ्क्षोभिणीं तर्पयामि

122, svRs'œ]aeiÉ[< tpRyaim

122| सर्वसङ्क्षोभिणं तर्पयामि

123, svRivÔaiv[I— त्प्र्यैम्

123| सर्वविद्राविणीं तर्पयामि

124, svRivÔaiv[< त्प्र्यैम्

124| सर्वविद्राविणं तर्पयामि

125, svaRki;R[I— tpRyaim

125| सर्वाकर्षिणीं तर्पयामि

126, svaRk;R[< tpRyaim

126| सर्वाकर्षणं तर्पयामि

127, svRvz»rI— tpRyaim

127| सर्ववशङ्करीं तर्पयामि

128, svRvz»r< tpRyaim

128| सर्ववशङ्करं तर्पयामि

129, svaeRNmaidnI— tpRyaim

129| सर्वोन्मादिनीं तर्पयामि

130, svaeRNmaidn< tpRyaim

130| सर्वोन्मादिनं तर्पयामि

131, svRmha»‚za< tpRyaim

131| सर्वमहाङ्कुशां तर्पयामि

132, svRmha»‚za< tpRyaim

132| सर्वमहाङ्कुशां तर्पयामि

133, svRoecrI— tpRyaim

133| सर्वखेचरीं तर्पयामि

134, svRoecr< tpRyaim

134| सर्वखेचरं तर्पयामि

135, svRbIja< tpRyaim

135| सर्वबीजां तर्पयामि

136, svRbIja< tpRyaim

136| सर्वबीजां तर्पयामि

137, स्व्र्यएनि— त्प्र्यैम्

137| सर्वयोनीं तर्पयामि

138, svRyaen< tpRyaim

138| सर्वयोनं तर्पयामि

139, स्व्रिशो{fa< त्प्र्यैम्

139| सर्वत्रिखण्डां तर्पयामि

140, स्व्रिशो{fa< त्प्र्यैम्

140| सर्वत्रिखण्डां तर्पयामि

141, ÇElaeKymaehnc³SvaimnI—

141| त्रैलोक्यमोहनचक्रस्वामिनीं प्रकटयोगिनीं तर्पयामि

142, ÇElaeKymaehnc³Svaimn<

142| त्रैलोक्यमोहनचक्रस्वामिनं प्रकटयोगिनं तर्पयामि

143, kamaki;R[I— tpRyaim

143| कामाकर्षिणीं तर्पयामि

144, kamak;R[< tpRyaim

144| कामाकर्षणं तर्पयामि

145, buÏ(aki;R[I— tpRyaim

145| बुद्ध्याकर्षिणीं तर्पयामि

146, buÏ(ak;R[< tpRyaim

146| बुद्ध्याकर्षणं तर्पयामि

147, Ah»araki;R[I— tpRyaim

147| अहङ्काराकर्षिणीं तर्पयामि

148, Ah»arak;R[< tpRyaim

148| अहङ्काराकर्षणं तर्पयामि

149, zBdaki;R[I— tpRyaim

149| शब्दाकर्षिणीं तर्पयामि

150, zBdak;R[< tpRyaim

150| शब्दाकर्षणं तर्पयामि

151, SpzaRki;R[I— tpRyaim

151| स्पर्शाकर्षिणीं तर्पयामि

152, SpzaRk;R[< tpRyaim

152| स्पर्शाकर्षणं तर्पयामि

153, êpaki;R[I— त्प्र्यैम्

153| रूपाकर्षिणीं तर्पयामि

154, êpak;R[< त्प्र्यैम्

154| रूपाकर्षणं तर्पयामि

155, rsaki;R[I— tpRyaim

155| रसाकर्षिणीं तर्पयामि

156, rsak;R[< tpRyaim

156| रसाकर्षणं तर्पयामि

157, gNxaki;R[I— tpRyaim

157| गन्धाकर्षिणीं तर्पयामि

158, gNxak;R[< tpRyaim

158| गन्धाकर्षणं तर्पयामि

159, icÄaki;R[I— त्प्र्यैम्

159| चित्ताकर्षिणीं तर्पयामि

àkqyaeignI— tpRyaim

àkqyaeign< tpRyaim

160, icÄak;R[< tpRyaim

160| चित्ताकर्षणं तर्पयामि

161, xEyaRki;R[I— tpRyaim

161| धैर्याकर्षिणीं तर्पयामि

162, xEyaRk;R[< tpRyaim

162| धैर्याकर्षणं तर्पयामि

163, Sm&Tyaki;R[I— tpRyaim

163| स्मृत्याकर्षिणीं तर्पयामि

164, Sm&Tyak;R[< tpRyaim

164| स्मृत्याकर्षणं तर्पयामि

165, namaki;R[I— tpRyaim

165| नामाकर्षिणीं तर्पयामि

166, namak;R[< tpRyaim

166| नामाकर्षणं तर्पयामि

167, bIjaki;R[I— tpRyaim

167| बीजाकर्षिणीं तर्पयामि

168, bIjak;R[< tpRyaim

168| बीजाकर्षणं तर्पयामि

169, AaTmaki;R[I— tpRyaim

169| आत्माकर्षिणीं तर्पयामि

170, AaTmak;R[< tpRyaim

170| आत्माकर्षणं तर्पयामि

171, अम्&taki;R[I— त्प्र्यैम्

171| अमृताकर्षिणीं तर्पयामि

172, अम्&tak;R[< त्प्र्यैम्

172| अमृताकर्षणं तर्पयामि

173, zrIraki;R[I— tpRyaim

173| शरीराकर्षिणीं तर्पयामि

174, zrIrak;R[< tpRyaim

174| शरीराकर्षणं तर्पयामि

175, svaRzapirpUrkc³SvaimnI—

175| सर्वाशापरिपूरकचक्रस्वामिनीं गुप्तयोगिनीं तर्पयामि

176, svaRzapirpUrkc³Svaimn<

176| सर्वाशापरिपूरकचक्रस्वामिनं गुप्तयोगिनं तर्पयामि

177, An¼k…suma< tpRyaim

177| अनङ्गकुसुमां तर्पयामि

178, An¼k…sum< tpRyaim

178| अनङ्गकुसुमं तर्पयामि

179, An¼meola< त्प्र्यैम्

179| अनङ्गमेखलां तर्पयामि

180, An¼meol< त्प्र्यैम्

180| अनङ्गमेखलं तर्पयामि

181, An¼mdna< त्प्र्यैम्

181| अनङ्गमदनां तर्पयामि

