Nikhil stavan

January 29, 2020 | Author: Anonymous | Category: N/A
Share Embed Donate


Short Description

Download Nikhil stavan...

Description

inaiKlaoSvaranand stvana

1

inaiKlaoSvaranand stvana mahaos%va $pM ca mapr ivaicaraxaO gau$vadO : iEayaO dIGa-kaya ivaQaurma ivadaro nava inaiQa | Atsvaa p`Icaaya- Aqa p`hr $pO sad gauNaO gau$do-vaM dovaM inaiKla )dyaoSca mahapraO || 1 ||

gau$do-vaM dovaM inaiKla Bava yaaogaI sar praO pirpUNa-M QyaoyaM ivacarit ANaImaaid Eauyato | klaaO sanyaasaM vaO na ca iEaya prO na- mahpir Ahao idvyaa%maM ca pir vad sadO ba`*maaND namana || 2 ||

sahaO ican%yaM dova Bavait namana: vaO inaiKla yaao sahaO dovaM Aa%myaM Avatirt BaUima ga`h [it | idvaaO isaQdaEama vaO gait [it Bavao%spMidt mahao mahma\ dovaM vyaga` [himad sadaO pUNa- gait vaO || 3 ||

inaiKla %vaM p`aNa %vaM Bavait BavaspSaM- mahmahao maht\ isaiQd spSaM- Bavait naR%ya%va krit ya | mahaod\ yaaogaI spSa-M carNa kNa pUNa-M sah mahaO ?iYasaa-xyaM pUNa-M Bavait mahtM caMdna [it || 4 ||

gauraO$-pM dova %va va ca gauNa gaanaM iEaya [it namaaO isaQdyaaogaa sakla gauNagaana %vava [it | %vaid klpvaRxa gauNa ga`iht naO~ ihrNayaao %va-dO gaanaM pUNa- gau$var Bavao%pUNa- iEayat: || 5 ||

mahaOO isaQdaEama vaO na ca Bavat raoga Slaqa [it idvaaO saUya- EaoNa ilaKtu gauNa pUNa-%va [it ca SaiSaBaU-maaO|maR%vaM %va va gauNa [vaaO p`aPt [it ca “inaiKlaBaUmaaO” vya>M Bava ca AaO%sau@ya saur vaO || 6 ||

Bavaao%$p Bavya rcaiyait ivaQaata mahkraO Aht\ tojasvaI Eau k$Na:naO~ [it vaO | mahod\ vaxa $pM jalaiQa va satarM bala mahao Ahao kama: ivaSma Eaut yaut [it pUNa-d mahao || 7 ||

navaaOZa saaOndya- p`Bau ca p`turok mahdiQa maht dova yaxa saurgaNa p`hocacCuk Eauit | yaidlao-#yaM saaxya Bavat mah AEau p`vamahao va- maUcC-%vaM vaO na kmala Bava SlaYma p`caurit || 8 ||

gauraOvaO- Saant %vaM jalaiQa vapuYaara Eayatu ca Bavao%k`aoQaao%$pM p`hr p`va davaigna nayat: | Ahao savaao-t\&anaM k$Na p`Ba snaoh p`ca$ta nahao saamaqya-M vaO iEayat inaiKlaoSma p`Natu ca || 9 ||

hirsto Saant%vaM Bavat jana klyaaNa [it vaO samast ba`*maaND &nad vad EaoyaM pirt ca | ?iYavaO- huMkar @vaca @vad ca Saas~aqa- krtuM Aht\ huMkarONa- Slaqa Bavatu yaaogaIna- iEayat: || 10 ||

mahao isaWayaaogaa na ca Bavat saaO#yaM pr prM vadot\ vyaaGa` $pM svait inavasat: pUNa- madnaO | Ahao k`aoQaaignavaO- p`Kr ihma SaOlao vadtu na navaaoZa saaOndya- isad jalaiQa hasya va [d na: || 11 ||

Bavao%sava- isaw na ca vadit pUva- sva [it ca mahaot\SaantM xaoma Bavat SmaSaana p`vad va: | kzao%$pM sava- BaRkuiT kuiTlaa naR%ya gait vaO navaaoZa saaOndya- smarit saur nandna [it || 12 ||

P`abauwM ‘ina’ ina-%yaM Bavait inavaa-Na [it ca ‘iK’ pUNa- %vaM snaohM Vuit Bavat b`a*maaND mahit | ‘la’ Eaoya%vaMEaIyaM mama maQaur pUNa- sah Vuit “inaiKla” %vaM $pM Bavait idva idvyaM doh vad ca || 13 ||

ihmaaO pUNa- kR%yaM vasana Bava janmaaO ca inaitr: Bavao%EaR#yaM mao$M iSaiKr [it vaogao na vait ca | igaro%gah\vaarM ca Bavait Bava vaod&- Eauit ca idvaaO idvyaaO $pM vanad vana AaOYaQya pir va: || 14 ||

2

inaiKlaoSvaranand stvana na Sa@ya%vaM homaM igar vana nadaO ga)r [it na vaaQa-@yaM Sa@%yaM gaitr naBa vaayauga-it nava | jalaaO maaga- EaoyaM na ca Bavait Sa@yaM nar sadaO samastM b`a*maaNDM namait inaiKla naRM mauhu mauhu || 15 ||

Ajas~ gaMgaoya Bavat nad isaiw va-tuirna : sahaO ihMs~ vyaaG`a p`bala p`tDaip gait mait | manaaO gMagaaod\BaavaI Ba-vait kqa maana: sar [it gataO pUNa- $pM p`kRit naih Sa@ya gait mait || 16 ||

xaNaaO yaava%$pM kizna ?iYaiBamaaO-xad Eauit mahao%yaaogaa inad`a ivacarit [hO pUNa-dimadM | AlaaO Anyaa ga`%vaa ga`h pirBava iSaYyad prM mahaO ican%yat $pM p`Bau mad gauraO pUNa-d iSavaM || 17 ||

svayaM isawaO yaaoga Bavad Eauit vaod xaNa tqaaO iSavaaO saaxaat\ $pM kih &nait &anaM Eauit mah: | sa: t%va& caO%ya iSavamaya BavaM vaod EauitiQaM @va kma- dovaaoip %va va ca isaiwM pirEaut: || 18 ||

mah%$pM &oya Bava ca mah p`oma iEaya sahaO Bava%kma- kRYNa prma ip`ya p`Iitna-va Eaut: | ga`taO pUNa- gaItaM sah ca gau$vaONa- iEayaimadM sa pUNa-%vaM pUNa- klat: mah YaaoDiSa-t kqa: || 19 ||

mahaO pUNa- &ana saht iSava SaaMkya- Eauit ca sva AMSa%vaM dova p`hr mait &anaNa-va [it | mahaO%vyaaGa` $pM gaja gaNad yaUqa saihtraO svaQanya%va pUNa- prma ip`ya pUNa- %va inaiKlaaO || 20 ||

mahao%kaMcaM $pM ivavaSait Bavad\ BaU p`itrtM idvao ina%yaM ican%yaM ivavaSat mahao%spSa- ik`yato | navaaonmaoYaM $pM pdma pr gaMQa Eauvayait Bavao%pUNa- puNyaM pu$Yamamarao
View more...

Comments

Copyright ©2017 KUPDF Inc.
SUPPORT KUPDF