182, An¼mdn< त्प्र्यैम्

182| अनङ्गमदनं तर्पयामि

183, An¼mdnatura< त्प्र्यैम्

183| अनङ्गमदनातुरां तर्पयामि

184, An¼mdnatur< त्प्र्यैम्

184| अनङ्गमदनातुरं तर्पयामि

185, An¼reoa< त्प्र्यैम्

185| अनङ्गरेखां तर्पयामि

186, An¼reo< त्प्र्यैम्

186| अनङ्गरेखं तर्पयामि

187, An¼veignI— त्प्र्यैम्

187| अनङ्गवेगिनीं तर्पयामि

188, An¼veign< त्प्र्यैम्

188| अनङ्गवेगिनं तर्पयामि

guÝyaeignI— tpRyaim guÝyaeign< tpRyaim

189, An¼a»‚za< tpRyaim

189| अनङ्गाङ्कुशां तर्पयामि

190, An¼a»‚z< त्प्र्यैम्

190| अनङ्गाङ्कुशं तर्पयामि

191, An¼mailnI— त्प्र्यैम्

191| अनङ्गमालिनीं तर्पयामि

192, An¼mailn< त्प्र्यैम्

192| अनङ्गमालिनं तर्पयामि

193, svRs'œ]अएई[c³SvaimnI—

193| सर्वसङ्क्षोभणचक्रस्वामिनीं गुप्ततरयोगिनीं तर्पयामि

194, svRs'œ]अएई[c³Svaimn<

194| सर्वसङ्क्षोभणचक्रस्वामिनं गुप्ततरयोगिनं तर्पयामि

195, svRs'œ]aeiÉ[I— tpRyaim

195| सर्वसङ्क्षोभिणीं तर्पयामि

196, svRs'œ]aeiÉ[< tpRyaim

196| सर्वसङ्क्षोभिणं तर्पयामि

197, svRivÔaiv[I— त्प्र्यैम्

197| सर्वविद्राविणीं तर्पयामि

198, svRivÔaiv[< त्प्र्यैम्

198| सर्वविद्राविणं तर्पयामि

199, svaRki;R[I— tpRyaim

199| सर्वाकर्षिणीं तर्पयामि

200, svaRk;R[< tpRyaim

200| सर्वाकर्षणं तर्पयामि

201, svR’aidnI— tpRyaim

201| सर्वह्लादिनीं तर्पयामि

202, svR’aidn< tpRyaim

202| सर्वह्लादिनं तर्पयामि

203, स्व्र्स्म्मएइह्नि— त्प्र्यैम्

203| सर्वसम्मोहिनीं तर्पयामि

204, svRsMmaeihn< tpRyaim

204| सर्वसम्मोहिनं तर्पयामि

205, svRStiMÉnI— tpRyaim

205| सर्वस्तम्भिनीं तर्पयामि

206, svRStiMÉn< tpRyaim

206| सर्वस्तम्भिनं तर्पयामि

207, svRj&iMÉ[I— tpRyaim

207| सर्वजृम्भिणीं तर्पयामि

208, svRj&iMÉ[< tpRyaim

208| सर्वजृम्भिणं तर्पयामि

209, svRvz»rI— tpRyaim

209| सर्ववशङ्करीं तर्पयामि

210, svRvz»r< tpRyaim

210| सर्ववशङ्करं तर्पयामि

211, svRriÃnI— त्प्र्यैम्

211| सर्वरञ्जिनीं तर्पयामि

212, svRrÃn< त्प्र्यैम्

212| सर्वरञ्जनं तर्पयामि

213, svaeRNmaidnI— tpRyaim

213| सर्वोन्मादिनीं तर्पयामि

214, svaeRNmaidn< tpRyaim

214| सर्वोन्मादिनं तर्पयामि

215, svaRwRsaixnI— tpRyaim

215| सर्वार्थसाधिनीं तर्पयामि

216, svaRwRsaxn< tpRyaim

216| सर्वार्थसाधनं तर्पयामि

217, svRsMpiÄpUr[I— tpRyaim

217| सर्वसम्पत्तिपूरणीं तर्पयामि

guÝtryaeignI— tpRyaim guÝtryaeign< tpRyaim

218, svRsMpiÄpUr[< tpRyaim

218| सर्वसम्पत्तिपूरणं तर्पयामि

219, svRmÙmyI— tpRyaim

219| सर्वमन्त्रमयीं तर्पयामि

220, svRmÙmy< tpRyaim

220| सर्वमन्त्रमयं तर्पयामि

221, svRÖNÖ]y»rI— tpRyaim

221| सर्वद्वन्द्वक्षयङ्करीं तर्पयामि

222, svRÖNÖ]y»r< tpRyaim

222| सर्वद्वन्द्वक्षयङ्करं तर्पयामि

223, svRsaEÉaGydaykc³SvaimnI—

223| सर्वसौभाग्यदायकचक्रस्वामिनीं सम्प्रदाययोगिनीं तर्पयामि

224, svRsaEÉaGydaykc³Svaimn<

224| सर्वसौभाग्यदायकचक्रस्वामिनं सम्प्रदाययोगिनं तर्पयामि

225, svRisiÏàda< tpRyaim

225| सर्वसिद्धिप्रदां तर्पयामि

226, svRisiÏàd< tpRyaim

226| सर्वसिद्धिप्रदं तर्पयामि

227, svRsMpTàda< tpRyaim

227| सर्वसम्पत्प्रदां तर्पयामि

228, svRsMpTàd< tpRyaim

228| सर्वसम्पत्प्रदं तर्पयामि

229, svRiày»rI— tpRyaim

229| सर्वप्रियङ्करीं तर्पयामि

230, svRiày»r< tpRyaim

230| सर्वप्रियङ्करं तर्पयामि

231, svRm¼lkair[I— त्प्र्यैम्

231| सर्वमङ्गलकारिणीं तर्पयामि

232, svRm¼lkar[< त्प्र्यैम्

232| सर्वमङ्गलकारणं तर्पयामि

233, svRkamàda< tpRyaim

233| सर्वकामप्रदां तर्पयामि

234, svRkamàd< tpRyaim

234| सर्वकामप्रदं तर्पयामि

235, svRÊ>ओइव्मएच्नि— त्प्र्यैम्

235| सर्वदुःखविमोचनीं तर्पयामि

236, svRÊ>oivmaecn< tpRyaim

236| सर्वदुःखविमोचनं तर्पयामि

237, svRm&TyuàzmnI— tpRyaim

237| सर्वमृत्युप्रशमनीं तर्पयामि

238, svRm&Tyuàzmn< tpRyaim

238| सर्वमृत्युप्रशमनं तर्पयामि

239, svRiv¹invair[I— त्प्र्यैम्

239| सर्वविघ्ननिवारिणीं तर्पयामि

240, svRiv¹invar[< त्प्र्यैम्

240| सर्वविघ्ननिवारणं तर्पयामि

241, svaR¼suNdrI— त्प्र्यैम्

241| सर्वाङ्गसुन्दरीं तर्पयामि

242, svaR¼suNdr< त्प्र्यैम्

242| सर्वाङ्गसुन्दरं तर्पयामि

243, svRsaEÉaGydaiynI— tpRyaim

243| सर्वसौभाग्यदायिनीं तर्पयामि

244, svRsaEÉaGydaiyn< tpRyaim

244| सर्वसौभाग्यदायिनं तर्पयामि

245, svaRwRsaxkc³SvaimnI—

245| सर्वार्थसाधकचक्रस्वामिनीं कुलोत्तीर्णयोगिनीं तर्पयामि

sMàdayyaeignI— tpRyaim sMàdayyaeign< tpRyaim

k…लएआइ[र्यएइग्नि— त्प्र्यैम्

246, svaRwRsaxkc³Svaimn<

246| सर्वार्थसाधकचक्रस्वामिनं कुलोत्तीर्णयोगिनं तर्पयामि

247, svR}a< tpRyaim

247| सर्वज्ञां तर्पयामि

248, svR}< tpRyaim

248| सर्वज्ञं तर्पयामि

249, svRz´I— tpRyaim

249| सर्वशक्तीं तर्पयामि

250, svRz´< tpRyaim

250| सर्वशक्तं तर्पयामि

251, svERñyRàda< tpRyaim

251| सर्वैश्वर्यप्रदां तर्पयामि

252, svERñyRàd< tpRyaim

252| सर्वैश्वर्यप्रदं तर्पयामि

253, स्व्}अन्म्यि— त्प्र्यैम्

253| सवज्ञानमयीं तर्पयामि

254, sv}anmy< tpRyaim

254| सवज्ञानमयं तर्पयामि

255, svRVyaixivnaiznI— tpRyaim

255| सर्वव्याधिविनाशिनीं तर्पयामि

256, svRVyaixivnaizn< tpRyaim

256| सर्वव्याधिविनाशिनं तर्पयामि

257, svaRxar Svêpa< tpRyaim

257| सर्वाधार स्वरूपाईं तर्पयामि

258, svaRxarSvêpa< त्प्र्यैम्

258| सर्वाधारस्वरूपां तर्पयामि

259, svRpaphra< tpRyaim

259| सर्वपापहराईं तर्पयामि

260, svRpaphr< tpRyaim

260| सर्वपापहरं तर्पयामि

261, स्वर्न्न्द्म्यि— त्प्र्यैम्

261| सर्वानन्दमयीं तर्पयामि

262, svaRnNdmy< tpRyaim

262| सर्वानन्दमयं तर्पयामि

263, svRr]aSvêip[I— tpRyaim

263| सर्वरक्षास्वरूपिणीं तर्पयामि

264, svRr]aSvêip[< tpRyaim

264| सर्वरक्षास्वरूपिणं तर्पयामि

265, sveRiPst)làda< tpRyaim

265| सर्वेप्सितफलप्रदां तर्पयामि

266, sveRiPst)làd< tpRyaim

266| सर्वेप्सितफलप्रदं तर्पयामि

267, स्व्र्र्]akrc³SvaimnI—

267| सर्वरक्षाकरचक्रस्वामिनीं निगर्भयोगिनीं तर्पयामि

268, स्व्र्र्]akrc³Svaimn<

268| सर्वरक्षाकरचक्रस्वामिनं निगर्भयोगिनं तर्पयामि

269, viznI— tpRyaim

269| वशिनीं तर्पयामि

270, vizn< tpRyaim

270| वशिनं तर्पयामि

271, कमेष्रि— त्प्र्यैम्

271| कामेश्वरीं तर्पयामि

272, कमेष्र्< त्प्र्यैम्

272| कामेश्वरं तर्पयामि

273, maeidnI— tpRyaim

273| मोदिनीं तर्पयामि

k…laeÄI[Ryaeign< tpRyaim

ingÉRyaeignI— tpRyaim ingÉRyaeign< tpRyaim

274, maeidn< tpRyaim

274| मोदिनं तर्पयामि

275, ivmla< tpRyaim

275| विमलां तर्पयामि

276, ivml< tpRyaim

276| विमलं तर्पयामि

277, Aé[a< tpRyaim

277| अरुणां तर्पयामि

278, Aé[< tpRyaim

278| अरुणं तर्पयामि

279, jiynI— tpRyaim

279| जयिनीं तर्पयामि

280, jiyn< tpRyaim

280| जयिनं तर्पयामि

281, sveRñrI— tpRyaim

281| सर्वेश्वरीं तर्पयामि

282, sveRñr< tpRyaim

282| सर्वेश्वरं तर्पयामि

283, कएइल्नि— त्प्र्यैम्

283| कौलिनीं तर्पयामि

284, kaEiln< tpRyaim

284| कौलिनं तर्पयामि

285, svRraeghrc³SvaimnI—

285| सर्वरोगहरचक्रस्वामिनीं रहस्ययोगिनीं तर्पयामि

286, svRraeghrc³Svaimn< rhSyyaeign<

286| सर्वरोगहरचक्रस्वामिनं रहस्ययोगिनं तर्पयामि

287, बै[नि— त्प्र्यैम्

287| बाणिनीं तर्पयामि

288, बै[n< त्प्र्यैम्

288| बाणिनं तर्पयामि

289, चैप्नि— त्प्र्यैम्

289| चापिनीं तर्पयामि

290, caipn< tpRyaim

290| चापिनं तर्पयामि

291, paiznI— tpRyaim

291| पाशिनीं तर्पयामि

292, paizn< tpRyaim

292| पाशिनं तर्पयामि

293, A»‚iznI— tpRyaim

293| अङ्कुशिनीं तर्पयामि

294, A»‚izn< tpRyaim

294| अङ्कुशिनं तर्पयामि

295, म्हकमेष्रि— त्प्र्यैम्

295| महाकामेश्वरीं तर्पयामि

296, म्हकमेष्र्< त्प्र्यैम्

296| महाकामेश्वरं तर्पयामि

297, mhav¿eñrI— tpRyaim

297| महावज्रेश्वरीं तर्पयामि

298, mhav¿eñr< tpRyaim

298| महावज्रेश्वरं तर्पयामि

299, म्हईग्मैल्नि— त्प्र्यैम्

299| महाभगमालिनीं तर्पयामि

300, mhaÉgmailn< tpRyaim

300| महाभगमालिनं तर्पयामि

301, म्हञिसुन्द्रि— त्प्र्यैम्

301| महाश्रीसुन्दरीं तर्पयामि

302, mhaïIsuNdr< tpRyaim

302| महाश्रीसुन्दरं तर्पयामि

rhSyyaeignI— tpRyaim tpRyaim

303, svRisiÏàdc³SvaimnI—

303| सर्वसिद्धिप्रदचक्रस्वामिनीम् अतिरहस्ययोगिनीं तर्पयामि

304, svRisiÏàdc³Svaimn<

304| सर्वसिद्धिप्रदचक्रस्वामिनम् अतिरहस्ययोगिनं तर्पयामि

305, ञि ञि म्हई”ऐर्क< त्प्र्यैम्

305| श्री श्री महाभट्टारिकां तर्पयामि

306, ञि ञि म्हई”ऐर्क< त्प्र्यैम्

306| श्री श्री महाभट्टारिकां तर्पयामि

307, svaRnNdmyc³SvaimnI—

307| सर्वानन्दमयचक्रस्वामिनीं परापररहस्ययोगिनीं तर्पयामि

308, svaRnNdmyc³Svaimn<

308| सर्वानन्दमयचक्रस्वामिनं परापररहस्ययोगिनं तर्पयामि

309, इश्पुर< त्प्र्यैम्

309| त्रिपुरां तर्पयामि

310, iÇpur< tpRyaim

310| त्रिपुरं तर्पयामि

311, iÇpurezI— त्प्र्यैम्

311| त्रिपुरेशीं तर्पयामि

312, iÇpurez< त्प्र्यैम्

312| त्रिपुरेशं तर्पयामि

313, iÇpursuNdrI— tpRyaim

313| त्रिपुरसुन्दरीं तर्पयामि

314, iÇpursuNdr< tpRyaim

314| त्रिपुरसुन्दरं तर्पयामि

315, इश्पुर्वैस्नि— त्प्र्यैम्

315| त्रिपुरवासिनीं तर्पयामि

316, iÇpurvaisn< tpRyaim

316| त्रिपुरवासिनं तर्पयामि

317, iÇpuraiïy< tpRyaim

317| त्रिपुराश्रियं तर्पयामि

318, iÇpuraiïy< tpRyaim

318| त्रिपुराश्रियं तर्पयामि

319, इश्पुर्मैल्नि— त्प्र्यैम्

319| त्रिपुरमालिनीं तर्पयामि

320, iÇpurmailn< tpRyaim

320| त्रिपुरमालिनं तर्पयामि

321, iÇpurisÏa< tpRyaim

321| त्रिपुरसिद्धां तर्पयामि

322, iÇpurisÏ< tpRyaim

322| त्रिपुरसिद्धं तर्पयामि

323, इश्पुरम्ब< त्प्र्यैम्

323| त्रिपुराम्बां तर्पयामि

324, iÇpuraMb< tpRyaim

324| त्रिपुराम्बं तर्पयामि

325, mhaiÇpursuNdrI— tpRyaim

325| महात्रिपुरसुन्दरीं तर्पयामि

326, mhaiÇpursuNdr< tpRyaim

326| महात्रिपुरसुन्दरं तर्पयामि

327, म्हम्हेष्रि— त्प्र्यैम्

327| महामहेश्वरीं तर्पयामि

328, म्हम्हेष्र्< त्प्र्यैम्

328| महामहेश्वरं तर्पयामि

329, mhamhara}I— tpRyaim

329| महामहाराज्ञीं तर्पयामि

AitrhSyyaeignI— tpRyaim AitrhSyyaeign< tpRyaim

praprrhSyyaeignI— tpRyaim praprrhSyyaeign< tpRyaim

330, mhamharaja< tpRyaim

330| महामहाराजां तर्पयामि

331, mhamhaz´I— tpRyaim

331| महामहाशक्तीं तर्पयामि

332, mhamhaz´< tpRyaim

332| महामहाशक्तं तर्पयामि

333, mhamhaguÝa< त्प्र्यैम्

333| महामहागुप्तां तर्पयामि

334, mhamhaguÝ< त्प्र्यैम्

334| महामहागुप्तं तर्पयामि

335, mhamha}ÝI— tpRyaim

335| महामहाज्ञप्तीं तर्पयामि

336, mhamha}Ý< tpRyaim

336| महामहाज्ञप्तं तर्पयामि

337, mhamhanNda< tpRyaim

337| महामहानन्दां तर्पयामि

338, mhamhanNd< tpRyaim

338| महामहानन्दं तर्पयामि

339, mhamhaSpNda< tpRyaim

339| महामहास्पन्दां तर्पयामि

340, mhamhaSpNd< tpRyaim

340| महामहास्पन्दं तर्पयामि

341, mhamhazya< tpRyaim

341| महामहाशयां तर्पयामि

342, mhamhazy< tpRyaim

342| महामहाशयं तर्पयामि

343, म्हम्ह ïIc³ngr saèa}I—

343| महामहा श्रीचक्रनगर साम्राज्ञीं नमस्ते नमस्ते नमस्ते स्वाहा तर्पयामि

344, म्हम्ह ïIc³ngr saèaqœ

344| महामहा श्रीचक्रनगर साम्राट् तर्पयामि श्रीं ह्रीम् ऐं

nmSte nmSte nmSte Svaha tpRyaim

tpRyaim ïI— ÿI— @e<

number of letters in this mala 3493 -----------------------------------------------------------------------

zuÏmal mhamÙm!

शुद्धमाल महामन्त्रं पए[रिम् 15 k«:[àwm

पौर्णमि 15 कृष्णप्रथम

ASy ïIzuÏzi´izvimwun jyaNtmala mhamÙSy pué;tÅvaixóaiy izvaTmne saymaidTy \;ye nm> k«it DNdse nm>

rajs ÿI»ar É”arkpIQiSwt hreñrIli¦ta mhaÉ”airka ihr{yba÷ kameñr mhaÉ”ark imwunay devtayE nm>, @e< bIj, saE> kIlk

भोगमोक्ष सिद्धौ विनियोगः ळ< ळि— ÿƒ< ळे< ळए< ÿ> #इत् क्र्-;f¼nyasaE>

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः

Xyan< ध्यानम्

yaÉaegdaiynI devI jIvNmui´àda n sa mae]da tu n Éaegay li¦ta tUÉyàda

याभोगदायिनी देवी जीवन्मुक्तिप्रदा न सा मोक्षदा तु न भोगाय लळिता तूभयप्रदा pÂpUj

païcapüja 1, @e< ÿI— ïI— iÇpursuNdrI jy jy

1| ऐं ह्रीं श्रीं त्रिपुरसुन्दरी jaya jaya

2, nmiôpursuNdra jy jy

2| namastripurasundarä jaya jaya

3, ùdydeiv jy jy

3| hådayadevi jaya jaya

4, ùdydeva jy jy

4| hådayadevä jaya jaya

5, izraedeiv jy jy

5| çirodevi jaya jaya

6, izraedeva jy jy

6| çirodevä jaya jaya

7, izoadeiv jy jy

7| çikhädevi jaya jaya

8, izoadeva jy jy

8| çikhädevä jaya jaya

9, kvcdeiv jy jy

9| kavacadevi jaya jaya

10, kvcdeva jy jy

10| kavacadevä jaya jaya

11, neÇdeiv jy jy

11| netradevi jaya jaya

12, neÇdeva jy jy

12| netradevä jaya jaya

13, Aôdeiv jy jy

13| astradevi jaya jaya

14, Aôdeva jy jy

14| अस्त्रदेवा जय जय

15, कमेष्रि ज्य् ज्य्

15| कामेश्वरी जय जय

16, कमेष्र ज्य् ज्य्

16| कामेश्वरा जय जय

17, ईग्मैल्नि ज्य् ज्य्

17| bhagamäliné jaya jaya

18, Égmailne jy jy

18| bhagamäline jaya jaya

19, inTyi¬Úe jy jy

19| nityaklinne jaya jaya

20, inTyi¬Úa jy jy

20| nityaklinnä jaya jaya

21, Éeé{fe jy jy

21| bheruëòe jaya jaya

22, Éeé{fa jy jy

22| bheruëòä jaya jaya

23, viûvaisnI jy jy

23| vahniväsiné jaya jaya

24, viûvaisne jy jy

24| vahniväsine jaya jaya

25, mhav¿eñrI jy jy

25| mahävajreçvaré jaya jaya

26, mhav¿eñra jy jy

26| mahävajreçvarä jaya jaya

27, izvËit jy jy

27| çivadüti jaya jaya

28, izvËta jy jy

28| çivadütä jaya jaya

29, Tvirte jy jy

29| tvarite jaya jaya

30, Tvirta jy jy

30| tvaritä jaya jaya

31, k…lsuNdrI jy jy

31| kulasundaré jaya jaya

32, k…lsuNdra jy jy

32| kulasundarä jaya jaya

33, inTye jy jy

33| nitye jaya jaya

34, inTya jy jy

34| nityä jaya jaya

35, nIlptake jy jy

35| nélapatäke jaya jaya

36, nIlptaka jy jy

36| नीलपताका जय जय

37, ivjye jy jy

37| vijaye jaya jaya

38, ivjya jy jy

38| vijayä jaya jaya

39, svRm¼le jy jy

39| sarvamaìgale jaya jaya

40, svRm¼la jy jy

40| sarvamaìgalä jaya jaya

41, JvalamailnI jy jy

41| jvälämäliné jaya jaya

42, Jvalamailne jy jy

42| jvälämäline jaya jaya

43, icÇe jy jy

43| citre jaya jaya

44, icÇa jy jy

44| citrä jaya jaya

45, mhainTye jy jy

45| mahänitye jaya jaya

46, mhainTya jy jy

46| mahänityä jaya jaya

47, prmeñrprmeñrmyI jy jy

47| parameçvaraparameçvaramayé jaya jaya

48, prmeñrprmeñrmya jy jy

48| परमेश्वरपरमेश्वरमया जय जय 49| मित्रेशमयी jaya jaya

49, imÇezmyI jy jy 50, imÇezmya jy jy

50| mitreçamayä jaya jaya

51, ;óIzmyI jy jy

51| ñañöhéçamayé jaya jaya

52, ;óIzmya jy jy

52| ñañöhéçamayä jaya jaya

53, %fœfIzmyI jy jy

53| uòòéçamayé jaya jaya

54, %fœfIzmya jy jy

54| uòòéçamayä jaya jaya

55, cyaRnawmyI jy jy

55| caryänäthamayé jaya jaya

56, cyaRnawmya jy jy

56| caryänäthamayä jaya jaya

57, laepamuÔamyI jy jy

57| lopämudrämayé jaya jaya

58, laepamuÔamya jy jy

58| lopämudrämayä jaya jaya

59, AgSTymyI jy jy

59| agastyamayé jaya jaya

60, AgSTymya jy jy

60| agastyamayä jaya jaya

61, kaltapnmyI jy jy

61| kälatäpanamayé jaya jaya

62, kaltapnmya jy

62| कालतापनमया जय

63, xmaRcayRmyI jy jy

63| dharmäcäryamayé jaya jaya

64, xmaRcayRmya jy jy

64| dharmäcäryamayä jaya jaya

65, mu´kezIñrmyI jy jy

65| muktakeçéçvaramayé jaya jaya

66, mu´kezIñrmya jy jy

66| muktakeçéçvaramayä jaya jaya

67, dIpklanawmyI jy jy

67| dépakalänäthamayé jaya jaya

68, dIpklanawmya jy jy

68| दीपकलानाथमया जय जय

69, iv:[udevmyI jy jy

69| विष्णुदेवमयी जय जय

70, iv:[udevmya jy jy

70| viñëudevamayä jaya jaya

71, àÉakrdevmyI jy jy

71| prabhäkaradevamayé jaya jaya

72, àÉakrdevmya jy jy

72| प्रभाकरदेवमया जय जय

73, तेजएदेव्म्यि ज्य् ज्य्

73| तेजोदेवमयी जय जय

74, tejaedevmya jy jy

74| tejodevamayä jaya jaya

75, mnaejdevmyI jy jy

75| manojadevamayé jaya jaya

76, mnaejdevmya jy jy

76| manojadevamayä jaya jaya

77, kLya[devmyI jy jy

77| kalyäëadevamayé jaya jaya

78, kLya[devmya jy jy

78| kalyäëadevamayä jaya jaya

79, rÆdevmyI jy jy

79| ratnadevamayé jaya jaya

80, rÆdevmya jy jy

80| ratnadevamayä jaya jaya

81, vasudevmyI jy jy

81| väsudevamayé jaya jaya

82, vasudevmya jy jy

82| वासुदेवमया जय जय

83, ञिरमन्न्द्म्यि ज्य् ज्य्

83| श्रीरामानन्दमयी जय जय

84, ञिरमन्न्द्म्य ज्य् ज्य्

84| श्रीरामानन्दमया जय जय

85, Ai[maisÏe jy jy

85| अणिमासिद्धे जय जय

86, Ai[maisÏa jy jy

86| aëimäsiddhä jaya jaya

87, li"maisÏe jy jy

87| laghimäsiddhe jaya jaya

88, li"maisÏa jy jy

88| laghimäsiddhä jaya jaya

89, mihmaisÏe jy jy

89| mahimäsiddhe jaya jaya

90, mihmaisÏa jy jy

90| mahimäsiddhä jaya jaya

91, $izTvisÏe jy jy

91| éçitvasiddhe jaya jaya

92, $izTvisÏa jy jy

92| éçitvasiddhä jaya jaya

93, vizTvisÏe jy jy

93| vaçitvasiddhe jaya jaya

94, vizTvisÏa jy jy

94| vaçitvasiddhä jaya jaya

95, àakaMyisÏe jy jy

95| präkämyasiddhe jaya jaya

96, àakaMyisÏa jy jy

96| प्राकाम्यसिद्धा जय जय

97, Éui´isÏe ज्य् ज्य्

97| भुक्तिसिद्धे जय जय

98, Éui´isÏa ज्य् ज्य्

98| bhuktisiddhä jaya jaya

99, #½aisÏe jy jy

99| iccäsiddhe jaya jaya

100, #½aisÏa jy jy

100| iccäsiddhä jaya jaya

101, àaiÝisÏe jy jy

101| präptisiddhe jaya jaya

102, àaiÝisÏa jy jy

102| präptisiddhä jaya jaya

103, svRkamisÏe jy jy

103| sarvakämasiddhe jaya jaya

104, svRkamisÏa jy jy

104| sarvakämasiddhä jaya jaya

105, äaiü jy jy

105| brähmi jaya jaya

106, äü‰[e jy jy

106| brahmëe jaya jaya

107, महेष्रि ज्य् ज्य्

107| माहेश्वरी जय जय

108, म्हेष्र ज्य् ज्य्

108| maheçvarä jaya jaya

109, kaEmarI jy jy

109| kaumäré jaya jaya

110, k…mara jy jy

110| kumärä jaya jaya

111, vE:[iv jy jy

111| vaiñëavi jaya jaya

112, iv:[ve jy jy

112| viñëave jaya jaya

113, varaih jy jy

113| värähi jaya jaya

114, vraha jy jy

114| varähä jaya jaya

115, maheNÔI jy jy

115| mähendré jaya jaya

116, mheNÔa jy jy

116| mahendrä jaya jaya

117, camuNfe jy jy

117| cämunòe jaya jaya

118, camuNfa jy jy

118| cämunòä jaya jaya

119, mhalúmI jy jy

119| mahälakñmé jaya jaya

120, mhalúmI jy jy

120| mahälakñmé jaya jaya

121, svRs'œ]aeiÉ[I jy yj

121| sarvasaìkñobhiëé jaya yaja

122, svRs'œ]aeiÉ[e jy jy

122| सर्वसङ्क्षोभिणे जय जय

123, svRivÔaiv[I ज्य् य्ज्

123| sarvavidräviëé jaya yaja

124, svRivÔaiv[e jy jy

124| sarvavidräviëe jaya jaya

125, svaRki;R[I jy yj

125| sarväkarñiëé jaya yaja

126, svaRk;R[a jy jy

126| sarväkarñaëä jaya jaya

127, svRvz»rI jy jy

127| sarvavaçaìkaré jaya jaya

128, svRvz»ra jy jy

128| sarvavaçaìkarä jaya jaya

129, svaeRNmaidnI jy jy

129| sarvonmädiné jaya jaya

130, svaeRNmaidne jy jy

130| sarvonmädine jaya jaya

131, svRmha»‚ze jy jy

131| sarvamahäìkuçe jaya jaya

132, svRmha»‚za jy jy

132| sarvamahäìkuçä jaya jaya

133, svRoecrI jy jy

133| sarvakhecaré jaya jaya

134, svRoecra jy jy

134| sarvakhecarä jaya jaya

135, svRbIje jy jy

135| sarvabéje jaya jaya

136, svRbIja jy jy

136| sarvabéjä jaya jaya

137, svRyaene jy jy

137| sarvayone jaya jaya

138, svRyaeinn! jy jy

138| sarvayonin jaya jaya

139, svRiÇo{fe jy jy

139| सर्वत्रिखण्डे जय जय

140, svRiÇo{fa jy jy

140| सर्वत्रिखण्डा जय जय

141, ÇElaeKymaehnc³SvaimnI àkqyaeignI ज्य् ज्य्

141| त्रैलोक्यमोहनचक्रस्वामिनी प्रकटयोगिनी जय जय 142| त्रैलोक्यमोहनचक्रस्वामिने प्रकटयोगिने जय जय 143| कामाकर्षिणी jaya yaja

142, ÇElaeKymaehnc³Svaimne àkqyaeigne jy jy 143, kamaki;R[I jy yj 144, kamak;R[e jy jy

144| कामाकर्षणे जय जय

145, बुञ्(aki;R[I ज्य् य्ज्

145| buddhyäkarñiëé jaya yaja

146, buÏ(ak;R[a jy jy

146| बुद्ध्याकर्षणा जय जय

147, Ah»araki;R[I jy yj

147| ahaìkäräkarñiëé jaya yaja

148, Ah»arak;R[a jy jy

148| ahaìkäräkarñaëä jaya jaya

149, zBdaki;R[I jy yj

149| çabdäkarñiëé jaya yaja

150, zBdaki;R[a jy jy

150| çabdäkarñiëä jaya jaya

151, SpzaRki;R[I jy yj

151| sparçäkarñiëé jaya yaja

152, SpzaRk;R[a jy jy

152| स्पर्शाकर्षणा जय जय

153, êpaki;R[I ज्य् य्ज्

153| rüpäkarñiëé jaya yaja

154, êpak;R[a jy jy

154| rüpäkarñaëä jaya jaya

155, rsaki;R[I jy yj

155| rasäkarñiëé jaya yaja

156, rsak;R[a jy jy

156| rasäkarñaëä jaya jaya

157, gNxaki;R[I jy yj

157| gandhäkarñiëé jaya yaja

158, gNxaki;R[a jy jy

158| गन्धाकर्षिणा जय जय

159, icÄaki;R[I ज्य् य्ज्

159| cittäkarñiëé jaya yaja

160, icÄak;R[a jy jy

160| cittäkarñaëä jaya jaya

161, xEyaRki;R[I jy yj

161| dhairyäkarñiëé jaya yaja

162, xEyaRk;R[a jy jy

162| dhairyäkarñaëä jaya jaya

163, Sm&Tyaki;R[I jy yj

163| småtyäkarñiëé jaya yaja

164, Sm&Tyak;R[a jy jy

164| småtyäkarñaëä jaya jaya

165, namaki;R[I jy yj

165| nämäkarñiëé jaya yaja

166, namak;R[a jy jy

166| nämäkarñaëä jaya jaya

167, bIjaki;R[I jy yj

167| béjäkarñiëé jaya yaja

168, bIjak;R[a jy jy

168| béjäkarñaëä jaya jaya

169, AaTmaki;R[I jy yj

169| ätmäkarñiëé jaya yaja

170, AaTmak;R[a jy jy

170| आत्माकर्षणा जय जय

171, Am&taki;R[I jy yj

171| amåtäkarñiëé jaya yaja

172, Am&tak;R[a jy jy

172| amåtäkarñaëä jaya jaya

173, zrIraki;R[I jy yj

173| çaréräkarñiëé jaya yaja

174, zrIrak;R[a jy jy

174| शरीराकर्षणा जय जय

175, svaRzapirpUrkc³SvaimnI guÝyaeignI ज्य् ज्य्

175| sarväçäparipürakacakrasväminé guptayoginé jaya jaya

1, 176, svaRzapirpUrkc³Svaimne guÝyaeigne jy jy 177, An¼k…sume jy jy

1| 176| सर्वाशापरिपूरकचक्रस्वामिने गुप्तयोगिने जय जय 177| अनङ्गकुसुमे jaya jaya

178, An¼k…suma jy jy

178| anaìgakusumä jaya jaya

179, An¼meole jy jy

179| anaìgamekhale jaya jaya

180, An¼meola jy jy

180| anaìgamekhalä jaya jaya

181, An¼mdne jy jy

181| anaìgamadane jaya jaya

182, An¼mdna jy jy

182| anaìgamadanä jaya jaya

183, An¼mdnature jy jy

183| anaìgamadanäture jaya jaya

184, An¼mdnatura jy jy

184| anaìgamadanäturä jaya jaya

185, An¼reoe jy jy

185| anaìgarekhe jaya jaya

186, An¼reoa jy jy

186| anaìgarekhä jaya jaya

187, An¼veig[I jy jy

187| anaìgavegiëé jaya jaya

188, An¼veigne jy jy

188| anaìgavegine jaya jaya

189, An¼a»‚ze jy jya

189| अनङ्गाङ्कुशे जय जया

190, An¼a»‚za jy jy

190| anaìgäìkuçä jaya jaya

191, An¼mailnI jy jy

191| anaìgamäliné jaya jaya

192, An¼mailne jy jy

192| अनङ्गमालिने जय जय

193, svRs'œ]अएई[c³SvaimnI guÝtryaeignI ज्य् ज्य्

193| सर्वसङ्क्षोभणचक्रस्वामिनी गुप्ततरयोगिनी जय जय 194| सर्वसङ्क्षोभणचक्रस्वामिने गुप्ततरयोगिने जय जय 195| सर्वसङ्क्षोभिणी जय यज

194, svRs'œ]अएई[c³Svaimne guÝtryaeigne jy jy 195, svRs'œ]aeiÉ[I jy yj 196, svRs'œ]aeiÉ[e jy jy

196| सर्वसङ्क्षोभिणे जय जय

197, svRivÔaiv[I ज्य् य्ज्

197| sarvavidräviëé jaya yaja

198, svRivÔaiv[e jy jy

198| sarvavidräviëe jaya jaya

199, svaRki;R[I jy yj

199| sarväkarñiëé jaya yaja

200, svaRki;R[e jy jy

200| sarväkarñiëe jaya jaya

201, svR’aidnI jy jy

201| sarvahlädiné jaya jaya

202, svR’aidne jy jy

202| सर्वह्लादिने जय जय

203, svRsMmaeihnI jy jy

203| sarvasammohiné jaya jaya

204, svRsMmaeihne jy jy

204| sarvasammohine jaya jaya

205, svRStiMÉnI jy jy

205| sarvastambhiné jaya jaya

206, svRStiMÉne jy jy

206| sarvastambhine jaya jaya

207, svRj&iMÉ[I jy yj

207| sarvajåmbhiëé jaya yaja

208, svRj&iMÉ[e jy jy

208| sarvajåmbhiëe jaya jaya

209, svRvz»rI jy jy

209| sarvavaçaìkaré jaya jaya

210, svRvz»ra jy jy

210| sarvavaçaìkarä jaya jaya

211, svRriÃnI jy jy

211| sarvaraïjiné jaya jaya

212, svRrÃna jy jy

212| sarvaraïjanä jaya jaya

213, svaeRNmaidnI jy jy

213| sarvonmädiné jaya jaya

214, svaeRNmaidne jy jy

214| sarvonmädine jaya jaya

215, svaRwRsaixke jy jy

215| sarvärthasädhike jaya jaya

216, svaRwRsaixne jy jy

216| sarvärthasädhine jaya jaya

217, svRsMpiÄpUir[I jy yj

217| sarvasampattipüriëé jaya yaja

218, svRsMpiÄpUr[a jy jy

218| sarvasampattipüraëä jaya jaya

219, svRmÙmyI jy jy

219| sarvamantramayé jaya jaya

220, svRmÙmya jy jy

220| sarvamantramayä jaya jaya

221, svRÖNÖ]y»rI jy jy

221| sarvadvandvakñayaìkaré jaya jaya

222, svRÖNÖ]y»ra jy jy

222| sarvadvandvakñayaìkarä jaya jaya

223, svRsaEÉaGydaykc³SvaimnI sMàday yaeignI

223| sarvasaubhägyadäyakacakrasväminé sampradäya yoginé jaya jaya

224, svRsaEÉaGydaykc³Svaimne sMàday yaeigne jy

224| sarvasaubhägyadäyakacakrasvämine sampradäya yogine jaya jaya

225, svRisiÏàde jy jy

225| sarvasiddhiprade jaya jaya

226, svRisiÏàda jy jy

226| sarvasiddhipradä jaya jaya

227, svRiày»rI jy jy

227| sarvapriyaìkaré jaya jaya

228, svRiày»ra jy jy

228| सर्वप्रियङ्करा जय जय

229, svRm¼lkair[I ज्य् य्ज्

229| sarvamaìgalakäriëé jaya yaja

230, svRm¼lkair[e jy jy

230| sarvamaìgalakäriëe jaya jaya

231, svRkamàde jy jy

231| sarvakämaprade jaya jaya

232, svRkamàda jy jy

232| सर्वकामप्रदा जय जय

233, svRÊ>ओइव्मएइच्नि ज्य् ज्य्

233| sarvaduùkhavimociné jaya jaya

jy jy jy

234, svRÊ>oivmaeicne jy jy

234| sarvaduùkhavimocine jaya jaya

235, svRm&TyuàzmnI jy jy

235| sarvamåtyupraçamané jaya jaya

236, svRm&Tyuàzmna jy jy

236| सर्वमृत्युप्रशमना जय जय

237, svRiv¹invair[I ज्य् य्ज्

237| sarvavighnaniväriëé jaya yaja

238, svRiv¹invair[e jy jy

238| sarvavighnaniväriëe jaya jaya

239, svaR¼suNdrI jy jy

239| sarväìgasundaré jaya jaya

240, svaR¼suNdra jy jy

240| sarväìgasundarä jaya jaya

241, svRiv¹invair[I jy jy

241| sarvavighnaniväriëé jaya jaya

242, svRiv¹invair[e jy jy

242| sarvavighnaniväriëe jaya jaya

243, svRsaEÉaGydaiynI jy jy

243| sarvasaubhägyadäyiné jaya jaya

244, svRsaEÉaGydaiyne jy jy

244| सर्वसौभाग्यदायिने जय जय

245, svaRwRsaxkc³SvaimnI k…लएआइ[र्यएइग्नि ज्य्

245| सर्वार्थसाधकचक्रस्वामिनी कुलोत्तीर्णयोगिनी जय जय

246, svaRwRsaxkc³Svaimne k…लएआइ[र्यएइग्ने ज्य् ज्य्

246| सर्वार्थसाधकचक्रस्वामिने कुलोत्तीर्णयोगिने जय जय 247| सर्वज्ञी jaya jaya

jy

247, svR}I jy jy 248, svR}a jy jy

248| sarvajïä jaya jaya

249, svRz´e jy jy

249| sarvaçakte jaya jaya

250, svRz´a jy jy

250| sarvaçaktä jaya jaya

251, svERñyRàdaiynI jy jy

251| sarvaiçvaryapradäyiné jaya jaya

252, svERñyRàdayka jy jy

252| sarvaiçvaryapradäyakä jaya jaya

253, sv}anmyI jy jy

253| savajïänamayé jaya jaya

254, sv}anmya jy jy

254| savajïänamayä jaya jaya

255, svRVyaixivnaiznI jy jy

255| sarvavyädhivinäçiné jaya jaya

256, svRVyaixivnaizne jy jy

256| sarvavyädhivinäçine jaya jaya

257, svaRxarSvêpe jy jy

257| sarvädhärasvarüpe jaya jaya

258, svaRxarSvêpa jy jy

258| sarvädhärasvarüpä jaya jaya

259, svRpaphre jy jy

259| sarvapäpahare jaya jaya

260, svRpaphra jy jy

260| सर्वपापहरा जय जय

261, स्वर्न्न्द्म्यि ज्य् ज्य्

261| सर्वानन्दमयी जय जय

262, स्वर्न्न्द्म्य ज्य् ज्य्

262| सर्वानन्दमया जय जय

263, स्व्र्र्]aSvêip[I ज्य् य्ज्

263| sarvarakñäsvarüpiëé jaya yaja

264, svRr]aSvêip[e jy jy

264| sarvarakñäsvarüpiëe jaya jaya

265, sveRiPst)làde jy jy

265| sarvepsitaphalaprade jaya jaya

266, sveRiPst)làda jy jy

266| sarvepsitaphalapradä jaya jaya

267, svRr]akrc³SvaimnI ingÉRyaeignI jy jy

267| सर्वरक्षाकरचक्रस्वामिनी निगर्भयोगिनी जय जय 268| सर्वरक्षाकरचक्रस्वामिने nigarbhayogine jaya jaya 269| vaçiëé jaya jaya

268, svRr]akrc³Svaimne ingÉRyaeigne jy jy 269, viz[I jy jy 270, vizne jy jy

270| vaçine jaya jaya

271, kameñrI jy jy

271| कामेश्वरी जय जय

272, कमेष्र ज्य् ज्य्

272| kämeçvarä jaya jaya

273, viznI jy jy

273| vaçiné jaya jaya

274, vizne jy jy

274| vaçine jaya jaya

275, maeidnI jy jy

275| modiné jaya jaya

276, maeidne jy jy

276| modine jaya jaya

277, ivmle jy jy

277| vimale jaya jaya

278, ivmla jy jy

278| vimalä jaya jaya

279, Aé[e jy jy

279| aruëe jaya jaya

280, Aé[a jy jy

280| aruëä jaya jaya

281, jiynI jy jy

281| jayiné jaya jaya

282, jiyne jy jy

282| jayine jaya jaya

283, sveRñrI jy jy

283| sarveçvaré jaya jaya

284, sveRñra jy jy

284| सर्वेश्वरा जय जय

285, kaEilnI jy jy

285| kauliné jaya jaya

286, kaEilne jy jy

286| kauline jaya jaya

287, svRraeghrc³SvaimnI rhSyyaeignI jy jy

287| सर्वरोगहरचक्रस्वामिनी रहस्ययोगिनी जय जय 288| सर्वरोगहरचक्रस्वामिने रहस्ययोगिने जय जय 289| बाणिनी jaya jaya

288, svRraeghrc³Svaimne rhSyyaeigne jy jy 289, bai[nI jy jy 290, bai[ne jy jy

290| बाणिने जय जय

291, चैप्नि ज्य् ज्य्

291| चापिनी जय जय

292, caipne jy jy

292| cäpine jaya jaya

293, paiznI jy jy

293| päçiné jaya jaya

294, paizn! jy jya

294| पाशिन् जय जया

295, A»‚iznI jy jy

295| aìkuçiné jaya jaya

296, A»‚izne jy jy

296| अङ्कुशिने जय जय

297, म्हकमेष्रि ज्य् ज्य्

297| महाकामेश्वरी जय जय

298, म्हकमेष्र ज्य् ज्य्

298| mahäkämeçvarä jaya jaya

299, mhav¿eñrI jy jy

299| mahävajreçvaré jaya jaya

300, mhav¿eñra jy jy

300| mahävajreçvarä jaya jaya

301, mhaÉgmailnI jy jy

301| mahäbhagamäliné jaya jaya

302, mhaÉgmailne jy jy

302| महाभगमालिने जय जय

303, म्हञिसुन्द्रि ज्य् ज्य्

303| महाश्रीसुन्दरी जय जय

304, म्हञिसुन्द्र ज्य् ज्य्

304| महाश्रीसुन्दरा जय जय

305, svRisiÏàdc³SvaimnI ऐत्र्ह्स्य्यएइगिन् ज्य्

305| सर्वसिद्धिप्रदचक्रस्वामिनी अतिरहस्ययोगिनि जय जय

306, svRisiÏàdc³Svaimne ऐत्र्ह्स्य्यएइग्ने ज्य् ज्य्

306| सर्वसिद्धिप्रदचक्रस्वामिने अतिरहस्ययोगिने जय जय 307| श्री श्री महाभट्टारिके जय जय

ज्य्

307, ञि ञि म्हई”ऐर्के ज्य् ज्य् 308, ञि ञि म्हई”arka jy jy

308| श्री श्री महाभट्टारका जय जय

309, svaRnNdmyc³SvaimnI प्रप्र्र्ह्स्य्यएइग्नि ज्य्

309| सर्वानन्दमयचक्रस्वामिनी परापररहस्ययोगिनी जय जय

310, svaRnNdmyc³Svaim[e प्रप्र्र्ह्स्य्यएइग्ने ज्य्

310| sarvänandamayacakrasvämiëe paräpararahasyayogine jaya jaya

311, iÇpure jy jy

311| tripure jaya jaya

312, iÇpura jy jy

312| tripurä jaya jaya

313, iÇpureiz jy jy

313| tripureçi jaya jaya

314, iÇpureza jy jy

314| tripureçä jaya jaya

315, iÇpursuNdrI jy jy

315| tripurasundaré jaya jaya

316, iÇpursuNdra jy jy

316| tripurasundarä jaya jaya

317, iÇpurvaisnI jy jy

317| tripuraväsiné jaya jaya

318, iÇpurvaisne jy jy

318| tripuraväsine jaya jaya

jy jy

319, iÇpuraïI jy jy

319| tripuräçré jaya jaya

320, iÇpuraïI jy jy

320| tripuräçré jaya jaya

321, iÇpurmailnI jy jy

321| tripuramäliné jaya jaya

322, iÇpurmailne jy jy

322| tripuramäline jaya jaya

323, iÇpurisÏe jy jy

323| tripurasiddhe jaya jaya

324, iÇpurisÏa jy jy

324| त्रिपुरसिद्धा जय जय

325, इश्पुरम्ब ज्य् ज्य्

325| त्रिपुराम्बा जय जय

326, इश्पुरम्ब ज्य् ज्य्

326| त्रिपुराम्बा जय जय

327, म्हम्हेषिर् ज्य् ज्य्

327| महामहेश्वरि जय जय

328, म्हम्हेष्र ज्य् ज्य्

328| mahämaheçvarä jaya jaya

329, mhamharai} jy jy

329| mahämahäräjïi jaya jaya

330, mhamharaja jy jy

330| mahämahäräjä jaya jaya

331, mhamhaz´e jy jy

331| mahämahäçakte jaya jaya

332, mhamhaz´a jy jy

332| mahämahäçaktä jaya jaya

333, mhamhaguÝe jy jy

333| mahämahägupte jaya jaya

334, mhamhaguÝa jy jy

334| mahämahäguptä jaya jaya

335, mhamha}Ýe jy jy

335| mahämahäjïapte jaya jaya

336, mhamha}Ýa jy jy

336| mahämahäjïaptä jaya jaya

337, mhamhanNde jy jy

337| mahämahänande jaya jaya

338, mhamhanNda jy jy

338| mahämahänandä jaya jaya

339, mhamhaSpNxe jy jy

339| mahämahäspandhe jaya jaya

340, mhamhaSpNda jy jy

340| mahämahäspandä jaya jaya

341, mhamhazya jy jy

341| mahämahäçayä jaya jaya

342, mhamhazye jy jy

342| mahämahäçaye jaya jaya

343, mhamha ïIc³ngrsaèai} jy jy

343| महामहा श्रीचक्रनगरसाम्राज्ञि जय जय 344| महामहा श्रीचक्रनगरसाम्र्टे जय जय नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं

344, mhamha ïIc³ngrsaè!qe jy jy nmSte nmSte nmSte Svaha ïI— ÿI— @e<

number of letters in this mala 3441 ---------------------------------------------------------------

View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF